Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 98

Book 7. Chapter 98

The Mahabharata In Sanskrit


Book 7

Chapter 98

1

[स]

दुःशासन रथं दृष्ट्वा समीपे पर्यवस्थितम

भारद्वाजस ततॊ वाक्यं दुःशासनम अथाब्रवीत

2

दुःशासन रथाः सर्वे कस्माद एते परविद्रुताः

कच चित कषेमं तु नृपतेः कच चिज जीवति सैन्धवः

3

राजपुत्रॊ भवान अत्र राजभ्राता महारथः

किमर्थं दरवसे युद्धे यौवराज्यम अवाप्य हि

4

सवयं वैरं महत कृत्वा पाञ्चालैः पाण्डवैः सह

एकं सात्यकिम आसाद्य कथं भीतॊ ऽसि संयुगे

5

न जानीषे पुरा तवं तु गृह्णन्न अक्षान दुरॊदरे

शरा हय एते भविष्यन्ति दारुणाशीविषॊपमाः

6

अप्रियाणां च वचनं पाण्डवेषु विशेषतः

दरौपद्याश च परिक्लेशस तवन मूलॊ हय अभवत पुरा

7

कव ते मानश च दर्पश च कव च तद वीर गर्जितम

आशीविषसमान पार्थान कॊपयित्वा कव यास्यसि

8

शॊच्येयं भारती सेना राजा चैव सुयॊधनः

यस्य तवं कर्कशॊ भराता पलायनपरायणः

9

ननु नाम तवया वीर दीर्यमाणा भयार्दिता

सवबाहुबलम आस्थाय रक्षितव्या हय अनीकिनी

स तवम अद्य रणं तयक्त्वा भीतॊ हर्षयसे परान

10

विद्रुते तवयि सैन्यस्य नायके शत्रुसूदन

कॊ ऽनयः सथास्यति संग्रामे भीतॊ भीते वयपाश्रये

11

एकेन सात्वतेनाद्य युध्यमानस्य चानघ

पलायने तव मतिः संग्रामाद धि परवर्तते

12

यदा गाण्डीवधन्वानं भीमसेनं च कौरव

यमौ च युधि दरष्टासि तदा तवं किं करिष्यसि

13

युधि फल्गुन बाणानां सूर्याग्निसमतेजसाम

न तुल्याः सात्यकिशरा येषां भीतः पलायसे

14

यदि तावत कृता बुद्धिः पलायनपरायणा

पृथिवीधर्मराजस्य शमेनैव परदीयताम

15

यावत फल्गुन नाराचा निर्मुक्तॊरग संनिभाः

नाविशन्ति शरीरं ते तावत संशाम्य पाण्डवैः

16

यावत ते पृथिवीं पार्था हत्वा भरातृशतं रणे

नाक्षिपन्ति महात्मानस तावत संशाम्य पाण्डवैः

17

यावन न करुध्यते राजा धर्मपुत्रॊ युधिष्ठिरः

कृष्णश च समरश्लाघी तावत संशाम्य पाण्डवैः

18

यावद भीमॊ महाबाहुर विगाह्य महतीं चमूम

सॊदरांस ते न मृद्नाति तावत संशमयाण्डवैः

19

पूर्वम उक्तश च ते भराता भीष्मेण स सुयॊधनः

अजेयाः पाण्डवाः संख्ये सौम्य संशाम्य पाण्डवैः

न च तत कृतवान मन्दस तव भराता सुयॊधनः

20

स युद्धे धृतिम आस्थाय यत्तॊ युध्यस्व पाण्डवैः

गच्छ तूर्णं रथेनैव तत्र तिष्ठति सात्यकिः

21

तवया हीनं बलं हय एतद विद्रविष्यति भारत

आत्मार्थं यॊधय रणे सात्यकिं सत्यविक्रमम

22

एवम उक्तस तव सुतॊ नाब्रवीत किं चिद अप्य असौ

शरुतं चाश्रुतवत कृत्वा परायाद येन स सात्यकिः

23

सैन्येन महता युक्तॊ मलेच्छानाम अनिवर्तिनाम

आसाद्य च रणे यत्तॊ युयुधानम अयॊधयत

24

दरॊणॊ ऽपि रथिनां शरेष्ठः पाञ्चालान पाण्डवांस तथा

अभ्यद्रवत संक्रुद्धॊ जवम आस्थाय मध्यमम

25

परविश्य च रणे दरॊणः पाञ्चालानां वरूथिनीम

दरवयाम आस यॊधान वै शतशॊ ऽथ सहस्रशः

26

ततॊ दरॊणॊ महाराज नाम विश्राव्य संयुगे

पाण्डुपाञ्चाल मत्स्यानां परचक्रे कदनं महत

27

तं जयन्तम अनीकानि भारद्वाजं ततस ततः

पाञ्चाल पुत्रॊ दयुतिमान वीर केतुः समभ्ययात

28

स दरॊणं पञ्चभिर विद्ध्वा शरैः संनतपर्वभिः

धवजम एकेन विव्याध सारथिं चास्य सप्तभिः

29

तत्राद्भुतं महाराज दृष्टवान अस्मि संयुगे

यद दरॊणॊ रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत

30

संनिरुद्धं रणे दरॊणं पाञ्चाला वीक्ष्य मारिष

आवव्रुः सर्वतॊ राजन धर्मपुत्र जयैषिणः

31

ते शरैर अग्निसंकाशैस तॊमरैश च महाधनैः

शस्त्रैश च विविधै राजन दरॊणम एकम अवाकिरन

32

निहत्य तान बाणगणान दरॊणॊ राजन समन्ततः

महाजलधरान वयॊम्नि मातरिश्वा विवान इव

33

ततः शरं महाघॊरं सूर्यपावक संनिभम

संदधे परवीरघ्नॊ वीर केतुरथं पति

34

स भित्त्वा तु शरॊ राजन पाञ्चाल्यं कुलनन्दनम

अभ्यगाद धरणीं तूर्णं लॊहितार्द्रॊ जवलन्न इव

35

ततॊ ऽपतद रथात तूर्णं पाञ्चाल्यः कुलनन्दनः

पर्वताग्राद इव महांश चम्पकॊ वायुपीडितः

36

तस्मिन हते महेष्वासे राजपुत्रे महाबले

पाञ्चालास तवरिता दरॊणं समन्तात पर्यवारयन

37

चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत

तथा चित्ररथश चैव भरातृव्यसनकर्षिताः

38

अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः

मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव

39

स वध्यमानॊ बहुधा राजपुत्रैर महारथैः

वयश्व सूत रथांश चक्रे कुमारान कुपितॊ रणे

40

तथापरैः सुनिशितैर भल्लैस तेषां महायशाः

पुष्पाणीव विचिन्वन हि सॊत्तमाङ्गान्य अपातयत

41

ते रथेभ्यॊ हताः पेतुः कषितौ राजन सुवर्चसः

देवासुरे पुरा युद्धे यथा दैतेय दानवाः

42

तान निहत्य रणे राजन भारद्वाजः परतापवान

कार्मुकं भरामयाम आस हेमपृष्ठं दुरासदम

43

पाञ्चालान निहतान दृष्ट्वा देवकल्पान महारथान

धृष्टद्युम्नॊ भृशं करुद्धॊ नेत्राभ्यां पातयञ जलम

अभ्यवर्तत संग्रामे करुद्धॊ दरॊण रथं परति

44

ततॊ हाहेति सहसा नादः समभवन नृप

पाञ्चाल्येन रणे दृष्ट्वा दरॊणम आवारितं शरैः

45

संछाद्यमानॊ बहुधा पार्षतेन महात्मना

न विव्यथे ततॊ दरॊणः समयन्न एवान्वयुध्यत

46

ततॊ दरॊणं महाराज पाञ्चाल्यः करॊधमूर्छितः

आजघानॊरसि करुद्धॊ नवत्या नतपर्वणाम

47

स गाढविद्धॊ बलिना भारद्वाजॊ महायशाः

निषसाद रथॊपस्थे कश्मलं च जगाम ह

48

तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी

समुत्सृज्य धनुस तूर्णम असिं जग्राह वीर्यवान

49

अवप्लुत्य रथाच चापि तवरितः स महारथः

आरुरॊह रथं तूर्णं भारद्वाजस्य मारिष

हर्तुम ऐच्छच छिरः कायात करॊधसंरक्तलॊचनः

50

परत्याश्वस्तस ततॊ दरॊणॊ धनुर गृह्य महाबलः

शरैर वैतस्तिकै राजन नित्यमासन्न यॊधिभिः

यॊधयाम आस समरे धृषद्युम्नं महारथम

51

ते हि वैतस्तिका नाम शरा आसन्न यॊधिनः

दरॊणस्य विदिता राजन धृष्टद्युम्नम अवाक्षिपन

52

स वध्यमानॊ बहुभिः सायकैस तैर महाबलः

अवप्लुत्य रथात तूर्णं भग्नवेगः पराक्रमी

53

आरुह्य सवरथं वीरः परगृह्य च महद धनुः

विव्याध समरे दरॊणं धृष्टद्युम्नॊ महारथः

54

तद अद्भुतं तयॊर युद्धं भूतसंघा हय अपूजयन

कत्रियाश च महाराज ये चान्ये तत्र सैनिकाः

55

अवश्यं समरे दरॊणॊ धृष्टद्युम्नेन संगतः

वशम एष्यति नॊ राज्ञः पाञ्चाला इति चुक्रुशुः

56

दरॊणस तु तवरितॊ युद्धे धृष्टद्युम्नस्य सारथेः

शिरः परच्यावयाम आस फलं पक्वं तरॊर इव

ततस ते परद्रुता वाहा राजंस तस्य महात्मनः

57

तेषु परद्रवमाणेषु पाञ्चालान सृञ्जयांस तथा

वयद्रावयद रणे दरॊणस तत्र तत्र पराक्रमी

58

विजित्य पाण्डुपाञ्चालान भारद्वाजः परतापवान

सवं वयूहं पुनर आस्थाय सथिरॊ ऽभवद अरिंदमः

न चैनं पाण्डवा युद्धे जेतुम उत्सहिरे परभॊ

1

[s]

duḥśāsana rathaṃ dṛṣṭvā samīpe paryavasthitam

bhāradvājas tato vākyaṃ duḥśāsanam athābravīt

2

duḥśāsana rathāḥ sarve kasmād ete pravidrutāḥ

kac cit kṣemaṃ tu nṛpateḥ kac cij jīvati saindhava

3

rājaputro bhavān atra rājabhrātā mahārathaḥ

kimarthaṃ dravase yuddhe yauvarājyam avāpya hi

4

svayaṃ vairaṃ mahat kṛtvā pāñcālaiḥ pāṇḍavaiḥ saha

ekaṃ sātyakim āsādya kathaṃ bhīto 'si saṃyuge

5

na jānīṣe purā tvaṃ tu gṛhṇann akṣān durodare

śarā hy ete bhaviṣyanti dāruṇāśīviṣopamāḥ

6

apriyāṇāṃ ca vacanaṃ pāṇḍaveṣu viśeṣataḥ

draupadyāś ca parikleśas tvan mūlo hy abhavat purā

7

kva te mānaś ca darpaś ca kva ca tad vīra garjitam

āś
viṣasamān pārthān kopayitvā kva yāsyasi

8

ocyeyaṃ bhāratī senā rājā caiva suyodhanaḥ

yasya tvaṃ karkaśo bhrātā palāyanaparāyaṇa

9

nanu nāma tvayā vīra dīryamāṇā bhayārditā

svabāhubalam āsthāya rakṣitavyā hy anīkinī

sa tvam adya raṇaṃ tyaktvā bhīto harṣayase parān

10

vidrute tvayi sainyasya nāyake śatrusūdana

ko 'nyaḥ sthāsyati saṃgrāme bhīto bhīte vyapāśraye

11

ekena sātvatenādya yudhyamānasya cānagha

palāyane tava matiḥ saṃgrāmād dhi pravartate

12

yadā gāṇḍīvadhanvānaṃ bhīmasenaṃ ca kaurava

yamau ca yudhi draṣṭāsi tadā tvaṃ kiṃ kariṣyasi

13

yudhi phalguna bāṇānāṃ sūryāgnisamatejasām

na tulyāḥ sātyakiśarā yeṣāṃ bhītaḥ palāyase

14

yadi tāvat kṛtā buddhiḥ palāyanaparāyaṇā

pṛthivīdharmarājasya śamenaiva pradīyatām

15

yāvat phalguna nārācā nirmuktoraga saṃnibhāḥ

nāviśanti śarīraṃ te tāvat saṃśāmya pāṇḍavai

16

yāvat te pṛthivīṃ pārthā hatvā bhrātṛśataṃ raṇe

nākṣipanti mahātmānas tāvat saṃśāmya pāṇḍavai

17

yāvan na krudhyate rājā dharmaputro yudhiṣṭhiraḥ

kṛṣṇaś ca samaraślāghī tāvat saṃśāmya pāṇḍavai

18

yāvad bhīmo mahābāhur vigāhya mahatīṃ camūm

sodarāṃs te na mṛdnāti tāvat saṃśamayāṇḍavai

19

pūrvam uktaś ca te bhrātā bhīṣmeṇa sa suyodhanaḥ

ajeyāḥ pāṇḍavāḥ saṃkhye saumya saṃśāmya pāṇḍavaiḥ

na ca tat kṛtavān mandas tava bhrātā suyodhana

20

sa yuddhe dhṛtim āsthāya yatto yudhyasva pāṇḍavaiḥ

gaccha tūrṇaṃ rathenaiva tatra tiṣṭhati sātyaki

21

tvayā hīnaṃ balaṃ hy etad vidraviṣyati bhārata

ātmārthaṃ yodhaya raṇe sātyakiṃ satyavikramam

22

evam uktas tava suto nābravīt kiṃ cid apy asau

śrutaṃ cāśrutavat kṛtvā prāyād yena sa sātyaki

23

sainyena mahatā yukto mlecchānām anivartinām

āsādya ca raṇe yatto yuyudhānam ayodhayat

24

droṇo 'pi rathināṃ śreṣṭhaḥ pāñcālān pāṇḍavāṃs tathā

abhyadravata saṃkruddho javam āsthāya madhyamam

25

praviśya ca raṇe droṇaḥ pāñcālānāṃ varūthinīm

dravayām āsa yodhān vai śataśo 'tha sahasraśa

26

tato droṇo mahārāja nāma viśrāvya saṃyuge

pāṇḍupāñcāla matsyānāṃ pracakre kadanaṃ mahat

27

taṃ jayantam anīkāni bhāradvājaṃ tatas tataḥ

pāñcāla putro dyutimān vīra ketuḥ samabhyayāt

28

sa droṇaṃ pañcabhir viddhvā śaraiḥ saṃnataparvabhiḥ

dhvajam ekena vivyādha sārathiṃ cāsya saptabhi

29

tatrādbhutaṃ mahārāja dṛṣṭavān asmi saṃyuge

yad droṇo rabhasaṃ yuddhe pāñcālyaṃ nābhyavartata

30

saṃniruddhaṃ raṇe droṇaṃ pāñcālā vīkṣya māriṣa

āvavruḥ sarvato rājan dharmaputra jayaiṣiṇa

31

te śarair agnisaṃkāśais tomaraiś ca mahādhanaiḥ

śastraiś ca vividhai rājan droṇam ekam avākiran

32

nihatya tān bāṇagaṇān droṇo rājan samantataḥ

mahājaladharān vyomni mātariśvā vivān iva

33

tataḥ śaraṃ mahāghoraṃ sūryapāvaka saṃnibham

saṃdadhe paravīraghno vīra keturathaṃ pati

34

sa bhittvā tu śaro rājan pāñcālyaṃ kulanandanam

abhyagād dharaṇīṃ tūrṇaṃ lohitārdro jvalann iva

35

tato 'patad rathāt tūrṇaṃ pāñcālyaḥ kulanandanaḥ

parvatāgrād iva mahāṃś campako vāyupīḍita

36

tasmin hate maheṣvāse rājaputre mahābale

pāñcālās tvaritā droṇaṃ samantāt paryavārayan

37

citraketuḥ sudhanvā ca citravarmā ca bhārata

tathā citrarathaś caiva bhrātṛvyasanakarṣitāḥ

38

abhyadravanta sahitā bhāradvājaṃ yuyutsavaḥ

muñcantaḥ śaravarṣāṇi tapānte jaladā iva

39

sa vadhyamāno bahudhā rājaputrair mahārathaiḥ

vyaśva sūta rathāṃś cakre kumārān kupito raṇe

40

tathāparaiḥ suniśitair bhallais teṣāṃ mahāyaśāḥ

puṣpāṇīva vicinvan hi sottamāṅgāny apātayat

41

te rathebhyo hatāḥ petuḥ kṣitau rājan suvarcasaḥ

devāsure purā yuddhe yathā daiteya dānavāḥ

42

tān nihatya raṇe rājan bhāradvājaḥ pratāpavān

kārmukaṃ bhrāmayām āsa hemapṛṣṭhaṃ durāsadam

43

pāñcālān nihatān dṛṣṭvā devakalpān mahārathān

dhṛṣṭadyumno bhṛśaṃ kruddho netrābhyāṃ pātayañ jalam

abhyavartata saṃgrāme kruddho droṇa rathaṃ prati

44

tato hāheti sahasā nādaḥ samabhavan nṛpa

pāñcālyena raṇe dṛṣṭvā droṇam āvāritaṃ śarai

45

saṃchādyamāno bahudhā pārṣatena mahātmanā

na vivyathe tato droṇaḥ smayann evānvayudhyata

46

tato droṇaṃ mahārāja pāñcālyaḥ krodhamūrchitaḥ

ājaghānorasi kruddho navatyā nataparvaṇām

47

sa gāḍhaviddho balinā bhāradvājo mahāyaśāḥ

niṣasāda rathopasthe kaśmalaṃ ca jagāma ha

48

taṃ vai tathāgataṃ dṛṣṭvā dhṛṣṭadyumnaḥ parākramī

samutsṛjya dhanus tūrṇam asiṃ jagrāha vīryavān

49

avaplutya rathāc cāpi tvaritaḥ sa mahārathaḥ

āruroha rathaṃ tūrṇaṃ bhāradvājasya māriṣa

hartum aicchac chiraḥ kāyāt krodhasaṃraktalocana

50

pratyāśvastas tato droṇo dhanur gṛhya mahābalaḥ

śarair vaitastikai rājan nityamāsanna yodhibhiḥ

yodhayām āsa samare dhṛṣadyumnaṃ mahāratham

51

te hi vaitastikā nāma śarā āsanna yodhinaḥ

droṇasya viditā rājan dhṛṣṭadyumnam avākṣipan

52

sa vadhyamāno bahubhiḥ sāyakais tair mahābalaḥ

avaplutya rathāt tūrṇaṃ bhagnavegaḥ parākramī

53

ruhya svarathaṃ vīraḥ pragṛhya ca mahad dhanuḥ

vivyādha samare droṇaṃ dhṛṣṭadyumno mahāratha

54

tad adbhutaṃ tayor yuddhaṃ bhūtasaṃghā hy apūjayan

katriyāś ca mahārāja ye cānye tatra sainikāḥ

55

avaśyaṃ samare droṇo dhṛṣṭadyumnena saṃgataḥ

vaśam eṣyati no rājñaḥ pāñcālā iti cukruśu

56

droṇas tu tvarito yuddhe dhṛṣṭadyumnasya sāratheḥ

śiraḥ pracyāvayām āsa phalaṃ pakvaṃ taror iva

tatas te pradrutā vāhā rājaṃs tasya mahātmana

57

teṣu pradravamāṇeṣu pāñcālān sṛñjayāṃs tathā

vyadrāvayad raṇe droṇas tatra tatra parākramī

58

vijitya pāṇḍupāñcālān bhāradvājaḥ pratāpavān

svaṃ vyūhaṃ punar āsthāya sthiro 'bhavad ariṃdamaḥ

na cainaṃ pāṇḍavā yuddhe jetum utsahire prabho
taoism text| texts of taoism
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 98