Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 84

Book 7. Chapter 84

The Mahabharata In Sanskrit


Book 7

Chapter 84

1

[स]

अलम्बुसं तथा युद्धे विचरन्तम अभीतवत

हैडिम्बः परययौ तूर्णं विव्याध च शितैः शरैः

2

तयॊः परतिभयं युद्धम आसीद राक्षससिंहयॊः

कुर्वतॊर विविधा मायाः शक्रशम्बरयॊर इव

3

अलम्बुसॊ भृशं करुद्धॊ घटॊत्कचम अताडयत

घटॊत्कचस तु विंशत्या नाराचानां सतनान्तरे

अलम्बुसम अथॊ विद्ध्वा सिंहा वद वयनदन मुहुः

4

तथैवालम्बुसॊ राजन हैडिम्बं युद्धदुर्मदम

विद्ध्वा विद्ध्वानदद धृष्टः पूरयन खं समन्ततः

5

तथा तौ भृशसंक्रुद्धौ राक्षसेन्द्रौ महाबलौ

निर्विशेषम अयुध्येतां मायाभिर इतरेतरम

6

माया शतसृजौ दृप्तौ मॊहयन्तौ परस्परम

मायायुद्धे सुकुशलौ मायायुद्धम अयुध्यताम

7

यां यां घटॊत्कचॊ युद्धे मायां दर्शयते नृप

तां ताम अलम्बुसॊ राजन माययैव निजघ्निवान

8

तं तथा युध्यमानं तु मायायुद्धविशारदम

अलम्बुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः

9

त एनं भृशसंक्रुद्धाः सर्वतः परवरा रथैः

अभ्यद्रवन्त संक्रुद्धा भीमसेनादयॊ नृप

10

त एनं कॊष्ठकी कृत्यरथवंशेन मारिष

सर्वतॊ वयकिरन बाणैर उल्काभिर इव कुञ्जरम

11

स तेषाम अस्त्रवेगं तं परतिहत्यास्त्र मायया

तस्माद रथव्रजान मुक्तॊ वनदाहाद इव दविपः

12

स विस्फार्य धनुर घॊरम इन्द्राशनिसमस्वनम

मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः

युधिष्ठिरं तरिभिर विद्ध्वा सहदेवं च सप्तभिः

13

नकुलं च तरिसप्तत्या दरुपदेयांश च मारिष

पञ्चभिः पञ्चभिर विद्ध्वा घॊरं नादं ननाद ह

14

तं भीमसेनॊ नवभिः सहदेवश च पञ्चभिः

युधिष्ठिरः शतेनैव राक्षसं परत्यविध्यत

नकुलश च चतुःषष्ट्या दरौपदेयास तरिभिस तरिभिः

15

हैडिम्बॊ राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः

पुनर विव्याध सप्तत्या ननाद च महाबलः

16

सॊऽअतिविद्धॊ महेष्वासः सर्वतस तैर महारथैः

परतिविव्याध तान सर्वान पञ्चभिः पञ्चभिः शरैः

17

तं करुद्धं राक्षसं युद्धे परतिक्रुद्धस तु राक्षसः

हैडिम्बॊ भरतश्रेष्ठ शरैर विव्याध सप्तभिः

18

सॊ तिविद्धॊ बलवता राक्षसेन्द्रॊ महाबलः

वयसृजत सायकांस तूर्णं सवर्णपुङ्खाञ शिलाशितान

19

ते शरा नतपर्वाणॊ विविशू राक्षसं तदा

रुषिताः पन्नगा यद्वद गिरिम उग्रा महाबलाः

20

ततस ते पाण्डवा राजन समन्तान निशिताञ शरान

परेषयाम आसुर उद्विग्ना हैडिम्बश च घटॊत्कचः

21

स वध्यमानः समरे पाडवैर जितकाशिभिः

दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयॊपमम

22

समुत्क्षिप्य च बाहुभ्याम आविध्य च पुनः पुनः

निष्पिपेष कषितौ कषिप्रं पूर्णकुम्भम इवाश्मनि

23

बललाघव संपन्नः संपन्नॊ विरमेण च

भैमसेनी रणे करुद्ध सर्वसैन्यान्य अभीषयत

24

स विस्फुटित सर्वाङ्गश चूर्णितास्थि विभूषणः

घटॊत्कचेन वीरेण हतः सालकटङ्कटह

25

ततः सुमनसः पार्था हते तस्मिन निशाचरे

चुक्रुशुः सिंहनादांश च वासांस्य आदुधुवुश च ह

26

तावकाश च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम

अलम्बुसं भीमरूपं विशीर्णम इव पर्वतम

हाहाकारम अकुर्वन्त सैन्यानि भरतर्षभ

27

जनाश च तद ददृशिरे रक्षः कौतूहलान्विताः

यदृच्छया निपतितं भूमाव अङ्गारकं यथा

28

घटॊत्कचस तु तद धत्वा रक्षॊबलवतां वरम

मुमॊच बलवन नादं बलं हत्वेव वासवः

29

स पूज्यमानः पितृभिः स बान्हवैर; घटॊत्कचः कर्णमि दुष्करे कृते

रिपुं निहत्याभिननन्द वै तदा; अलम्बुसं पक्वम अलम्बुसं यथा

30

ततॊ निनादः सुमहान समुत्थितः; स शङ्खनानाविध बाणघॊषवान

निशम्य तं परत्यनदंस तु कौरवास; ततॊ धवनिर भुवनम अथास्पृशद भृशम

1

[s]

alambusaṃ tathā yuddhe vicarantam abhītavat

haiḍimbaḥ prayayau tūrṇaṃ vivyādha ca śitaiḥ śarai

2

tayoḥ pratibhayaṃ yuddham āsīd rākṣasasiṃhayoḥ

kurvator vividhā māyāḥ śakraśambarayor iva

3

alambuso bhṛśaṃ kruddho ghaṭotkacam atāḍayat

ghaṭotkacas tu viṃśatyā nārācānāṃ stanāntare

alambusam atho viddhvā siṃhā vad vyanadan muhu

4

tathaivālambuso rājan haiḍimbaṃ yuddhadurmadam

viddhvā viddhvānadad dhṛṣṭaḥ pūrayan khaṃ samantata

5

tathā tau bhṛśasaṃkruddhau rākṣasendrau mahābalau

nirviśeṣam ayudhyetāṃ māyābhir itaretaram

6

māyā śatasṛjau dṛptau mohayantau parasparam

māyāyuddhe sukuśalau māyāyuddham ayudhyatām

7

yāṃ yāṃ ghaṭotkaco yuddhe māyāṃ darśayate nṛpa

tāṃ tām alambuso rājan māyayaiva nijaghnivān

8

taṃ tathā yudhyamānaṃ tu māyāyuddhaviśāradam

alambusaṃ rākṣasendraṃ dṛṣṭvākrudhyanta pāṇḍavāḥ

9

ta enaṃ bhṛśasaṃkruddhāḥ sarvataḥ pravarā rathaiḥ

abhyadravanta saṃkruddhā bhīmasenādayo nṛpa

10

ta enaṃ koṣṭhakī kṛtyarathavaṃśena māriṣa

sarvato vyakiran bāṇair ulkābhir iva kuñjaram

11

sa teṣām astravegaṃ taṃ pratihatyāstra māyayā

tasmād rathavrajān mukto vanadāhād iva dvipa

12

sa visphārya dhanur ghoram indrāśanisamasvanam

mārutiṃ pañcaviṃśatyā bhaimaseniṃ ca pañcabhiḥ

yudhiṣṭhiraṃ tribhir viddhvā sahadevaṃ ca saptabhi

13

nakulaṃ ca trisaptatyā drupadeyāṃś ca māriṣa

pañcabhiḥ pañcabhir viddhvā ghoraṃ nādaṃ nanāda ha

14

taṃ bhīmaseno navabhiḥ sahadevaś ca pañcabhiḥ

yudhiṣṭhiraḥ śatenaiva rākṣasaṃ pratyavidhyata

nakulaś ca catuḥṣaṣṭyā draupadeyās tribhis tribhi

15

haiḍimbo rākṣasaṃ viddhvā yuddhe pañcāśatā śaraiḥ

punar vivyādha saptatyā nanāda ca mahābala

16

so'atividdho maheṣvāsaḥ sarvatas tair mahārathaiḥ

prativivyādha tān sarvān pañcabhiḥ pañcabhiḥ śarai

17

taṃ kruddhaṃ rākṣasaṃ yuddhe pratikruddhas tu rākṣasaḥ

haiḍimbo bharataśreṣṭha śarair vivyādha saptabhi

18

so tividdho balavatā rākṣasendro mahābalaḥ

vyasṛjat sāyakāṃs tūrṇaṃ svarṇapuṅkhāñ śilāśitān

19

te śarā nataparvāṇo viviśū rākṣasaṃ tadā

ruṣitāḥ pannagā yadvad girim ugrā mahābalāḥ

20

tatas te pāṇḍavā rājan samantān niśitāñ śarān

preṣayām āsur udvignā haiḍimbaś ca ghaṭotkaca

21

sa vadhyamānaḥ samare pāḍavair jitakāśibhiḥ

dagdhādrikūṭaśṛṅgābhaṃ bhinnāñjanacayopamam

22

samutkṣipya ca bāhubhyām āvidhya ca punaḥ punaḥ

niṣpipeṣa kṣitau kṣipraṃ pūrṇakumbham ivāśmani

23

balalāghava saṃpannaḥ saṃpanno virameṇa ca

bhaimasenī raṇe kruddha sarvasainyāny abhīṣayat

24

sa visphuṭita sarvāṅgaś cūrṇitāsthi vibhūṣaṇaḥ

ghaṭotkacena vīreṇa hataḥ sālakaṭaṅkaṭah

25

tataḥ sumanasaḥ pārthā hate tasmin niśācare

cukruśuḥ siṃhanādāṃś ca vāsāṃsy ādudhuvuś ca ha

26

tāvakāś ca hataṃ dṛṣṭvā rākṣasendraṃ mahābalam

alambusaṃ bhīmarūpaṃ viśīrṇam iva parvatam

hāhākāram akurvanta sainyāni bharatarṣabha

27

janāś ca tad dadṛśire rakṣaḥ kautūhalānvitāḥ

yadṛcchayā nipatitaṃ bhūmāv aṅgārakaṃ yathā

28

ghaṭotkacas tu tad dhatvā rakṣobalavatāṃ varam

mumoca balavan nādaṃ balaṃ hatveva vāsava

29

sa pūjyamānaḥ pitṛbhiḥ sa bānhavair; ghaṭotkacaḥ karṇami duṣkare kṛte

ripuṃ nihatyābhinananda vai tadā; alambusaṃ pakvam alambusaṃ yathā

30

tato ninādaḥ sumahān samutthitaḥ; sa śaṅkhanānāvidha bāṇaghoṣavān

niśamya taṃ pratyanadaṃs tu kauravās; tato dhvanir bhuvanam athāspṛśad bhṛśam
the psalms of solomon| the psalms of solomon
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 84