Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 12

Book 8. Chapter 12

The Mahabharata In Sanskrit


Book 8

Chapter 12

1

[धृ]

यथा संशप्तकैः सार्धम अर्जुनस्याभवद रणः

अन्येषां च मदीयानां पाण्डवैस तद बरवीहि मे

2

[स]

शृणु राजन यथावृत्तं संग्रामं बरुवतॊ मम

वीराणां शत्रुभिः सार्धं देहपाप्म परणाशनम

3

पार्थः संशप्तक गणं परविश्यार्णव संनिभम

वयक्षॊभयद अमित्रघ्नॊ महावात इवार्णवम

4

शिरांस्य उन्मथ्य वीराणां शितैर भल्लैर धनंजयः

पूर्णचन्द्राभवक्त्राणि सवक्षिभ्रू दशनानि च

संतस्तार कषितिं कषिप्रं विनालैर नलिनैर इव

5

सुवृत्तान आयतान पुष्टांश चन्दनागुरुभूषितान

सायुधान स तनुत्राणान पञ्चास्यॊरग संनिभान

बाहून कषुरैर अमित्राणां विचकर्तार्जुनॊ रणे

6

धुर्यान धुर्यतरान सूतान धवजांश चापानि सायकान

पाणीन अरत्नान असकृद भल्लैश चिच्छेद पाण्डवः

7

दविपान हयान रथांश चैव सारॊहान अर्जुनॊ रणे

शरैर अनेकसाहस्रै राजन निन्ये यमक्षयम

8

तं परवीरं परतीयाता नर्दमाना इवर्षभाः

वाशितार्थम अभिक्रुद्धा हुंकृत्वा चाभिदुद्रुवुः

निघ्नन्तम अभिजघ्नुस ते शरैः शृङ्गैर इवर्षभाः

9

तस्य तेषां च तद युद्धम अभवल लॊमहर्षणम

तरैलॊक्यविजये यादृग दैत्यानां सह वज्रिणा

10

अस्त्रैर अस्त्राणि संवार्य दविषतां सर्वतॊ ऽरजुनः

इषुभिर बहुभिस तूर्णं विद्ध्वा पराणान ररास सः

11

छिन्नत्रिवेणुचक्राक्षान हतयॊधाश्वसारथीन

विध्वस्तायुध तूणीरान समुन्मथित केतनान

12

संछिन्नयॊक्त्र रश्मीकान वि तरिवेणून वि कूबरान

विध्वस्तबन्धुर अयुगान विशस्तायुध मण्डलान

रथान विशकलीकुर्वन महाभ्राणीव मारुतः

13

विस्मापयन परेक्षणीयं दविषातां भयवर्धनम

महारथसहस्रस्य समं कर्मार्जुनॊ ऽकरॊत

14

सिद्धदेवर्षिसंघाश च चारणाश चैव तुष्टुवुः

देवदुन्दुभयॊ नेदुः पुष्पवर्षाणि चापतन

केशवार्जुनयॊर मूर्ध्नि पराह वाक चाशरीरिणी

15

चन्द्रार्कानिल वह्नीनां कान्ति दीप्तिबलद्युतीः

यौ सदा बिभ्रतुर वीरौ ताव इमौ केशवार्जुनौ

16

बरह्मेशानाव इवाजय्यौ वीराव एकरथे सथितौ

सर्वभूतवरौ वीरौ नरनारायणाव उभौ

17

इत्य एतन महद आश्चर्यं दृष्ट्वा शरुत्वा च भारत

अश्वत्थामा सुसंयत्तः कृष्णाव अभ्यद्रवद रणे

18

अथ पाण्डवम अस्यन्तं यम कालान्तकाञ शरान

सेषुणा पाणिनाहूय हसन दरौणिर अथाब्रवीत

19

यदि मां मन्यसे वीर पराप्तम अर्हम इवातिथिम

ततः सर्वात्मनाद्य तवं युद्धातिथ्यं परयच्छ मे

20

एवम आचार्य पुत्रेण समाहूतॊ युयुत्सया

बहु मेने ऽरजुनॊ ऽऽतमानम इदं चाह जनार्दनम

21

संशप्तकाश च मे वध्या दरौणिर आह्वयते च माम

यद अत्रानन्तरं पराप्तं परशाधि तवं महाभुज

22

एवम उक्तॊ ऽवहत पार्थं कृष्णॊ दरॊणात्मजान्तिकम

जैत्रेण विधिनाहूतं वायुर इन्द्रम इवाध्वरे

23

तम आमन्त्र्यैक मनसा केशवॊ दरौणिम अब्रवीत

अश्वत्थामन सथिरॊ भूत्वा परहराशु सहस्व च

24

निर्वेष्टुं भर्तृपिण्डं हि कालॊ ऽयम उपजीविनाम

सूक्ष्मॊ विवादॊ विप्राणां सथूलौ कषात्रौ जयाजयौ

25

यां न संक्षमसे मॊहाद दिव्यां पार्थस्य सत्क्रियाम

ताम आप्तुम इच्छन युध्यस्व सथिरॊ भूत्वाद्य पाण्डवम

26

इत्य उक्तॊ वासुदेवेन तथेत्य उक्त्वा दविजॊत्तमः

विव्याध केशवं षष्ट्या नाराचैर अर्जुनं तरिभिः

27

तस्यार्जुनः सुसंक्रुद्धस तरिभिर भल्लैः शरासनम

चिच्छेदाथान्यद आदत्त दरौणिर घॊरतरं धनुः

28

स जयं कृत्वा निमेषात तद विव्याधार्जुन केशवौ

तरिभिः शरैर वासुदेवं सहस्रेण च पाण्डवम

29

ततः शरसहस्राणि परयुतान्य अर्बुदानि च

ससृजे दरौणिर आयस्तः संस्तभ्य च रणे ऽरजुनम

30

इषुधेर धनुषॊ जयाया अङ्गुलीभ्यश च मारिष

बाह्वॊः कराभ्याम उरसॊ वदनघ्राणनेत्रतः

31

कर्णाभ्यां शिरसॊ ऽङगेभ्यॊ लॊम वर्त्मभ्य एव च

रथध्वजेभ्यश च शरा निष्पेतुर बरह्मवादिनः

32

शरजालेन महता विद्ध्वा केशव पाण्डवौ

ननाद मुदितॊ दरौणिर महामेघौघनिस्वनः

33

तस्य नानदतः शरुत्वा पाण्डवॊ ऽचयुतम अब्रवीत

पश्य माधव दौरात्म्यं दरॊणपुत्रस्य मां परति

34

वधप्राप्तौ मन्यते नौ परवेश्य शरवेश्मनि

एषॊ ऽसय हन्मि संकल्पं शिक्षया च बलेन च

35

अश्वत्थाम्नः शरान अस्तांश छित्त्वैकैकं तरिधा तरिधा

वयधमद भरतश्रेष्ठॊ नीहारम इव मारुतः

36

ततः संशप्तकान भूयः साश्वसूत रथद्विपान

धवजपत्तिगणान उग्रैर बाणैर विव्याध पाण्डवः

37

ये ये ददृशिरे तत्र यद यद रूपं यथा यथा

ते ते तत तच छरैर वयाप्तं मेनिरे ऽऽतमानम एव च

38

ते गाण्डीवप्रणुदिता नानारूपाः पतत्रिणः

करॊशे साग्रे सथितान घनन्ति दविपांश च पुरुषान रणे

39

भल्लैश छिन्नाः कराः पेतुः करिणां मदकर्षिणाम

छिन्ना यथा परशुभिः परवृद्धाः शरदि दरुमाः

40

पश्चात तु शैलवत पेतुस ते गजाः सह सादिभिः

वज्रिवज्रप्रमथिता यथैवाद्रिचयास तथा

41

गन्धर्वनगराकारान विधिवत कल्पितान रथान

विनीतजवनान्य उक्तान आस्थितान युद्धदुर्मदान

42

शरैर विशकलीकुर्वन्न अमित्रान अभ्यवीवृषत

अलंकृतान अश्वसादीन पतिंश चाहन्धनंजयः

43

धनंजय युगान्तार्कः संशप्तक महार्णवम

वयशॊषयत दुःशॊषं तीव्रैः शरगभस्तिभिः

44

पुनर दरौणिमहाशैलं नाराचैः सूर्यसंनिभैः

निर्बिभेद महावेगैस तवरन वज्रीव पर्वतम

45

तम आचार्य सुतः करुद्धः साश्वयन्तारम आशुगैः

युयुत्सुर नाशकद यॊद्धुं पार्थस तान अन्तराच्छिनत

46

ततः परमसंक्रुद्धः काण्डकॊशान अवासृजत

अश्वत्थामाभिरूपाय गृहान अतिथये यथा

47

अथ संशप्तकांस तयक्त्वा पाण्डवॊ दरौणिम अभ्ययात

अपाङ्क्तेयम इव तयक्त्वा दाता पाङ्क्तेयम अर्थिनम

48

ततः समभवद युद्धं शुक्राङ्गिरस वर्चसॊः

नक्षत्रम अभितॊ वयॊम्नि शुक्राङ्गिरसयॊर इव

49

संतापयन्ताव अन्यॊन्यं दीप्तैः शरगभस्तिभिः

लॊकत्रास कराव आस्तां विमार्गस्थौ गरहाव इव

50

ततॊ ऽविध्यद भरुवॊर मध्ये नाराचेनार्जुनॊ भृशम

स तेन विबभौ दरौणिर ऊर्ध्वरश्मिर यथा रविः

51

अथ कृष्णौ शरशतैर अश्वत्थाम्नार्दितौ भृशम

सरश्मि जालनिकरौ युगान्तार्काव इवासतुः

52

ततॊ ऽरजुनः सर्वतॊ धारम अस्त्रम; अवासृजद वासुदेवाभिगुप्तः

दरौणायनिं चाभ्यहनत पृषत्कैर; वज्राग्निवैवस्वतदण्डकल्पैः

53

स केशवं चार्जुनं चातितेजा; विव्याध मर्मस्व अतिरौद्र कर्मा

बाणैः सुमुक्तैर अतितीव्र वेगैर; यैर आहतॊ मृत्युर अपि वयथेत

54

दरौणेर इषून अर्जुनः संनिवार्य; वयायच्छतस तद दविगुणैः सुपुङ्खैः

तं साश्वसूत धवजम एकवीरम; आवृत्य संशप्तक सैन्यम आर्छत

55

धनूंषि बाणान इषुधीर धनुर्ज्याः; पाणीन भुजान पाणिगतं च शस्त्रम

छत्राणि केतूंस तुरगान अथैषां; वस्त्राणि माल्यान्य अथ भूषणानि

56

चर्माणि वर्माणि मनॊरथांश च; परियाणि सर्वाणि शिरांसि चैव

चिच्छेद पार्थॊ दविषतां परमुक्तैर; बाणैः सथितानाम अपराङ्मुखानाम

57

सुकल्पिताः सयन्दनवाजिनागाः; समास्थिताः कृतयत्नैर नृवीरैः

पार्थेरितैर बाणगणैर निरस्तास; तैर एव सार्धं नृवरैर निपेतुः

58

पद्मार्क पूर्णेन्दुसमाननानि; किरीटमाला मुकुटॊत्कटानि

भल्लार्ध चन्द्र कषुर हिंसितानि; परपेतुर उर्व्यां नृशिरांस्य अजस्रम

59

अथ विपैर देवपतिद्विपाभैर; देवारि दर्पॊल्बण मन्युदर्पैः

कलिङ्ग वङ्गाङ्गनिषादवीरा; जिघांसवः पाण्डवम अभ्यधावन

60

तेषां दविपानां विचकर्त पार्थॊ; वर्माणि मर्माणि करान नियन्तॄन

धवजाः पताकाश च ततः परपेतुर; वज्राहतानीव गिरेः शिरांसि

61

तेषु पररुग्णेषु गुरॊस तनूजं; बाणैः किरीटी नव सूर्यवर्णैः

परच्छादयाम आस महाभ्रजालैर; वायुः समुद्युक्तम इवांशुमन्तम

62

ततॊ ऽरजुनेषून इषुभिर निरस्य; दरौणिः शरैर अर्जुन वासुदेवौ

परच्छादयित्व दिवि चन्द्रसूर्यौ; ननाद सॊ ऽमभॊद इवातपान्ते

63

तम अर्जुनस तांश च पुनस तवदीयान; अभ्यर्दितस तैर अविकृत्त शस्त्रैः

बाणान्ध कारं सहसैव कृत्वा; विव्याध सर्वान इषुभिः सुपुङ्खैः

64

नाप्य आददत संदधन नैव मुञ्चन; बाणान रणे ऽदृश्यत सव्यसाची

हतांश च नागांस तुरगान पदातीन; संस्यूत देहान ददृशू रथांश च

65

संधाय नाराचवरान दशाशु; दरौणिस तवरन्न एकम इवॊत्ससर्ज

तेषां च पञ्चार्जुनम अभ्यविध्यन; पञ्चाच्युतं निर्बिभिदुः सुमुक्ताः

66

तैर आहतौ सर्वमनुष्यमुख्याव; असृक कषरन्तौ धनदेन्द्र कल्पौ

समाप्तविद्येन यथाभिभूतौ; हतौ सविद एतौ किम उ मेनिरे ऽनये

67

अथार्जुनं पराह दशार्ह नाथः; परमाद्यसे किं जहि यॊधम एतम

कुर्याद धि दॊषं समुपेक्षितॊ ऽसौ; कष्टॊ भवेद वयाधिर इवाक्रियावान

68

तथेति चॊक्त्वाच्युतम अप्रमादी; दरौणिं परयत्नाद इषुभिस ततक्ष

छित्त्वाश्वरश्मींस तुरगान अविध्यत; ते तं रणाद ऊहुर अतीव दूरम

69

आवृत्य नेयेष पुनस तु युद्धं; पार्थेन सार्धं मतिमान विमृश्य

जानञ जयं नियतं वृष्णिवीरे; धनंजये चाङ्गिरसां वरिष्ठः

70

परतीप काये तु रणाद अश्वत्थाम्नि हृते हयैः

मन्त्रौषधिक्रिया दानैर वयाधौ देहाद इवाहृते

71

संशप्तकान अभिमुखौ परयातौ केशवार्जुनौ

वातॊद्धूत पताकेन सयन्दनेनौघनादिना

1

[dhṛ]

yathā saṃśaptakaiḥ sārdham arjunasyābhavad raṇaḥ

anyeṣāṃ ca madīyānāṃ pāṇḍavais tad bravīhi me

2

[s]

śṛ
u rājan yathāvṛttaṃ saṃgrāmaṃ bruvato mama

vīrāṇāṃ atrubhiḥ sārdhaṃ dehapāpma praṇāśanam

3

pārthaḥ saṃśaptaka gaṇaṃ praviśyārṇava saṃnibham

vyakṣobhayad amitraghno mahāvāta ivārṇavam

4

irāṃsy unmathya vīrāṇāṃ itair bhallair dhanaṃjayaḥ

pūrṇacandrābhavaktrāṇi svakṣibhrū daśanāni ca

saṃtastāra kṣitiṃ kṣipraṃ vinālair nalinair iva

5

suvṛttān āyatān puṣṭāṃś candanāgurubhūṣitān

sāyudhān sa tanutrāṇān pañcāsyoraga saṃnibhān

bāhūn kṣurair amitrāṇāṃ vicakartārjuno raṇe

6

dhuryān dhuryatarān sūtān dhvajāṃś cāpāni sāyakān

pāṇīn aratnān asakṛd bhallaiś ciccheda pāṇḍava

7

dvipān hayān rathāṃś caiva sārohān arjuno raṇe

śarair anekasāhasrai rājan ninye yamakṣayam

8

taṃ pravīraṃ pratīyātā nardamānā ivarṣabhāḥ

vāśitārtham abhikruddhā huṃkṛtvā cābhidudruvuḥ

nighnantam abhijaghnus te śaraiḥ śṛgair ivarṣabhāḥ

9

tasya teṣāṃ ca tad yuddham abhaval lomaharṣaṇam

trailokyavijaye yādṛg daityānāṃ saha vajriṇā

10

astrair astrāṇi saṃvārya dviṣatāṃ sarvato 'rjunaḥ

iṣubhir bahubhis tūrṇaṃ viddhvā prāṇān rarāsa sa

11

chinnatriveṇucakrākṣān hatayodhāśvasārathīn

vidhvastāyudha tūṇīrān samunmathita ketanān

12

saṃchinnayoktra raśmīkān vi triveṇūn vi kūbarān

vidhvastabandhur ayugān viśastāyudha maṇḍalān

rathān viśakalīkurvan mahābhrāṇīva māruta

13

vismāpayan prekṣaṇīyaṃ dviṣātāṃ bhayavardhanam

mahārathasahasrasya samaṃ karmārjuno 'karot

14

siddhadevarṣisaṃghāś ca cāraṇāś caiva tuṣṭuvuḥ

devadundubhayo neduḥ puṣpavarṣāṇi cāpatan

keśavārjunayor mūrdhni prāha vāk cāśarīriṇī

15

candrārkānila vahnīnāṃ kānti dīptibaladyutīḥ

yau sadā bibhratur vīrau tāv imau keśavārjunau

16

brahmeśānāv ivājayyau vīrāv ekarathe sthitau

sarvabhūtavarau vīrau naranārāyaṇāv ubhau

17

ity etan mahad āścaryaṃ dṛṣṭvā śrutvā ca bhārata

aśvatthāmā susaṃyattaḥ kṛṣṇv abhyadravad raṇe

18

atha pāṇḍavam asyantaṃ yama kālāntakāñ śarān

seṣuṇā pāṇināhūya hasan drauṇir athābravīt

19

yadi māṃ manyase vīra prāptam arham ivātithim

tataḥ sarvātmanādya tvaṃ yuddhātithyaṃ prayaccha me

20

evam ācārya putreṇa samāhūto yuyutsayā

bahu mene 'rjuno 'tmānam idaṃ cāha janārdanam

21

saṃśaptakāś ca me vadhyā drauṇir āhvayate ca mām

yad atrānantaraṃ prāptaṃ praśādhi tvaṃ mahābhuja

22

evam ukto 'vahat pārthaṃ kṛṣṇo droṇātmajāntikam

jaitreṇa vidhināhūtaṃ vāyur indram ivādhvare

23

tam āmantryaika manasā keśavo drauṇim abravīt

aśvatthāman sthiro bhūtvā praharāśu sahasva ca

24

nirveṣṭuṃ bhartṛpiṇḍaṃ hi kālo 'yam upajīvinām

sūkṣmo vivādo viprāṇāṃ sthūlau kṣātrau jayājayau

25

yāṃ na saṃkṣamase mohād divyāṃ pārthasya satkriyām

tām āptum icchan yudhyasva sthiro bhūtvādya pāṇḍavam

26

ity ukto vāsudevena tathety uktvā dvijottamaḥ

vivyādha keśavaṃ ṣaṣṭyā nārācair arjunaṃ tribhi

27

tasyārjunaḥ susaṃkruddhas tribhir bhallaiḥ śarāsanam

cicchedāthānyad ādatta drauṇir ghorataraṃ dhanu

28

sa jyaṃ kṛtvā nimeṣāt tad vivyādhārjuna keśavau

tribhiḥ śarair vāsudevaṃ sahasreṇa ca pāṇḍavam

29

tataḥ śarasahasrāṇi prayutāny arbudāni ca

sasṛje drauṇir āyastaḥ saṃstabhya ca raṇe 'rjunam

30

iṣudher dhanuṣo jyāyā aṅgulībhyaś ca māriṣa

bāhvoḥ karābhyām uraso vadanaghrāṇanetrata

31

karṇābhyāṃ śiraso 'ṅgebhyo loma vartmabhya eva ca

rathadhvajebhyaś ca śarā niṣpetur brahmavādina

32

arajālena mahatā viddhvā keśava pāṇḍavau

nanāda mudito drauṇir mahāmeghaughanisvana

33

tasya nānadataḥ śrutvā pāṇḍavo 'cyutam abravīt

paśya mādhava daurātmyaṃ droṇaputrasya māṃ prati

34

vadhaprāptau manyate nau praveśya śaraveśmani

eṣo 'sya hanmi saṃkalpaṃ śikṣayā ca balena ca

35

aśvatthāmnaḥ śarān astāṃś chittvaikaikaṃ tridhā tridhā

vyadhamad bharataśreṣṭho nīhāram iva māruta

36

tataḥ saṃśaptakān bhūyaḥ sāśvasūta rathadvipān

dhvajapattigaṇān ugrair bāṇair vivyādha pāṇḍava

37

ye ye dadṛśire tatra yad yad rūpaṃ yathā yathā

te te tat tac charair vyāptaṃ menire 'tmānam eva ca

38

te gāṇḍīvapraṇuditā nānārūpāḥ patatriṇaḥ

krośe sāgre sthitān ghnanti dvipāṃś ca puruṣān raṇe

39

bhallaiś chinnāḥ karāḥ petuḥ kariṇāṃ madakarṣiṇām

chinnā yathā paraśubhiḥ pravṛddhāḥ śaradi drumāḥ

40

paścāt tu śailavat petus te gajāḥ saha sādibhiḥ

vajrivajrapramathitā yathaivādricayās tathā

41

gandharvanagarākārān vidhivat kalpitān rathān

vinītajavanāny uktān āsthitān yuddhadurmadān

42

arair viśakalīkurvann amitrān abhyavīvṛṣat

alaṃkṛtān aśvasādīn patiṃś cāhandhanaṃjaya

43

dhanaṃjaya yugāntārkaḥ saṃśaptaka mahārṇavam

vyaśoṣayata duḥśoṣaṃ tīvraiḥ śaragabhastibhi

44

punar drauṇimahāśailaṃ nārācaiḥ sūryasaṃnibhaiḥ

nirbibheda mahāvegais tvaran vajrīva parvatam

45

tam ācārya sutaḥ kruddhaḥ sāśvayantāram āśugaiḥ

yuyutsur nāśakad yoddhuṃ pārthas tān antarācchinat

46

tataḥ paramasaṃkruddhaḥ kāṇḍakośān avāsṛjat

aśvatthāmābhirūpāya gṛhān atithaye yathā

47

atha saṃśaptakāṃs tyaktvā pāṇḍavo drauṇim abhyayāt

apāṅkteyam iva tyaktvā dātā pāṅkteyam arthinam

48

tataḥ samabhavad yuddhaṃ śukrāṅgirasa varcasoḥ

nakṣatram abhito vyomni śukrāṅgirasayor iva

49

saṃtāpayantāv anyonyaṃ dīptaiḥ śaragabhastibhiḥ

lokatrāsa karāv āstāṃ vimārgasthau grahāv iva

50

tato 'vidhyad bhruvor madhye nārācenārjuno bhṛśam

sa tena vibabhau drauṇir ūrdhvaraśmir yathā ravi

51

atha kṛṣṇau śaraśatair aśvatthāmnārditau bhṛśam

saraśmi jālanikarau yugāntārkāv ivāsatu

52

tato 'rjunaḥ sarvato dhāram astram; avāsṛjad vāsudevābhiguptaḥ

drauṇāyaniṃ cābhyahanat pṛṣatkair; vajrāgnivaivasvatadaṇḍakalpai

53

sa keśavaṃ cārjunaṃ cātitejā; vivyādha marmasv atiraudra karmā

bāṇaiḥ sumuktair atitīvra vegair; yair āhato mṛtyur api vyatheta

54

drauṇer iṣūn arjunaḥ saṃnivārya; vyāyacchatas tad dviguṇaiḥ supuṅkhaiḥ

taṃ sāśvasūta dhvajam ekavīram; āvṛtya saṃśaptaka sainyam ārchat

55

dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ; pāṇīn bhujān pāṇigataṃ ca śastram

chatrāṇi ketūṃs turagān athaiṣāṃ; vastrāṇi mālyāny atha bhūṣaṇāni

56

carmāṇi varmāṇi manorathāṃś ca; priyāṇi sarvāṇi śirāṃsi caiva

ciccheda pārtho dviṣatāṃ pramuktair; bāṇaiḥ sthitānām aparāṅmukhānām

57

sukalpitāḥ syandanavājināgāḥ; samāsthitāḥ kṛtayatnair nṛvīraiḥ

pārtheritair bāṇagaṇair nirastās; tair eva sārdhaṃ nṛvarair nipetu

58

padmārka pūrṇendusamānanāni; kirīṭamālā mukuṭotkaṭāni

bhallārdha candra kṣura hiṃsitāni; prapetur urvyāṃ nṛśirāṃsy ajasram

59

atha vipair devapatidvipābhair; devāri darpolbaṇa manyudarpaiḥ

kaliṅga vaṅgāṅganiṣādavīrā; jighāṃsavaḥ pāṇḍavam abhyadhāvan

60

teṣāṃ dvipānāṃ vicakarta pārtho; varmāṇi marmāṇi karān niyantṝn

dhvajāḥ patākāś ca tataḥ prapetur; vajrāhatānīva gireḥ śirāṃsi

61

teṣu prarugṇeṣu guros tanūjaṃ; bāṇaiḥ kirīṭī nava sūryavarṇaiḥ

pracchādayām āsa mahābhrajālair; vāyuḥ samudyuktam ivāṃśumantam

62

tato 'rjuneṣūn iṣubhir nirasya; drauṇiḥ śarair arjuna vāsudevau

pracchādayitva divi candrasūryau; nanāda so 'mbhoda ivātapānte

63

tam arjunas tāṃś ca punas tvadīyān; abhyarditas tair avikṛtta śastraiḥ

bāṇāndha kāraṃ sahasaiva kṛtvā; vivyādha sarvān iṣubhiḥ supuṅkhai

64

nāpy ādadat saṃdadhan naiva muñcan; bāṇān raṇe 'dṛśyata savyasācī

hatāṃś ca nāgāṃs turagān padātīn; saṃsyūta dehān dadṛśū rathāṃś ca

65

saṃdhāya nārācavarān daśāśu; drauṇis tvarann ekam ivotsasarja

teṣāṃ ca pañcārjunam abhyavidhyan; pañcācyutaṃ nirbibhiduḥ sumuktāḥ

66

tair āhatau sarvamanuṣyamukhyāv; asṛk kṣarantau dhanadendra kalpau

samāptavidyena yathābhibhūtau; hatau svid etau kim u menire 'nye

67

athārjunaṃ prāha daśārha nāthaḥ; pramādyase kiṃ jahi yodham etam

kuryād dhi doṣaṃ samupekṣito 'sau; kaṣṭo bhaved vyādhir ivākriyāvān

68

tatheti coktvācyutam apramādī; drauṇiṃ prayatnād iṣubhis tatakṣa

chittvāśvaraśmīṃs turagān avidhyat; te taṃ raṇād ūhur atīva dūram

69

vṛtya neyeṣa punas tu yuddhaṃ; pārthena sārdhaṃ matimān vimṛśya

jānañ jayaṃ niyataṃ vṛṣṇivīre; dhanaṃjaye cāṅgirasāṃ variṣṭha

70

pratīpa kāye tu raṇād aśvatthāmni hṛte hayaiḥ

mantrauṣadhikriyā dānair vyādhau dehād ivāhṛte

71

saṃśaptakān abhimukhau prayātau keśavārjunau

vātoddhūta patākena syandanenaughanādinā
gospel thomas buddha vs jesus saying| gospel thomas buddha vs jesus saying
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 12