Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 91

Book 7. Chapter 91

The Mahabharata In Sanskrit


Book 7

Chapter 91

1

[स]

शृणुष्वैक मना राजन यन मां तवं परिपृच्छसि

दराव्यमाणे बले तस्मिन हार्दिक्येन महात्मना

2

लज्जयावनते चापि परहृष्टौश चैव तावकः

दवीपॊ य आसीत पाण्डूनाम अगाधे गाधम इच्छताम

3

शरुत्वा तु निनदं भीमं तावकानां महाहवे

शैनेयस तवरितॊ राजन कृतवर्माणम अभ्ययात

4

कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः

अवाकिरत सुसंक्रुद्धस ततॊ ऽकरुध्यत सात्यकिः

5

ततः सुनिशितं भल्लं शैनेयः कृतवर्मणे

परेषयाम आस समरे शरांश च चतुरॊ ऽपरान

6

ते तस्य जघ्निरे वाहान भल्लेनास्याछिनद धनुः

पृष्ठरक्षं तथा सूतम अविध्यन निशितैः शरैः

7

ततस तं विरथं कृत्वा सात्यकिः सत्यविक्रमः

सेनाम अस्यार्दयाम आस शरैः संनतपर्वभिः

8

साभज्यताथ पृतना शैनेय शरपीडिता

ततः परायाद वै तवरितः सात्यकिः सत्यविक्रमः

9

शृणु राजन यद अकरॊत तव सैन्येषु वीर्यवान

अतीत्य स महाराज दरॊणानीक महार्णवम

10

पराजित्य च संहृष्टः कृतवर्माणम आहवे

यन्तारम अब्रवीच छूरः शनैर याहीत्य असंभ्रमम

11

दृष्ट्वा तु तव तत सैन्यं रथाश्वद्विपसंकुलम

पदातिजनसंपूर्णम अब्रवीत सारथिं पुनः

12

यद एतन मेघसंकाशं दरॊणानीकस्य सव्यतः

सुमहत कुञ्जरानीकं यस्य रुक्मरथॊ मुखम

13

एते हि बहवः सूत दुर्निवार्याश च संयुगे

दुर्यॊधन समादिष्टा मदर्थे तयक्तजीविताः

राजपुत्रा महेष्वासाः सर्वे विक्रान्तयॊधिनः

14

तरिगर्तानां रथॊदाराः सुवर्णविकृतध्वजाः

माम एवाभिमुखा वीरा यॊत्स्यमाना वयवस्थिताः

15

अत्र मां परापय कषिप्रम अश्वांश चॊदय सारथे

तरिगर्तैः सह यॊत्स्यामि भारद्वाजस्य पश्यतः

16

ततः परायाच छनैः सूतः सात्वतस्य मते सथितः

रथेनादित्यवर्णेन भास्वरेण पताकिना

17

तम ऊहुः सारथेर वश्या वल्गमाना हयॊत्तमाः

वायुवेगसमाः संख्ये कुन्देन्दु रजतप्रभाः

18

आपतन्तं रथं तं तु शङ्खवर्णैर हयॊत्तमैः

परिवव्रुस ततः शूरा गजानीकेन सर्वतः

किरन्तॊ विविधांस तीक्ष्णान सायकाँल लघुवेधिनः

19

सात्वतॊ ऽपि शितैर बाणैर गजानीकम अयॊधयत

पर्वतान इव वर्षेण तपान्ते जलदॊ महान

20

वज्राशनिसमस्पर्शैर वध्यमानाः शरैर गजाः

पराद्रवन रणम उत्सृज्य शिनिवीर्यसमीरितैः

21

शीर्णदन्ता विरुधिरा भिन्न मस्तकपिण्डकाः

विशीर्णकर्णास्य करा विनियन्तृपताकिनः

22

संभिन्नवर्म घण्टाश च संनिकृत्त महाध्वजाः

हतारॊहा दिशॊ राजन भेजिरे भरष्टकम्बलाः

23

रुवन्तॊ विविधान रावाञ जलदॊपम निस्वनाः

नाराचैर वत्सदन्तैश च सात्वतेन विदारिताः

24

तस्मिन दरुते गजानीके जलसंधॊ महारथः

यत्तः संप्रापयन नागं रजताश्वरथं परति

25

रुक्मवर्म करः शूरस तपनीयाङ्गदः शुचिः

कुण्डली मुकुटी शङ्खी रक्तचन्दन रूषितः

26

शिरसा धारयन दीप्तां तपनीयमयीं सरजम

उरसा धारयन निष्कं कण्ठसूत्रं च भास्वरम

27

चापं च रुक्मविकृतं विधुन्वन गजमूर्धनि

अशॊभत महाराज स विद्युद इव तॊयदः

28

तम आपतन्तं सहसा मागधस्य गजॊत्तमम

सात्यकिर वारयाम आस वेलेवॊद्वृत्तम अर्णवम

29

नागं निवारितं दृष्ट्वा शैनेयस्य शरॊत्तमैः

अक्रुध्यत रणे राजञ जलसंधॊ महाबलः

30

ततः करुद्धॊ महेष्वासॊ मार्गणैर भारसाधनैः

अविध्यत शिनेः पौत्रं जलसंधॊ महॊरसि

31

ततॊ ऽपरेण भल्लेन पीतेन निशितेन च

अस्यतॊ वृष्णिवीरस्य निचकर्त शरासनम

32

सात्यकिं छिन्नधन्वानं परहसन्न इव भारत

अविध्यन मागधॊ वीरः पञ्चभिर निशितैः शरैः

33

स विद्धॊ बहुभिर बाणैर जलसंधेन वीर्यवान

नाकम्पत महाबाहुस तद अद्भुतम इवाभवत

34

अचिन्तयन वै स शरान नात्यर्थं संभ्रमाद बली

धनुर अन्यत समादाय तिष्ठ तिष्ठेत्य उवाच ह

35

एतावद उक्त्वा शैनेयॊ जलसंधं महॊरसि

विव्याध षष्ट्या सुभृशं शराणां परहसन्न इव

36

कषुरप्रेण च पीतेन मुष्टिदेशे महद धनुः

जलसंधस्य चिच्छेद विव्याध च तरिभिः शरैः

37

जलसंधस तु तत तयक्त्वा स शरं वै शरासनम

तॊमरं वयसृजत तूर्णं सात्यकिं परति मारिष

38

स निर्भिद्य भुजं सव्यं माधवस्य महारणे

अभ्यगाद धरणीं घॊरः शवसन्न इव महॊरगः

39

निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः

तरिंशद्भिर विशिखैस तीक्ष्णैर जलसंधम अताडयत

40

परगृह्य तु ततः खड्गं जलसंधॊ महाबलः

आर्षभं चर्म च महच छतचन्द्रम अलंकृतम

तत आविध्य तं खड्गं सात्वतायॊत्ससर्ज ह

41

शैनेयस्य धनुश छित्त्वा स खड्गॊ नयपतन महीम

अलातचक्रवच चैव वयरॊचत महिं गतः

42

अथान्यद धनुर आदाय सर्वकायावदारणम

शालस्कन्धप्रतीकाशम इन्द्राशनिसमस्वनम

विस्फार्य विव्यधे करुद्धॊ जलसंधं शरेण ह

43

ततः साभरणॊ बाहू कषुराभ्यां माधवॊत्तमः

साङ्गदौ जलसंधस्य चिच्छेद परहसन्न इव

44

तौ बाहू परिघप्रख्यौ पेततुर गजसत्तमात

वसुंधर धराद भरष्टौ पञ्चशीर्षाव इवॊरगौ

45

ततः सुदंष्ट्रं सुहनु चारुकुण्डलम उन्नसम

कषुरेणास्य तृतीयेन शिरश चिच्छेद सात्यकिः

46

तत पातित शिरॊ बाहुकबन्धं भीमदर्शनम

दविरदं जलसंधस्य रुधिरेणाभ्यषिञ्चत

47

जलसंधं निहत्याजौ तवरमाणस तु सात्वतः

नैषादिं पातयाम आस गजस्कन्धाद विशां पते

48

रुधिरेणावसिक्ताङ्गॊ जलसंधस्य कुञ्जरः

विलम्बमानम अवहत संश्लिष्टं परम आसनम

49

शरार्दितः सात्वतेन मर्दमानः सववाहिनीम

घॊरम आर्तस्वरं कृत्वा विदुद्राव महागजः

50

हाहाकारॊ महान आसीत तव सैन्यस्य मारिष

जलसंधं हतं दृष्ट्वा वृष्णीनाम ऋषभेण ह

51

विमुखाश चाभ्यधावन्त तव यॊधाः समन्ततः

पलायने कृतॊत्साहा निरुत्साहा दविषज जये

52

एतस्मिन्न अन्तरे राजन दरॊणः शस्त्रभृतां वरः

अभ्ययाज जवनैर अश्वैर युयुधानं महारथम

53

तम उदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुंगवाः

दरॊणेनैव सह करुद्धाः सात्यकिं पर्यवारयन

54

ततः परववृते युद्धं कुरूणां सात्वतस्य च

दरॊणस्य च रणे राजन घॊरं देवासुरॊपमम

1

[s]

śṛ
uṣvaika manā rājan yan māṃ tvaṃ paripṛcchasi

drāvyamāṇe bale tasmin hārdikyena mahātmanā

2

lajjayāvanate cāpi prahṛṣṭauś caiva tāvakaḥ

dvīpo ya āsīt pāṇḍūnām agādhe gādham icchatām

3

rutvā tu ninadaṃ bhīmaṃ tāvakānāṃ mahāhave

śaineyas tvarito rājan kṛtavarmāṇam abhyayāt

4

kṛtavarmā tu hārdikyaḥ śaineyaṃ niśitaiḥ śaraiḥ

avākirat susaṃkruddhas tato 'krudhyata sātyaki

5

tataḥ suniśitaṃ bhallaṃ śaineyaḥ kṛtavarmaṇe

preṣayām āsa samare śarāṃś ca caturo 'parān

6

te tasya jaghnire vāhān bhallenāsyāchinad dhanuḥ

pṛṣṭharakṣaṃ tathā sūtam avidhyan niśitaiḥ śarai

7

tatas taṃ virathaṃ kṛtvā sātyakiḥ satyavikramaḥ

senām asyārdayām āsa śaraiḥ saṃnataparvabhi

8

sābhajyatātha pṛtanā śaineya śarapīḍitā

tataḥ prāyād vai tvaritaḥ sātyakiḥ satyavikrama

9

śṛ
u rājan yad akarot tava sainyeṣu vīryavān

atītya sa mahārāja droṇānīka mahārṇavam

10

parājitya ca saṃhṛṣṭaḥ kṛtavarmāṇam āhave

yantāram abravīc chūraḥ śanair yāhīty asaṃbhramam

11

dṛṣṭvā tu tava tat sainyaṃ rathāśvadvipasaṃkulam

padātijanasaṃpūrṇam abravīt sārathiṃ puna

12

yad etan meghasaṃkāśaṃ droṇānīkasya savyataḥ

sumahat kuñjarānīkaṃ yasya rukmaratho mukham

13

ete hi bahavaḥ sūta durnivāryāś ca saṃyuge

duryodhana samādiṣṭā madarthe tyaktajīvitāḥ

rājaputrā maheṣvāsāḥ sarve vikrāntayodhina

14

trigartānāṃ rathodārāḥ suvarṇavikṛtadhvajāḥ

mām evābhimukhā vīrā yotsyamānā vyavasthitāḥ

15

atra māṃ prāpaya kṣipram aśvāṃś codaya sārathe

trigartaiḥ saha yotsyāmi bhāradvājasya paśyata

16

tataḥ prāyāc chanaiḥ sūtaḥ sātvatasya mate sthitaḥ

rathenādityavarṇena bhāsvareṇa patākinā

17

tam ūhuḥ sārather vaśyā valgamānā hayottamāḥ

vāyuvegasamāḥ saṃkhye kundendu rajataprabhāḥ

18

patantaṃ rathaṃ taṃ tu śaṅkhavarṇair hayottamaiḥ

parivavrus tataḥ śūrā gajānīkena sarvataḥ

kiranto vividhāṃs tīkṣṇān sāyakāṁl laghuvedhina

19

sātvato 'pi śitair bāṇair gajānīkam ayodhayat

parvatān iva varṣeṇa tapānte jalado mahān

20

vajrāśanisamasparśair vadhyamānāḥ śarair gajāḥ

prādravan raṇam utsṛjya śinivīryasamīritai

21

ś
rṇadantā virudhirā bhinna mastakapiṇḍakāḥ

viśīrṇakarṇāsya karā viniyantṛpatākina

22

saṃbhinnavarma ghaṇṭāś ca saṃnikṛtta mahādhvajāḥ

hatārohā diśo rājan bhejire bhraṣṭakambalāḥ

23

ruvanto vividhān rāvāñ jaladopama nisvanāḥ

nārācair vatsadantaiś ca sātvatena vidāritāḥ

24

tasmin drute gajānīke jalasaṃdho mahārathaḥ

yattaḥ saṃprāpayan nāgaṃ rajatāśvarathaṃ prati

25

rukmavarma karaḥ śūras tapanīyāṅgadaḥ śuciḥ

kuṇḍalī mukuṭī śaṅkhī raktacandana rūṣita

26

irasā dhārayan dīptāṃ tapanīyamayīṃ srajam

urasā dhārayan niṣkaṃ kaṇṭhasūtraṃ ca bhāsvaram

27

cāpaṃ ca rukmavikṛtaṃ vidhunvan gajamūrdhani

aśobhata mahārāja sa vidyud iva toyada

28

tam āpatantaṃ sahasā māgadhasya gajottamam

sātyakir vārayām āsa velevodvṛttam arṇavam

29

nāgaṃ nivāritaṃ dṛṣṭvā śaineyasya śarottamaiḥ

akrudhyata raṇe rājañ jalasaṃdho mahābala

30

tataḥ kruddho maheṣvāso mārgaṇair bhārasādhanaiḥ

avidhyata śineḥ pautraṃ jalasaṃdho mahorasi

31

tato 'pareṇa bhallena pītena niśitena ca

asyato vṛṣṇivīrasya nicakarta śarāsanam

32

sātyakiṃ chinnadhanvānaṃ prahasann iva bhārata

avidhyan māgadho vīraḥ pañcabhir niśitaiḥ śarai

33

sa viddho bahubhir bāṇair jalasaṃdhena vīryavān

nākampata mahābāhus tad adbhutam ivābhavat

34

acintayan vai sa śarān nātyarthaṃ saṃbhramād balī

dhanur anyat samādāya tiṣṭha tiṣṭhety uvāca ha

35

etāvad uktvā śaineyo jalasaṃdhaṃ mahorasi

vivyādha ṣaṣṭyā subhṛśaṃ śarāṇāṃ prahasann iva

36

kṣurapreṇa ca pītena muṣṭideśe mahad dhanuḥ

jalasaṃdhasya ciccheda vivyādha ca tribhiḥ śarai

37

jalasaṃdhas tu tat tyaktvā sa śaraṃ vai śarāsanam

tomaraṃ vyasṛjat tūrṇaṃ sātyakiṃ prati māriṣa

38

sa nirbhidya bhujaṃ savyaṃ mādhavasya mahāraṇe

abhyagād dharaṇīṃ ghoraḥ śvasann iva mahoraga

39

nirbhinne tu bhuje savye sātyakiḥ satyavikramaḥ

triṃśadbhir viśikhais tīkṣṇair jalasaṃdham atāḍayat

40

pragṛhya tu tataḥ khaḍgaṃ jalasaṃdho mahābalaḥ

ārṣabhaṃ carma ca mahac chatacandram alaṃkṛtam

tata āvidhya taṃ khaḍgaṃ sātvatāyotsasarja ha

41

aineyasya dhanuś chittvā sa khaḍgo nyapatan mahīm

alātacakravac caiva vyarocata mahiṃ gata

42

athānyad dhanur ādāya sarvakāyāvadāraṇam

śālaskandhapratīkāśam indrāśanisamasvanam

visphārya vivyadhe kruddho jalasaṃdhaṃ śareṇa ha

43

tataḥ sābharaṇo bāhū kṣurābhyāṃ mādhavottamaḥ

sāṅgadau jalasaṃdhasya ciccheda prahasann iva

44

tau bāhū parighaprakhyau petatur gajasattamāt

vasuṃdhara dharād bhraṣṭau pañcaśīrṣāv ivoragau

45

tataḥ sudaṃṣṭraṃ suhanu cārukuṇḍalam unnasam

kṣureṇāsya tṛtīyena śiraś ciccheda sātyaki

46

tat pātita śiro bāhukabandhaṃ bhīmadarśanam

dviradaṃ jalasaṃdhasya rudhireṇābhyaṣiñcata

47

jalasaṃdhaṃ nihatyājau tvaramāṇas tu sātvataḥ

naiṣādiṃ pātayām āsa gajaskandhād viśāṃ pate

48

rudhireṇāvasiktāṅgo jalasaṃdhasya kuñjaraḥ

vilambamānam avahat saṃśliṣṭaṃ param āsanam

49

arārditaḥ sātvatena mardamānaḥ svavāhinīm

ghoram ārtasvaraṃ kṛtvā vidudrāva mahāgaja

50

hāhākāro mahān āsīt tava sainyasya māriṣa

jalasaṃdhaṃ hataṃ dṛṣṭvā vṛṣṇnām ṛṣabheṇa ha

51

vimukhāś cābhyadhāvanta tava yodhāḥ samantataḥ

palāyane kṛtotsāhā nirutsāhā dviṣaj jaye

52

etasminn antare rājan droṇaḥ śastrabhṛtāṃ varaḥ

abhyayāj javanair aśvair yuyudhānaṃ mahāratham

53

tam udīrṇaṃ tathā dṛṣṭvā śaineyaṃ kurupuṃgavāḥ

droṇenaiva saha kruddhāḥ sātyakiṃ paryavārayan

54

tataḥ pravavṛte yuddhaṃ kurūṇāṃ sātvatasya ca

droṇasya ca raṇe rājan ghoraṃ devāsuropamam
horn bugle| popular basque name
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 91