Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 86

Book 7. Chapter 86

The Mahabharata In Sanskrit


Book 7

Chapter 86

1

[स]

परीतियुक्तं च हृद्यं च मधुराक्षरम एव च

कालयुक्तं च चित्रं च सवतया चाभिभाषितम

2

धर्मराजस्य तद वाक्यं निशम्य शिनिपुंगवः

सात्यकिर भरतश्रेष्ठ परत्युवाच युधिष्ठिरम

3

शरुतं ते गदतॊ वाक्यं सर्वम एतन मयाच्युत

नयाययुक्तं च चित्रं च फल्गुनार्थे यशः करम

4

एवंविधे तथा काले मदृशं परेक्ष्य संमतम

वक्तुम अर्हसि राजेन्द्र यथा पार्थं तथैव माम

5

न मे धनंजयस्यार्थे पराणा रक्ष्याः कथं चन

तवत्प्रयुक्तः पुनर अहं किं न कुर्यां महाहवे

6

लॊकत्रयं यॊधयेयं स देवासुरमानुषम

तवत्प्रयुक्तॊ नरेन्द्रेह किम उतैतत सुदुर्बलम

7

सुयॊधन बलं तव अद्य यॊधयिष्ये समन्ततः

विजेष्ये च रणे राजन सत्यम एतद बरवीमि ते

8

कुशल्य अहं कुशलिनं समासाद्य धनंजयम

हते जयद्रथे राजन पुनर एष्यामि ते ऽनतिकम

9

अवश्यं तु मया सर्वं विज्ञाप्यस तवं नराधिप

वासुदेवस्य यद वाक्यं फल्गुनस्य च धीमतः

10

दृढं तव अभिपरीतॊ ऽहम अर्जुनेन पुनः पुनः

मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः

11

अद्य माधव राजानम अप्रमत्तॊ ऽनुपालय

आर्यां युद्धे मतिं कृत्वा यावद धन्मि जयद्रथम

12

तवयि वाहं महाबाहॊ परद्युम्ने वा महारथे

नृपं निक्षिप्य गच्छेयं निरपेक्षॊ जयद्रथम

13

जानीषे हि रणे दरॊणं रभसं शरेष्ठ संमतम

परतिज्ञा चापि ते नित्यं शरुता दरॊणस्य माधव

14

गरहणं धर्मराजस्य भारद्वाजॊ ऽनुगृध्यति

शक्तश चापि रणे दरॊणॊ निगृहीतुं युधिष्ठिरम

15

एवं तवयि समाधाय धर्मराजं नरॊत्तमम

अहम अद्य गमिष्यामि सैन्धवस्य वधाय हि

16

जयद्रथम अहं हत्वा धरुवम एष्यामि माधव

धर्मराजं यथा दरॊणॊ निगृह्णीयाद रणे बलात

17

निगृहीते नरश्रेष्ठे भारद्वाजेन माधव

सैन्धवस्य वधॊ न सयान मनाप्रीतिस तथा भवेत

18

एवंगते नरश्रेष्ठ पाण्डवे सत्यवादिनि

अस्माकं गमनं वयक्तं वनं परति भवेत पुनः

19

सॊ ऽयं मम जयॊ वयक्तं वयर्थ एव भविष्यति

यदि दरॊणॊ रणे करुद्धॊ निगृह्णीयाद युधिष्ठिरम

20

स तवम अद्य महाबाहॊ परियार्थं मम माधव

जयार्थं च यशॊऽरथं च रक्ष राजानम आहवे

21

स भवान मयि निक्षेपॊ निक्षिप्तः सव्यसाचिना

भारद्वाजाद भयं नित्यं पश्यमानेन ते परभॊ

22

तस्यापि च महाबाहॊ नित्यं पश्यति संयुगे

नान्यं हि परतियॊद्धारं रौक्मिणेयाद ऋते परभॊ

मां वापि मन्यते युद्धे भारद्वाजस्य धीमतः

23

सॊ ऽहं संभावनां चैताम आचार्य वचनं च तत

पृष्ठतॊ नॊत्सहे कर्तुं तवां वा तयक्तुं महीपते

24

आचार्यॊ लघुहस्तत्वाद अभेद्यकवचावृतः

उपलभ्य रणे करीडेद यथा शकुनिना शिशुः

25

यदि कार्ष्णिर धनुष्पाणिर इह सयान मकरध्वजः

तस्मै तवां विसृजेयं वै स तवां रक्षेद यथार्जुनः

26

कुरु तवम आत्मनॊ गुप्तिं कस ते गॊप्ता गते मयि

यः परतीयाद रणे दरॊणं यावद गच्छामि पाण्डवम

27

मा च ते भयम अद्यास्तु राजन्न अर्जुन संभवम

न स जातु महाबाहुर भारम उद्यम्य सीदति

28

ये च सौवीरका यॊधास तथा सैन्धव पौरवाः

उदीच्या दाक्षिणात्याश च ये चान्ये ऽपि महारथाः

29

ये च कर्ण मुखा राजन रथॊदाराः परकीर्तिताः

एते ऽरजुनस्य करुद्धस्य कलां नार्हन्ति षॊडशीम

30

उद्युक्ता पृथिवी सर्वा स सुरासुरमानुषा

स राक्षसगणा राजन स किंनरमहॊरगा

31

जङ्गमाः सथावरैः सार्धं नालं पार्थस्य संयुगे

एवं जञात्वा महाराज वयेतु ते भीर धनंजये

32

यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ

न तत्र कर्मणॊ वयापत कथं चिद अपि विद्यते

33

दैवं कृतास्त्रतां यॊगम अमर्षम अपि चाहवे

कृतज्ञतां दयां चैव भरातुस तवम अनुचिन्तय

34

यमि चाप्य अपयाते वै गच्छमाने ऽरजुनं परति

दरॊणे चित्रास्त्रतां संख्ये राजंस तवम अनुचिन्तय

35

आचार्यॊ हि भृशं राजन निग्रहे तव गृध्यति

परतिज्ञाम आत्मनॊ रक्षन सत्यां कर्तुं च भारत

36

कुरुष्वाद्यात्मनॊ गुप्तिं कस ते गॊप्ता गते मयि

यस्याहं पर्ययात पार्थ गच्छेयं फल्गुनं परति

37

न हय अहं तवा महाराज अनिक्षिप्य महाहवे

कव चिद यास्यामि कौरव्य सत्यम एतद बरवीमि ते

38

एतद विचार्य बहुशॊ बुद्ध्या बुद्धिमतां वर

दृष्ट्वा शरेयः परं बुद्ध्या ततॊ राजन परशाधि माम

39

[य]

एवम एतन महाबाहॊ यथा वदसि माधव

न तु मे शुध्यते भावः शवेताश्वं परति मारिष

40

करिष्ये परमं यत्नम आत्मनॊ रक्षणं परति

गच्छ तवं समनुज्ञातॊ यत्र यातॊ धनंजयः

41

आत्मसंरक्षणं संख्ये गमनं चार्जुनं परति

विचार्यैतद दवयं बुद्ध्या गमनं तत्र रॊचये

42

स वम आतिष्ठ यानाय यत्र यातॊ धनंजयः

ममापि रक्षणं भीमः करिष्यति महाबलः

43

पार्षतश च ससॊदर्यः पार्थिवाश च महाबलाः

दरौपदेयाश च मां तात रक्षिष्यन्ति न संशयः

44

केकया भरातरः पञ्च राक्षसश च घटॊत्कचः

विराटॊ दरुपदश चैव शिखण्डी च महारथः

45

धृष्टकेतुश च बलवान कुन्तिभॊजश च मारिष

नकुलः सहदेवश च पाञ्चालाः सृञ्जयास तथा

एते समाहितास तात रक्षिष्यन्ति न संशयः

46

न दरॊणः सह सैन्येन कृतवर्मा च संयुगे

समासादयितुं शक्तॊ न च मां धर्षयिष्यति

47

धृष्टद्युम्नश च समरे दरॊणं करुद्धं परंतपः

वारयिष्यति विक्रम्य वेलेव मकरालयम

48

यत्र सथास्यति संग्रामे पार्षतः परवीरहा

न दरॊण सैन्यं बलवत करामेत तत्र कथं चन

49

एष दरॊण विनाशाय समुत्पन्नॊ हुताशनात

कवची स शरी खड्गी धन्वी च वरभूषणः

50

विश्रब्धॊ गच्छ शैनेय मा कार्षीर मयि संभ्रमम

धृष्टद्युम्नॊ रणे करुद्धॊ दरॊणम आवारयिष्यति

1

[s]

prītiyuktaṃ ca hṛdyaṃ ca madhurākṣaram eva ca

kālayuktaṃ ca citraṃ ca svatayā cābhibhāṣitam

2

dharmarājasya tad vākyaṃ niśamya śinipuṃgavaḥ

sātyakir bharataśreṣṭha pratyuvāca yudhiṣṭhiram

3

rutaṃ te gadato vākyaṃ sarvam etan mayācyuta

nyāyayuktaṃ ca citraṃ ca phalgunārthe yaśaḥ karam

4

evaṃvidhe tathā kāle madṛśaṃ prekṣya saṃmatam

vaktum arhasi rājendra yathā pārthaṃ tathaiva mām

5

na me dhanaṃjayasyārthe prāṇā rakṣyāḥ kathaṃ cana

tvatprayuktaḥ punar ahaṃ kiṃ na kuryāṃ mahāhave

6

lokatrayaṃ yodhayeyaṃ sa devāsuramānuṣam

tvatprayukto narendreha kim utaitat sudurbalam

7

suyodhana balaṃ tv adya yodhayiṣye samantataḥ

vijeṣye ca raṇe rājan satyam etad bravīmi te

8

kuśaly ahaṃ kuśalinaṃ samāsādya dhanaṃjayam

hate jayadrathe rājan punar eṣyāmi te 'ntikam

9

avaśyaṃ tu mayā sarvaṃ vijñāpyas tvaṃ narādhipa

vāsudevasya yad vākyaṃ phalgunasya ca dhīmata

10

dṛḍhaṃ tv abhiparīto 'ham arjunena punaḥ punaḥ

madhye sarvasya sainyasya vāsudevasya śṛṇvata

11

adya mādhava rājānam apramatto 'nupālaya

āryāṃ yuddhe matiṃ kṛtvā yāvad dhanmi jayadratham

12

tvayi vāhaṃ mahābāho pradyumne vā mahārathe

nṛpaṃ nikṣipya gaccheyaṃ nirapekṣo jayadratham

13

jānīṣe hi raṇe droṇaṃ rabhasaṃ śreṣṭha saṃmatam

pratijñā cāpi te nityaṃ śrutā droṇasya mādhava

14

grahaṇaṃ dharmarājasya bhāradvājo 'nugṛdhyati

śaktaś cāpi raṇe droṇo nigṛhītuṃ yudhiṣṭhiram

15

evaṃ tvayi samādhāya dharmarājaṃ narottamam

aham adya gamiṣyāmi saindhavasya vadhāya hi

16

jayadratham ahaṃ hatvā dhruvam eṣyāmi mādhava

dharmarājaṃ yathā droṇo nigṛhṇīyād raṇe balāt

17

nigṛhīte naraśreṣṭhe bhāradvājena mādhava

saindhavasya vadho na syān manāprītis tathā bhavet

18

evaṃgate naraśreṣṭha pāṇḍave satyavādini

asmākaṃ gamanaṃ vyaktaṃ vanaṃ prati bhavet puna

19

so 'yaṃ mama jayo vyaktaṃ vyartha eva bhaviṣyati

yadi droṇo raṇe kruddho nigṛhṇīyād yudhiṣṭhiram

20

sa tvam adya mahābāho priyārthaṃ mama mādhava

jayārthaṃ ca yaśo'rthaṃ ca rakṣa rājānam āhave

21

sa bhavān mayi nikṣepo nikṣiptaḥ savyasācinā

bhāradvājād bhayaṃ nityaṃ paśyamānena te prabho

22

tasyāpi ca mahābāho nityaṃ paśyati saṃyuge

nānyaṃ hi pratiyoddhāraṃ raukmiṇeyād ṛte prabho

māṃ vāpi manyate yuddhe bhāradvājasya dhīmata

23

so 'haṃ saṃbhāvanāṃ caitām ācārya vacanaṃ ca tat

pṛṣṭhato notsahe kartuṃ tvāṃ vā tyaktuṃ mahīpate

24

cāryo laghuhastatvād abhedyakavacāvṛtaḥ

upalabhya raṇe krīḍed yathā śakuninā śiśu

25

yadi kārṣṇir dhanuṣpāṇir iha syān makaradhvajaḥ

tasmai tvāṃ visṛjeyaṃ vai sa tvāṃ rakṣed yathārjuna

26

kuru tvam ātmano guptiṃ kas te goptā gate mayi

yaḥ pratīyād raṇe droṇaṃ yāvad gacchāmi pāṇḍavam

27

mā ca te bhayam adyāstu rājann arjuna saṃbhavam

na sa jātu mahābāhur bhāram udyamya sīdati

28

ye ca sauvīrakā yodhās tathā saindhava pauravāḥ

udīcyā dākṣiṇātyāś ca ye cānye 'pi mahārathāḥ

29

ye ca karṇa mukhā rājan rathodārāḥ prakīrtitāḥ

ete 'rjunasya kruddhasya kalāṃ nārhanti ṣoḍaśīm

30

udyuktā pṛthivī sarvā sa surāsuramānuṣā

sa rākṣasagaṇā rājan sa kiṃnaramahoragā

31

jaṅgamāḥ sthāvaraiḥ sārdhaṃ nālaṃ pārthasya saṃyuge

evaṃ jñātvā mahārāja vyetu te bhīr dhanaṃjaye

32

yatra vīrau maheṣvāsau kṛṣṇau satyaparākramau

na tatra karmaṇo vyāpat kathaṃ cid api vidyate

33

daivaṃ kṛtāstratāṃ yogam amarṣam api cāhave

kṛtajñatāṃ dayāṃ caiva bhrātus tvam anucintaya

34

yami cāpy apayāte vai gacchamāne 'rjunaṃ prati

droṇe citrāstratāṃ saṃkhye rājaṃs tvam anucintaya

35

cāryo hi bhṛśaṃ rājan nigrahe tava gṛdhyati

pratijñām ātmano rakṣan satyāṃ kartuṃ ca bhārata

36

kuruṣvādyātmano guptiṃ kas te goptā gate mayi

yasyāhaṃ paryayāt pārtha gaccheyaṃ phalgunaṃ prati

37

na hy ahaṃ tvā mahārāja anikṣipya mahāhave

kva cid yāsyāmi kauravya satyam etad bravīmi te

38

etad vicārya bahuśo buddhyā buddhimatāṃ vara

dṛṣṭvā śreyaḥ paraṃ buddhyā tato rājan praśādhi mām

39

[y]

evam etan mahābāho yathā vadasi mādhava

na tu me śudhyate bhāvaḥ śvetāśvaṃ prati māriṣa

40

kariṣye paramaṃ yatnam ātmano rakṣaṇaṃ prati

gaccha tvaṃ samanujñāto yatra yāto dhanaṃjaya

41

tmasaṃrakṣaṇaṃ saṃkhye gamanaṃ cārjunaṃ prati

vicāryaitad dvayaṃ buddhyā gamanaṃ tatra rocaye

42

sa vam ātiṣṭha yānāya yatra yāto dhanaṃjayaḥ

mamāpi rakṣaṇaṃ bhīmaḥ kariṣyati mahābala

43

pārṣataś ca sasodaryaḥ pārthivāś ca mahābalāḥ

draupadeyāś ca māṃ tāta rakṣiṣyanti na saṃśaya

44

kekayā bhrātaraḥ pañca rākṣasaś ca ghaṭotkacaḥ

virāṭo drupadaś caiva śikhaṇḍī ca mahāratha

45

dhṛṣṭaketuś ca balavān kuntibhojaś ca māriṣa

nakulaḥ sahadevaś ca pāñcālāḥ sṛñjayās tathā

ete samāhitās tāta rakṣiṣyanti na saṃśaya

46

na droṇaḥ saha sainyena kṛtavarmā ca saṃyuge

samāsādayituṃ śakto na ca māṃ dharṣayiṣyati

47

dhṛṣṭadyumnaś ca samare droṇaṃ kruddhaṃ paraṃtapaḥ

vārayiṣyati vikramya veleva makarālayam

48

yatra sthāsyati saṃgrāme pārṣataḥ paravīrahā

na droṇa sainyaṃ balavat krāmet tatra kathaṃ cana

49

eṣa droṇa vināśāya samutpanno hutāśanāt

kavacī sa śarī khaḍgī dhanvī ca varabhūṣaṇa

50

viśrabdho gaccha śaineya mā kārṣīr mayi saṃbhramam

dhṛṣṭadyumno raṇe kruddho droṇam āvārayiṣyati
ura 19 of the quran| the quran sura
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 86