Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 90

Book 7. Chapter 90

The Mahabharata In Sanskrit


Book 7

Chapter 90

1

[स]

आत्मापराधात संभूतं वयसनं भरतर्षभ

पराप्य पराकृतवद वीर न तवं शॊचितुम अर्हसि

2

तव निर्गुणतां जञात्वा पक्षपातं सुतेषु च

दवैधी भावं तथा धर्मे पाण्डवेषु च मत्सरम

आर्तप्रलापांश च बहून मनुजाधिप सत्तम

3

सर्वलॊकस्य तत्त्वज्ञः सर्वलॊकगुणः परभु

वासुदेवस ततॊ युद्धं कुरूणाम अकरॊन महत

4

आत्मापराधात सुमहान पराप्तस ते विपुलः कषयः

न हि ते सुकृतं किं चिद आदौ मध्ये च भारत

दृश्यते पृष्ठतश चैव तवन मूकॊ हि पराजयः

5

तस्माद अद्य सथिरॊ भूत्वा जञात्वा लॊकस्य निर्णयम

शृणु युद्धं यथावृत्तं घॊरं देवासुरॊपमम

6

परविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे

भीमसेनमुखाः पार्थाः परतीयुर वाहिनीं तव

7

आगच्छतस तान सहस करुद्ध रूपान सहानुगान

दधारैकॊ रणे पाण्डून कृतवर्मा महारथः

8

यथॊद्वृत्तं धारयते वेला वै सलिलार्णवम

पाण्डुसैन्यं तथा संख्ये हार्दिक्यः समवारयत

9

तत्राद्भुतम अमन्यन्त हार्दिक्यस्य पराक्रमम

यद एनं सहिताः पार्था नातिचक्रमुर आहवे

10

ततॊ भीमस तरिभिर विद्ध्वा कृतवर्माणम आयसैः

शङ्खं दध्मौ महाबाहुर हर्षयन सर्वपाण्डवान

11

सहदेवस तु विंशत्या धर्मराजश च पञ्चभिः

शतेन नकुलश चापि हार्दिक्यं समविध्यत

12

दरौपदेयास तरिसप्तत्या सप्तभिश च घटॊत्कचः

धृष्टद्युम्नस तरिभिश चापि कृतवर्माणम आर्दयत

विराटॊ दरुपदश चैव याज्ञसेनिश च पञ्चभिः

13

शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिर आशुगैः

पुनर विव्याध विंशत्या सायकानां हसन्न इव

14

कृतवर्मा ततॊ राजन सर्वतस तान महारथान

एकैकं पञ्चभिर विद्ध्वा भीमं विव्याध सप्तभिः

धनुर धवजं च संयत्तॊ रथाद भूमाव अपातयत

15

अथैनं छिन्नधन्वानं तवरमाणॊ महारथः

आजघानॊरसि करुद्धः सप्तत्या निशितैः शरैः

16

स गाढविद्धॊ बलवान हार्दिक्यस्य शरॊत्तमैः

चचाल रथमध्यस्थः कषितिकम्पे यथाचलः

17

भीमसेनं तथा दृष्ट्वा धर्मराज पुरॊगमाः

विसृजन्तः शरान घॊरान कृतवर्माणम आर्दयन

18

तं तथा कॊष्ठकी कृत्यरथवंशेन मारिष

विव्यधुः सायकैर हृष्टा रक्षार्थं मारुतेर मृधे

19

परतिलभ्य ततः संज्ञां भीमसेनॊ महाबलः

शक्तिं जग्राह समरे हेमदण्डाम अयस्मयीम

चिक्षेप च रथात तूर्णं कृतवर्म रथं परति

20

सा भीम भुजनिर्मुक्ता निर्मुक्तॊरग संनिभा

कृतवर्माणम अभितः परजज्वाल सुदारुणा

21

ताम आपतन्तीं सहसा युगान्ताग्निसमप्रभाम

दवाभ्यां शराभ्यां हार्दिक्यॊ निचकर्त दविधा तदा

22

सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा

दयॊतयन्ती दिशॊ राजन महॊल्केव दिवश चयुता

शक्तिं विनिहतां दृष्ट्वा भीमश चुक्रॊध वै भृशम

23

ततॊ ऽनयद धनुर आदाय वेगवत सुमहास्वनम

भीमसेनॊ रणे करुद्धॊ हार्दिक्यं समवारयत

24

अथैनं पञ्चभिर बाणैर आजघान सतनान्तरे

भीमॊ भीमबलॊ राजंस तव दुर्मन्त्रितेन ह

25

भॊजस तु कषतसर्वाङ्गॊ भीमसेनेन मारिष

रक्ताशॊक इवॊत्फुल्लॊ वयभ्राजत रणाजिरे

26

ततः करुद्धस तरिभिर बाणैर भीमसेनं हसन्न इव

अभिहत्य दृढं युद्धे तान सर्वान परत्यविध्यत

27

तरिभिस तरिभिर महेष्वासॊ यतमानान महारथान

ते ऽपि तं परत्यविध्यन्त सप्तभिः सप्तभिः शरैः

28

शिखण्डिनस ततः करुद्धः कषुरप्रेण महारथः

धनुश चिच्छेद समरे परहसन्न इव भारत

29

शिखण्डी तु ततः करुद्धश छिन्ने धनुषि सत्वरम

असिं जग्राह समरे शतचन्द्रं च भास्वरम

30

भरमयित्वा महाचर्म चामीकरविभूषितम

तम असिं परेषयाम आस कृतवर्म रथं परति

31

स तस्य स शरं चापं छित्त्वा संख्ये महान असिः

अभ्यगाद धरणीं राजंश चयुतं जयॊतिर इवाम्बरात

32

एतस्मिन्न एव काले तु तवरमाणा महारथाः

विव्यधुः सायकैर गाढं कृतवर्माणम आहवे

33

अथान्यद धनुर आदाय तयक्त्वा तच च महद धनुः

विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा

34

विव्याध पाण्डवान युद्धे तरिभिस तरिभिर अजिह्मगैः

शिखण्डिनं च विव्याध तरिभिः पञ्चभिर एव च

35

धनुर अन्यत समादाय शिखण्डी तु महायशाः

अवारयत कूर्मनखैर आशुगैर हृदिकात्मजम

36

ततः करुद्धॊ रणे राजन हृदिकस्यात्म संभवः

अभिदुद्राव वेगेन याज्ञसेनिं महारथम

37

भीष्मस्य समरे राजन मृत्यॊर हेतुं महात्मनः

विदर्शयन बलं शूरः शार्दूल इव कुञ्जरम

38

तौ दिशागजसंकाशौ जवलिताव इव पावकौ

समासेदतुर अन्यॊन्यं शरसंघैर अरिंदमौ

39

विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान

विसृजन्तौ च शतशॊ गभस्तीन इव भास्करौ

40

तापयन्तौ शरैस तीक्ष्णैर अन्यॊन्यं तौ महारथौ

युगान्तप्रतिमौ वीरौ रेजतुर भास्कराव इव

41

कृतवर्मा तु रभसं याज्ञसेनिं महारथम

विद्ध्वेषूणां तरिसप्तत्या पुनर विव्याध सप्तभिः

42

स गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत

विसृजन सशरं चापं मूर्छयाभिपरिप्लुतः

43

तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ

हार्दिक्यं पूजयाम आसुर वासांस्य आदुधुवुश च ह

44

शिखण्डिनं तथा जञात्वा हार्दिक्य शरपीडितम

अपॊवाह रणाद यन्ता तवरमाणॊ महारथम

45

सादितं तु रथॊपस्थे दृष्ट्वा पार्थाः शिखण्डिनम

परिवव्रू रथैस तूर्णं कृतवर्माणम आहवे

46

तत्राद्भुतं परं चक्रे कृतवर्मा महारथः

यद एकः समरे पार्थान वारयाम आस सानुगान

47

पार्थाञ जित्वाजयच चेदीन पाञ्चालान सृञ्जयान अपि

केकयांश च महावीर्यान कृतवर्मा महारथः

48

ते वध्यमानाः समरे हार्दिक्येन सम पाण्डवाः

इतश चेतश च धावन्तॊ नैव चक्रुर धृतिं रणे

49

जित्वा पाण्डुसुतान युद्धे भीमसेनपुरॊगमान

हार्दिक्यः समरे ऽतिष्ठद विधूम इव पावकः

50

ते दराव्यमाणाः समरे हार्दिक्येन महारथाः

विमुखाः समपद्यन्त शरवृष्टिभिर अर्दिताः

1

[s]

ātmāparādhāt saṃbhūtaṃ vyasanaṃ bharatarṣabha

prāpya prākṛtavad vīra na tvaṃ śocitum arhasi

2

tava nirguṇatāṃ jñātvā pakṣapātaṃ suteṣu ca

dvaidhī bhāvaṃ tathā dharme pāṇḍaveṣu ca matsaram

ārtapralāpāṃś ca bahūn manujādhipa sattama

3

sarvalokasya tattvajñaḥ sarvalokaguṇaḥ prabhu

vāsudevas tato yuddhaṃ kurūṇām akaron mahat

4

tmāparādhāt sumahān prāptas te vipulaḥ kṣayaḥ

na hi te sukṛtaṃ kiṃ cid ādau madhye ca bhārata

dṛśyate pṛṣṭhataś caiva tvan mūko hi parājaya

5

tasmād adya sthiro bhūtvā jñātvā lokasya nirṇayam

śṛ
u yuddhaṃ yathāvṛttaṃ ghoraṃ devāsuropamam

6

praviṣṭe tava sainyaṃ tu śaineye satyavikrame

bhīmasenamukhāḥ pārthāḥ pratīyur vāhinīṃ tava

7

gacchatas tān sahasa kruddha rūpān sahānugān

dadhāraiko raṇe pāṇḍūn kṛtavarmā mahāratha

8

yathodvṛttaṃ dhārayate velā vai salilārṇavam

pāṇḍusainyaṃ tathā saṃkhye hārdikyaḥ samavārayat

9

tatrādbhutam amanyanta hārdikyasya parākramam

yad enaṃ sahitāḥ pārthā nāticakramur āhave

10

tato bhīmas tribhir viddhvā kṛtavarmāṇam āyasaiḥ

śaṅkhaṃ dadhmau mahābāhur harṣayan sarvapāṇḍavān

11

sahadevas tu viṃśatyā dharmarājaś ca pañcabhiḥ

śatena nakulaś cāpi hārdikyaṃ samavidhyata

12

draupadeyās trisaptatyā saptabhiś ca ghaṭotkacaḥ

dhṛṣṭadyumnas tribhiś cāpi kṛtavarmāṇam ārdayat

virāṭo drupadaś caiva yājñaseniś ca pañcabhi

13

ikhaṇḍī cāpi hārdikyaṃ viddhvā pañcabhir āśugaiḥ

punar vivyādha viṃśatyā sāyakānāṃ hasann iva

14

kṛtavarmā tato rājan sarvatas tān mahārathān

ekaikaṃ pañcabhir viddhvā bhīmaṃ vivyādha saptabhiḥ

dhanur dhvajaṃ ca saṃyatto rathād bhūmāv apātayat

15

athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ

ājaghānorasi kruddhaḥ saptatyā niśitaiḥ śarai

16

sa gāḍhaviddho balavān hārdikyasya śarottamaiḥ

cacāla rathamadhyasthaḥ kṣitikampe yathācala

17

bhīmasenaṃ tathā dṛṣṭvā dharmarāja purogamāḥ

visṛjantaḥ śarān ghorān kṛtavarmāṇam ārdayan

18

taṃ tathā koṣṭhakī kṛtyarathavaṃśena māriṣa

vivyadhuḥ sāyakair hṛṣṭā rakṣārthaṃ māruter mṛdhe

19

pratilabhya tataḥ saṃjñāṃ bhīmaseno mahābalaḥ

śaktiṃ jagrāha samare hemadaṇḍām ayasmayīm

cikṣepa ca rathāt tūrṇaṃ kṛtavarma rathaṃ prati

20

sā bhīma bhujanirmuktā nirmuktoraga saṃnibhā

kṛtavarmāṇam abhitaḥ prajajvāla sudāruṇā

21

tām āpatantīṃ sahasā yugāntāgnisamaprabhām

dvābhyāṃ śarābhyāṃ hārdikyo nicakarta dvidhā tadā

22

sā chinnā patitā bhūmau śaktiḥ kanakabhūṣaṇā

dyotayantī diśo rājan maholkeva divaś cyutā

śaktiṃ vinihatāṃ dṛṣṭvā bhīmaś cukrodha vai bhṛśam

23

tato 'nyad dhanur ādāya vegavat sumahāsvanam

bhīmaseno raṇe kruddho hārdikyaṃ samavārayat

24

athainaṃ pañcabhir bāṇair ājaghāna stanāntare

bhīmo bhīmabalo rājaṃs tava durmantritena ha

25

bhojas tu kṣatasarvāṅgo bhīmasenena māriṣa

raktāśoka ivotphullo vyabhrājata raṇājire

26

tataḥ kruddhas tribhir bāṇair bhīmasenaṃ hasann iva

abhihatya dṛḍhaṃ yuddhe tān sarvān pratyavidhyata

27

tribhis tribhir maheṣvāso yatamānān mahārathān

te 'pi taṃ pratyavidhyanta saptabhiḥ saptabhiḥ śarai

28

ikhaṇḍinas tataḥ kruddhaḥ kṣurapreṇa mahārathaḥ

dhanuś ciccheda samare prahasann iva bhārata

29

ikhaṇḍī tu tataḥ kruddhaś chinne dhanuṣi satvaram

asiṃ jagrāha samare śatacandraṃ ca bhāsvaram

30

bhramayitvā mahācarma cāmīkaravibhūṣitam

tam asiṃ preṣayām āsa kṛtavarma rathaṃ prati

31

sa tasya sa śaraṃ cāpaṃ chittvā saṃkhye mahān asiḥ

abhyagād dharaṇīṃ rājaṃś cyutaṃ jyotir ivāmbarāt

32

etasminn eva kāle tu tvaramāṇā mahārathāḥ

vivyadhuḥ sāyakair gāḍhaṃ kṛtavarmāṇam āhave

33

athānyad dhanur ādāya tyaktvā tac ca mahad dhanuḥ

viśīrṇaṃ bharataśreṣṭha hārdikyaḥ paravīrahā

34

vivyādha pāṇḍavān yuddhe tribhis tribhir ajihmagaiḥ

śikhaṇḍinaṃ ca vivyādha tribhiḥ pañcabhir eva ca

35

dhanur anyat samādāya śikhaṇḍī tu mahāyaśāḥ

avārayat kūrmanakhair āśugair hṛdikātmajam

36

tataḥ kruddho raṇe rājan hṛdikasyātma saṃbhavaḥ

abhidudrāva vegena yājñaseniṃ mahāratham

37

bhīṣmasya samare rājan mṛtyor hetuṃ mahātmanaḥ

vidarśayan balaṃ śūraḥ śārdūla iva kuñjaram

38

tau diśāgajasaṃkāśau jvalitāv iva pāvakau

samāsedatur anyonyaṃ śarasaṃghair ariṃdamau

39

vidhunvānau dhanuḥśreṣṭhe saṃdadhānau ca sāyakān

visṛjantau ca śataśo gabhastīn iva bhāskarau

40

tāpayantau śarais tīkṣṇair anyonyaṃ tau mahārathau

yugāntapratimau vīrau rejatur bhāskarāv iva

41

kṛtavarmā tu rabhasaṃ yājñaseniṃ mahāratham

viddhveṣūṇāṃ trisaptatyā punar vivyādha saptabhi

42

sa gāḍhaviddho vyathito rathopastha upāviśat

visṛjan saśaraṃ cāpaṃ mūrchayābhiparipluta

43

taṃ viṣaṇṇaṃ rathe dṛṣṭvā tāvakā bharatarṣabha

hārdikyaṃ pūjayām āsur vāsāṃsy ādudhuvuś ca ha

44

ikhaṇḍinaṃ tathā jñātvā hārdikya śarapīḍitam

apovāha raṇād yantā tvaramāṇo mahāratham

45

sāditaṃ tu rathopasthe dṛṣṭvā pārthāḥ śikhaṇḍinam

parivavrū rathais tūrṇaṃ kṛtavarmāṇam āhave

46

tatrādbhutaṃ paraṃ cakre kṛtavarmā mahārathaḥ

yad ekaḥ samare pārthān vārayām āsa sānugān

47

pārthāñ jitvājayac cedīn pāñcālān sṛñjayān api

kekayāṃś ca mahāvīryān kṛtavarmā mahāratha

48

te vadhyamānāḥ samare hārdikyena sma pāṇḍavāḥ

itaś cetaś ca dhāvanto naiva cakrur dhṛtiṃ raṇe

49

jitvā pāṇḍusutān yuddhe bhīmasenapurogamān

hārdikyaḥ samare 'tiṣṭhad vidhūma iva pāvaka

50

te drāvyamāṇāḥ samare hārdikyena mahārathāḥ

vimukhāḥ samapadyanta śaravṛṣṭibhir arditāḥ
five stages of greek religion| five stages of greek religion
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 90