Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 94

Book 7. Chapter 94

The Mahabharata In Sanskrit


Book 7

Chapter 94

1

[स]

दरॊणं स जित्वा पुरुषप्रवीरस; तथैव हार्दिक्य मुखांस तवदीयान

परहस्य सूतं वचनं बभाषे; शिनिप्रवीरः कुरुपुंगवाग्र्य

2

निमित्तमात्रं वयम अत्र सूत; दग्धारयः केशव फल्गुनाभ्याम

हतान निहन्मेह नरर्षभेण; वयं सुरेशात्म समुद्भवेन

3

तम एवम उक्त्वा शिनिपुंगवस तदा; महामृधे सॊ ऽगर्यधनुर्धरॊ ऽरिहा

किरन समन्तात सहसा शरान बली; समापतच छयेन इवामिषं यथा

4

तं यान्तम अश्वैः शशशङ्खवर्णैर; विगाह्य सैन्यं पुरुषप्रवीरम

नाशक्नुवन वारयितुं समन्ताद; आदित्यरश्मि पर्तिमं नराग्र्यम

5

असह्य विक्रान्तम अदीत सत्त्वं; सर्वे गणा भारत दुर्विषह्यम

सहस्रनेत्र परतिमप्रभावं; दिवीव सूर्यं जलदव्यपाये

6

अमर्षपूर्णस तव अतिचित्र यॊधी; शरासनी काञ्चनवर्म धारी

सुदर्शनः सात्यकिम आपतन्तं; नयवारयद राजवरः परसह्य

7

तयॊर अभूद भरत संप्रहारः; सुदारुणस तं समभिप्रशंसन

यॊधास तवदीयाश च हि सॊमकाश च; वृत्रेन्द्रयॊर युद्धम इवामरौघाः

8

शरैः सुतीक्ष्णैः शतशॊ ऽभयविध्यत; सुदर्शनः सात्वत मुख्यम आजौ

अनागतान एव तु तान पृषत्कांश; चिच्छेद बाणैः शिनिपुंगवॊ ऽपि

9

तथैव शक्र परतिमॊ ऽपि सात्यकिः; सुदर्शने यान कषिपति सम सायकान

दविधा तरिधा तान अकरॊत सुदर्शनः; शरॊत्तमैः सयन्दनवर्यम आस्थितः

10

संप्रेक्ष्य बाणान निहतांस तदानीं; सुदर्शनः सात्यकिबाणवेगैः

करॊधाद दिधक्षन्न इव तिग्मतेजाः; शरान अमुञ्चत तपनीयचित्रान

11

पुनः स बाणैस तरिभिर अग्निकल्पैर; आकर्णपूर्णैर निशितैः सुपुङ्खैः

विव्याध देहावरणं विभिद्य; ते सात्यकेर आविविशुः शरीरम

12

तथैव तस्यावनि पाल पुत्रः; संधाय बाणैर अपरैर जवलद्भिः

आजघ्निवांस तान रजतप्रकाशांश; चतुर्भिर अश्वांश चतुरः परसह्य

13

तथा तु तेनाभिहतस तरस्वी; नप्ता शिनेर इन्द्रसमानवीर्यः

सुदर्शनस्येषु गणैः सुतीक्ष्णैर; हयान निहत्याशु ननाद नादम

14

अथास्य सूतस्य शिरॊ निकृत्य; भल्लेन वज्राशनिसंनिभेन

सुदर्शनस्यापि शिनिप्रवीरः; कषुरेण चिच्छेद शिरः परसह्य

15

सकुण्डलं पूर्णशशिप्रकाशं; भराजिष्णु वक्त्रं निचकर्त देहात

यथा पुरा वज्रधरः परसह्य; बलस्य संख्ये ऽतिबलस्य राजन

16

निहत्य तं पार्थिव पुत्रपौत्रं; रणे यदूनाम ऋषभस तरस्वी

मुदा समेतः परया महात्मा; रराज राजन सुरराजकल्पः

17

ततॊ ययाव अर्जुनम एव येन; निवार्य सैन्यं तव मार्गणौघैः

सदश्वयुक्तेन रथेन निर्याल; लॊकान विसिस्मापयिषुर नृवीरः

18

तत तस्य विस्मापयनीयम अग्र्यम; अपूजयन यॊधवराः समेताः

यद वर्तमानान इषुगॊचरे ऽरीन; ददाह बाणैर हुतभुग यथैव

1

[s]

droṇaṃ sa jitvā puruṣapravīras; tathaiva hārdikya mukhāṃs tvadīyān

prahasya sūtaṃ vacanaṃ babhāṣe; śinipravīraḥ kurupuṃgavāgrya

2

nimittamātraṃ vayam atra sūta; dagdhārayaḥ keśava phalgunābhyām

hatān nihanmeha nararṣabheṇa; vayaṃ sureśātma samudbhavena

3

tam evam uktvā śinipuṃgavas tadā; mahāmṛdhe so 'gryadhanurdharo 'rihā

kiran samantāt sahasā śarān balī; samāpatac chayena ivāmiṣaṃ yathā

4

taṃ yāntam aśvaiḥ śaśaśaṅkhavarṇair; vigāhya sainyaṃ puruṣapravīram

nāśaknuvan vārayituṃ samantād; ādityaraśmi partimaṃ narāgryam

5

asahya vikrāntam adīta sattvaṃ; sarve gaṇā bhārata durviṣahyam

sahasranetra pratimaprabhāvaṃ; divīva sūryaṃ jaladavyapāye

6

amarṣapūrṇas tv aticitra yodhī; śarāsanī kāñcanavarma dhārī

sudarśanaḥ sātyakim āpatantaṃ; nyavārayad rājavaraḥ prasahya

7

tayor abhūd bharata saṃprahāraḥ; sudāruṇas taṃ samabhipraśaṃsan

yodhās tvadīyāś ca hi somakāś ca; vṛtrendrayor yuddham ivāmaraughāḥ

8

araiḥ sutīkṣṇaiḥ śataśo 'bhyavidhyat; sudarśanaḥ sātvata mukhyam ājau

anāgatān eva tu tān pṛṣatkāṃś; ciccheda bāṇaiḥ śinipuṃgavo 'pi

9

tathaiva śakra pratimo 'pi sātyakiḥ; sudarśane yān kṣipati sma sāyakān

dvidhā tridhā tān akarot sudarśanaḥ; śarottamaiḥ syandanavaryam āsthita

10

saṃprekṣya bāṇān nihatāṃs tadānīṃ; sudarśanaḥ sātyakibāṇavegaiḥ

krodhād didhakṣann iva tigmatejāḥ; śarān amuñcat tapanīyacitrān

11

punaḥ sa bāṇais tribhir agnikalpair; ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ

vivyādha dehāvaraṇaṃ vibhidya; te sātyaker āviviśuḥ śarīram

12

tathaiva tasyāvani pāla putraḥ; saṃdhāya bāṇair aparair jvaladbhiḥ

ājaghnivāṃs tān rajataprakāśāṃś; caturbhir aśvāṃś caturaḥ prasahya

13

tathā tu tenābhihatas tarasvī; naptā śiner indrasamānavīryaḥ

sudarśanasyeṣu gaṇaiḥ sutīkṣṇair; hayān nihatyāśu nanāda nādam

14

athāsya sūtasya śiro nikṛtya; bhallena vajrāśanisaṃnibhena

sudarśanasyāpi śinipravīraḥ; kṣureṇa ciccheda śiraḥ prasahya

15

sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ; bhrājiṣṇu vaktraṃ nicakarta dehāt

yathā purā vajradharaḥ prasahya; balasya saṃkhye 'tibalasya rājan

16

nihatya taṃ pārthiva putrapautraṃ; raṇe yadūnām ṛṣabhas tarasvī

mudā sametaḥ parayā mahātmā; rarāja rājan surarājakalpa

17

tato yayāv arjunam eva yena; nivārya sainyaṃ tava mārgaṇaughaiḥ

sadaśvayuktena rathena niryāl; lokān visismāpayiṣur nṛvīra

18

tat tasya vismāpayanīyam agryam; apūjayan yodhavarāḥ sametāḥ

yad vartamānān iṣugocare 'rīn; dadāha bāṇair hutabhug yathaiva
numbers chapter 21| numbers chapter 21
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 94