Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 88

Book 7. Chapter 88

The Mahabharata In Sanskrit


Book 7

Chapter 88

1

[स]

परयाते तव सैन्यं तु युयुधाने युयुत्सया

धर्मराजॊ महाराज सवेनानीकेन संवृतः

परायाद दरॊण रथप्रेप्सुर युयुधानस्य पृष्ठतः

2

ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः

पराक्रॊशत पाण्डवानीके वसु दानश च पार्थिवः

3

आगच्छत परहरत दरुतं विपरिधावत

यथासुखेन गच्छेत सात्यकिर युद्धदुर्मदः

4

महारथा हि बहवॊ यतिष्यन्त्य अस्य निर्जये

इति बरुवन्तॊ वेगेन समापेतुर बलं तव

5

वयं परतिजिगीषन्तस तत्र तान समभिद्रुताः

ततः शब्दॊ महान आसीद युयुधान रथं परति

6

परकम्प्यमाना महती तव पुत्रस्य वाहिनी

सात्वतेन महाराज शतधाभिव्यदीर्यत

7

तस्यां विदीर्यमाणायां शिनेः पौत्रॊ महारथः

सप्त वीरान महेष्वासान अग्रानीके वयपॊथयत

8

ते भीता मृद्यमानाश च परमृष्टा दीर्घबाहुना

आयॊधनं जहुर वीरा दृष्ट्वा तम अतिमानुषम

9

रथैर विमथिताक्षैश च भग्ननीडैश च मारिष

चक्रैर विमथितैश छिन्नैर धवजैश च विनिपातितैः

10

अनुकर्षैः पताकाभिः शिरस तराणैः स काञ्चनैः

बाहुभिश चन्दनादिग्धैः साङ्गदैश च विशां पते

11

हस्तिहस्तॊपमैश चापि भुजगाभॊग संनिभैः

ऊरुभिः पृथिवी छन्ना मनुजानां नरॊत्तम

12

शशाङ्कसंनिकाशैश च वदनैश चारुकुण्डलैः

पतितैर वृषभाक्षाणां बभौ भारत मेदिनी

13

गजैश च बहुधा छिन्नैः शयानैः पर्वतॊपमैः

रराजातिभृशं भूमिर विकीर्णैर इव पर्वतैः

14

तपनीयमयैर यॊक्त्रैर्मुक्ता जालविभूषितैः

उरश छदैर विचित्रैश च वयशॊभन्त तुरंगमाः

गतसत्त्वा महीं पराप्य परमृष्टा दीर्घबाहुना

15

नानाविधानि सैन्यानि तव हत्वा तु सात्वतः

परविष्टस तावकं सैन्यं दरावयित्वा चमूं भृशम

16

ततस तेनैव मार्गेण येन यातॊ धनंजयः

इयेष सात्यकिर गन्तुं ततॊ दरॊणेन वारितः

17

भरद्वाजं समासाद्य युयुधानस तु मारिष

नाभ्यवर्तत संक्रुद्धॊ वेलाम इव जला शयः

18

निवार्य तु रणे दरॊणॊ युयुधानं महारथम

विव्याध निशितैर बाणैः पञ्चभिर मर्मभेदिभिः

19

सात्यकिस तु रणे दरॊणं राजन विव्याध सप्तभिः

हेमपुङ्खैः शिला धौतैः कङ्कबर्हिण वाजितैः

20

तं षड्भिः सायकैर दरॊणः साश्वयन्तारम आर्दयत

स तं न ममृषे दरॊणं युयुधानॊ महारथः

21

सिंहनादं ततः कृत्वा दरॊणं विव्याध सात्यकिः

दशभिः सायकैश चान्यैः षड्भिर अष्टाभिर एव च

22

युयुधानः पुनर दरॊणं विव्याध दशभिः शरैः

एकेन सारथिं चास्य चतुर्भिश चतुरॊ हयान

धवजम एकेन बाणेन विव्याध युधि मारिष

23

तं दरॊणः साश्वयन्तारं स रथध्वजम आशुगैः

तवरन पराच्छादयद बाणैः शलभानाम इव वरजैः

24

तथैव युयुधानॊ ऽपि दरॊणं बहुभिर आशुगैः

पराच्छादयद असंभ्रान्तस ततॊ दरॊण उवाच ह

25

तवाचार्यॊ रणं हित्वा गतः कापुरुषॊ यथा

युध्यमानं हि मां हित्वा परदक्षिणम अवर्तत

26

तवं हि मे युध्यतॊ नाद्य जीवन मॊक्ष्यसि माधव

यदि मां तवं रणे हित्वा न यास्य आचार्यवद दरुतम

27

[सात्यकि]

धनंजयस्य पदवीं धर्मराजस्य शासनात

गच्छामि सवस्ति ते बरह्मन न मे कालात्ययॊ भवेत

28

[स]

एतावद उक्त्वा शैनेय आचार्यं परिवर्जयन

परयातः सहसा राजन सारथिं चेदम अब्रवीत

29

दरॊणः करिष्यते यत्नं सर्वथा मम वारणे

यत्तॊ याहि रणे सूत शृणु चेदं वचः परम

30

एतद आलॊक्यते सैन्यम आवन्त्यानां महाप्रभम

अस्यानन्तरतस तव एतद दाक्षिणात्यं महाबलम

31

तदनन्तरम एतच च बाह्लिकानां बलं महत

बाह्लिकाभ्याशतॊ युक्तं कर्णस्यापि महद बलम

32

अन्यॊन्येन हि सैन्यानि भिन्नान्य एतानि सारथे

अन्यॊन्यं समुपाश्रित्य न तयक्ष्यन्ति रणाजिरम

33

एतद अन्तरम आसाद्य चॊदयाश्वान परहृष्टवत

मध्यमं जवम आस्थाय वह माम अत्र सारथे

34

बाह्लिका यत्र दृश्यन्ते नानाप्रहरणॊद्यताः

दाक्षिणात्याश च बहवः सूतपुत्र पुरॊगमाः

35

हस्त्यश्वरथसंबाधं यच चानीकं विलॊक्यते

नानादेशसमुत्थैश च पदातिभिर अधिष्ठितम

36

एतावद उक्त्वा यन्तारं बरह्माणं परिवर्जयन

स वयतीयाय यत्रॊग्रं कर्णस्य सुमहद बलम

37

तं दरॊणॊ ऽनुययौ करुद्धॊ विकिरन विशिखान बहून

युयुधानं महाबाहुं गच्छन्तम अनिवर्तिनम

38

कर्णस्य सैन्यं सुमहद अभिहत्य शितैः शरैः

पराविशद भारतीं सेनाम अपर्यन्तां स सात्यकिः

39

परविष्टे युयुधाने तु सैनिकेषु दरुतेषु च

अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत

40

तम आपतन्तं विशिखैः षड्भिर आहत्य सात्यकिः

चतुर्भिश चतुरॊ ऽसयाश्वान आजघानाशु वीर्यवान

41

ततः पुनः षॊडशभिर नतपर्वभिर आशुगैः

सात्यकिः कृतवर्माणं परत्यविध्यत सतनान्तरे

42

स तुद्यमानॊ विशिखैर बहुभिस तिग्मतेजनैः

सात्वतेन महाराज कृतवर्मा न चक्षमे

43

स वत्सदन्तं संधाय जिह्मगानल संनिभम

आकृष्य राजन्न आकर्णाद विव्याधॊरसि सात्यकिम

44

स तस्य देवावरणं भित्त्वा देहं च सायकः

स पत्रपुङ्खः पृथिवीं विवेश रुधिरॊक्षितः

45

अथास्य बहुभिर बाणैर अच्छिनत परमास्त्रवित

समार्गण गुणं राजन कृतवर्मा शरासनम

46

विव्याध च रणे राजन सात्यकिं सत्यविक्रमम

दशभिर विशिखैस तीक्ष्णैर अभिक्रुद्धः सतनान्तरे

47

ततः परशीर्णे धनुषि शक्त्या शक्तिमतां वरः

अभ्यहन दक्षिणं बाहुं सात्यकिः कृतवर्मणः

48

ततॊ ऽनयत सुदृढं वीरॊ धनुर आदाय सात्यकिः

वयसृजद विशिखांस तूर्णं शतशॊ ऽथ सहस्रशः

49

स रथं कृतवर्माणं समन्तात पर्यवाकिरत

छादयित्वा रणे ऽतयर्थं हार्दिक्यं तु स सात्यकिः

50

अथास्य भल्लेन शिरः सारथेः समकृन्तत

स पपात हतः सूतॊ हार्दिक्यस्य महारथात

ततस ते यन्तरि हते पराद्रवंस तुरगा भृशम

51

अथ भॊजस तव असंभ्रान्तॊ निगृह्य तुरगान सवयम

तस्थौ शरधनुष्पाणिस तत सैन्यान्य अभ्यपूजयन

52

स मुहूर्तम इवाश्वस्य सदश्वान समचॊदयत

वयपेतभीर अमित्राणाम आवहत सुमहद भयम

सात्यकिश चाभ्यगात तस्मात स तु भीमम उपाद्रवत

53

युयुधानॊ ऽपि राजेन्द्र दरॊणानीकाद विनिःसृतः

परययौ तवरितस तूर्णं काम्बॊजानां महाचमूम

54

स तत्र बहुभिः शूरैः संनिरुद्धॊ महारथैः

न चचाल तदा राजन सात्यकिः सत्यविक्रमः

55

संधाय च चमूं दरॊणॊ भॊजे भारं निवेश्य च

अन्वधावद रणे यत्तॊ युयुधानं युयुत्सया

56

तथा तम अनुधावन्तं युयुधानस्य पृष्ठतः

नयवारयन्त संक्रुद्धाः पाण्डुसैन्ये बृहत्तमाः

57

समासाद्य तु हार्दिक्यं रथानां पर्वरं रथम

पाञ्चाला विगतॊत्साहा भीमसेनपुरॊगमाः

विक्रम्य वारिता राजन वीरेण कृतवर्मणा

58

यतमानांस तु तान सर्वान ईषद विगतचेतसः

अभितस्ताञ शरौघेण कलान्तवाहान अवारयत

59

निगृहीतास तु भॊजेन भॊजानीकेप्सवॊ रणे

अतिष्ठन्न आर्यवद वीराः परार्थयन्तॊ महद यशः

1

[s]

prayāte tava sainyaṃ tu yuyudhāne yuyutsayā

dharmarājo mahārāja svenānīkena saṃvṛtaḥ

prāyād droṇa rathaprepsur yuyudhānasya pṛṣṭhata

2

tataḥ pāñcālarājasya putraḥ samaradurmadaḥ

prākrośat pāṇḍavānīke vasu dānaś ca pārthiva

3

gacchata praharata drutaṃ viparidhāvata

yathāsukhena gaccheta sātyakir yuddhadurmada

4

mahārathā hi bahavo yatiṣyanty asya nirjaye

iti bruvanto vegena samāpetur balaṃ tava

5

vayaṃ pratijigīṣantas tatra tān samabhidrutāḥ

tataḥ śabdo mahān āsīd yuyudhāna rathaṃ prati

6

prakampyamānā mahatī tava putrasya vāhinī

sātvatena mahārāja śatadhābhivyadīryata

7

tasyāṃ vidīryamāṇāyāṃ śineḥ pautro mahārathaḥ

sapta vīrān maheṣvāsān agrānīke vyapothayat

8

te bhītā mṛdyamānāś ca pramṛṣṭā dīrghabāhunā

āyodhanaṃ jahur vīrā dṛṣṭvā tam atimānuṣam

9

rathair vimathitākṣaiś ca bhagnanīḍaiś ca māriṣa

cakrair vimathitaiś chinnair dhvajaiś ca vinipātitai

10

anukarṣaiḥ patākābhiḥ śiras trāṇaiḥ sa kāñcanaiḥ

bāhubhiś candanādigdhaiḥ sāṅgadaiś ca viśāṃ pate

11

hastihastopamaiś cāpi bhujagābhoga saṃnibhaiḥ

ūrubhiḥ pṛthivī channā manujānāṃ narottama

12

aśāṅkasaṃnikāśaiś ca vadanaiś cārukuṇḍalaiḥ

patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī

13

gajaiś ca bahudhā chinnaiḥ śayānaiḥ parvatopamaiḥ

rarājātibhṛśaṃ bhūmir vikīrṇair iva parvatai

14

tapanīyamayair yoktrairmuktā jālavibhūṣitaiḥ

uraś chadair vicitraiś ca vyaśobhanta turaṃgamāḥ

gatasattvā mahīṃ prāpya pramṛṣṭā dīrghabāhunā

15

nānāvidhāni sainyāni tava hatvā tu sātvataḥ

praviṣṭas tāvakaṃ sainyaṃ drāvayitvā camūṃ bhṛśam

16

tatas tenaiva mārgeṇa yena yāto dhanaṃjayaḥ

iyeṣa sātyakir gantuṃ tato droṇena vārita

17

bharadvājaṃ samāsādya yuyudhānas tu māriṣa

nābhyavartata saṃkruddho velām iva jalā śaya

18

nivārya tu raṇe droṇo yuyudhānaṃ mahāratham

vivyādha niśitair bāṇaiḥ pañcabhir marmabhedibhi

19

sātyakis tu raṇe droṇaṃ rājan vivyādha saptabhiḥ

hemapuṅkhaiḥ śilā dhautaiḥ kaṅkabarhiṇa vājitai

20

taṃ ṣaḍbhiḥ sāyakair droṇaḥ sāśvayantāram ārdayat

sa taṃ na mamṛṣe droṇaṃ yuyudhāno mahāratha

21

siṃhanādaṃ tataḥ kṛtvā droṇaṃ vivyādha sātyakiḥ

daśabhiḥ sāyakaiś cānyaiḥ ṣaḍbhir aṣṭābhir eva ca

22

yuyudhānaḥ punar droṇaṃ vivyādha daśabhiḥ śaraiḥ

ekena sārathiṃ cāsya caturbhiś caturo hayān

dhvajam ekena bāṇena vivyādha yudhi māriṣa

23

taṃ droṇaḥ sāśvayantāraṃ sa rathadhvajam āśugaiḥ

tvaran prācchādayad bāṇaiḥ śalabhānām iva vrajai

24

tathaiva yuyudhāno 'pi droṇaṃ bahubhir āśugaiḥ

prācchādayad asaṃbhrāntas tato droṇa uvāca ha

25

tavācāryo raṇaṃ hitvā gataḥ kāpuruṣo yathā

yudhyamānaṃ hi māṃ hitvā pradakṣiṇam avartata

26

tvaṃ hi me yudhyato nādya jīvan mokṣyasi mādhava

yadi māṃ tvaṃ raṇe hitvā na yāsy ācāryavad drutam

27

[sātyaki]

dhanaṃjayasya padavīṃ dharmarājasya śāsanāt

gacchāmi svasti te brahman na me kālātyayo bhavet

28

[s]

etāvad uktvā śaineya ācāryaṃ parivarjayan

prayātaḥ sahasā rājan sārathiṃ cedam abravīt

29

droṇaḥ kariṣyate yatnaṃ sarvathā mama vāraṇe

yatto yāhi raṇe sūta śṛṇu cedaṃ vacaḥ param

30

etad ālokyate sainyam āvantyānāṃ mahāprabham

asyānantaratas tv etad dākṣiṇātyaṃ mahābalam

31

tadanantaram etac ca bāhlikānāṃ balaṃ mahat

bāhlikābhyāśato yuktaṃ karṇasyāpi mahad balam

32

anyonyena hi sainyāni bhinnāny etāni sārathe

anyonyaṃ samupāśritya na tyakṣyanti raṇājiram

33

etad antaram āsādya codayāśvān prahṛṣṭavat

madhyamaṃ javam āsthāya vaha mām atra sārathe

34

bāhlikā yatra dṛśyante nānāpraharaṇodyatāḥ

dākṣiṇātyāś ca bahavaḥ sūtaputra purogamāḥ

35

hastyaśvarathasaṃbādhaṃ yac cānīkaṃ vilokyate

nānādeśasamutthaiś ca padātibhir adhiṣṭhitam

36

etāvad uktvā yantāraṃ brahmāṇaṃ parivarjayan

sa vyatīyāya yatrograṃ karṇasya sumahad balam

37

taṃ droṇo 'nuyayau kruddho vikiran viśikhān bahūn

yuyudhānaṃ mahābāhuṃ gacchantam anivartinam

38

karṇasya sainyaṃ sumahad abhihatya śitaiḥ śaraiḥ

prāviśad bhāratīṃ senām aparyantāṃ sa sātyaki

39

praviṣṭe yuyudhāne tu sainikeṣu druteṣu ca

amarṣī kṛtavarmā tu sātyakiṃ paryavārayat

40

tam āpatantaṃ viśikhaiḥ ṣaḍbhir āhatya sātyakiḥ

caturbhiś caturo 'syāśvān ājaghānāśu vīryavān

41

tataḥ punaḥ ṣoḍaśabhir nataparvabhir āśugaiḥ

sātyakiḥ kṛtavarmāṇaṃ pratyavidhyat stanāntare

42

sa tudyamāno viśikhair bahubhis tigmatejanaiḥ

sātvatena mahārāja kṛtavarmā na cakṣame

43

sa vatsadantaṃ saṃdhāya jihmagānala saṃnibham

ākṛṣya rājann ākarṇād vivyādhorasi sātyakim

44

sa tasya devāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ

sa patrapuṅkhaḥ pṛthivīṃ viveśa rudhirokṣita

45

athāsya bahubhir bāṇair acchinat paramāstravit

samārgaṇa guṇaṃ rājan kṛtavarmā śarāsanam

46

vivyādha ca raṇe rājan sātyakiṃ satyavikramam

daśabhir viśikhais tīkṣṇair abhikruddhaḥ stanāntare

47

tataḥ praśīrṇe dhanuṣi śaktyā śaktimatāṃ varaḥ

abhyahan dakṣiṇaṃ bāhuṃ sātyakiḥ kṛtavarmaṇa

48

tato 'nyat sudṛḍhaṃ vīro dhanur ādāya sātyakiḥ

vyasṛjad viśikhāṃs tūrṇaṃ śataśo 'tha sahasraśa

49

sa rathaṃ kṛtavarmāṇaṃ samantāt paryavākirat

chādayitvā raṇe 'tyarthaṃ hārdikyaṃ tu sa sātyaki

50

athāsya bhallena śiraḥ sāratheḥ samakṛntata

sa papāta hataḥ sūto hārdikyasya mahārathāt

tatas te yantari hate prādravaṃs turagā bhṛśam

51

atha bhojas tv asaṃbhrānto nigṛhya turagān svayam

tasthau śaradhanuṣpāṇis tat sainyāny abhyapūjayan

52

sa muhūrtam ivāśvasya sadaśvān samacodayat

vyapetabhīr amitrāṇām āvahat sumahad bhayam

sātyakiś cābhyagāt tasmāt sa tu bhīmam upādravat

53

yuyudhāno 'pi rājendra droṇānīkād viniḥsṛtaḥ

prayayau tvaritas tūrṇaṃ kāmbojānāṃ mahācamūm

54

sa tatra bahubhiḥ śūraiḥ saṃniruddho mahārathaiḥ

na cacāla tadā rājan sātyakiḥ satyavikrama

55

saṃdhāya ca camūṃ droṇo bhoje bhāraṃ niveśya ca

anvadhāvad raṇe yatto yuyudhānaṃ yuyutsayā

56

tathā tam anudhāvantaṃ yuyudhānasya pṛṣṭhataḥ

nyavārayanta saṃkruddhāḥ pāṇḍusainye bṛhattamāḥ

57

samāsādya tu hārdikyaṃ rathānāṃ parvaraṃ ratham

pāñcālā vigatotsāhā bhīmasenapurogamāḥ

vikramya vāritā rājan vīreṇa kṛtavarmaṇā

58

yatamānāṃs tu tān sarvān īṣad vigatacetasaḥ

abhitastāñ śaraugheṇa klāntavāhān avārayat

59

nigṛhītās tu bhojena bhojānīkepsavo raṇe

atiṣṭhann āryavad vīrāḥ prārthayanto mahad yaśaḥ
lily's ghosts summary chapter by chapter| lily's ghosts summary chapter by chapter
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 88