Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 17

Book 8. Chapter 17

The Mahabharata In Sanskrit


Book 8

Chapter 17

1

[स]

हस्तिभिस तु महामात्रास तव पुत्रेण चॊदिताः

धृष्टद्युम्नं जिघांसन्तः करुद्धाः पार्षतम अभ्ययुः

2

पराच्याश च दाक्षिणात्याश च परवीरा गजयॊधिनः

अङ्गा वङ्गाश च पुण्ड्राश च मागधास ताम्रलिप्तकाः

3

मेकलाः कॊशला मद्रा दशार्णा निषधास तथा

गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत

4

शरतॊमर नाराचैर वृष्टिमन्त इवाम्बुदाः

सिषिचुस ते ततः सर्वे पाञ्चालाचलम आहवे

5

तान संमिमर्दिषुर नागान पार्ष्ण्यङ्गुष्ठाङ्कुशैर भृशम

पॊथितान पार्षतॊ बाणैर नाराचैश चाभ्यवीवृषत

6

एकैकं दशभिः षड्भिर अष्टाभिर अपि भारत

दविरदान अभिविव्याध कषिप्तैर गिरिनिभाञ शरैः

परच्छाद्यमानॊ दविरदैर मेघैर इव दिवाकरः

7

पर्यासुः पाण्डुपाञ्चाला नदन्तॊ निशितायुधाः

तान नागान अभिवर्षन्तॊ जयातन्त्री शरनादितैः

8

नकुलः सहदेवश च दरौपदेयाः परभद्रकाः

सात्यकिश च शिखण्डी च चेकितानश च वीर्यवान

9

ते मलेच्छैः परेषिता नागा नरान अश्वान रथान अपि

हस्तैर आक्षिप्य ममृदुः पद्भिश चाप्य अतिमन्यवः

10

बिभिदुश च विषाणाग्रैः समाक्षिप्य च विक्षिपुः

विषाण लग्नैश चाप्य अन्ये परिपेतुर विभीषणाः

11

परमुखे वर्तमानं तु दविपं वङ्गस्य सात्यकिः

नाराचेनॊग्र वेगेन भित्त्वा मर्मण्य अपातयत

12

तस्यावर्जितनागस्य दविरदाद उत्पतिष्यतः

नाराचेनाभिनद वक्षः सॊ ऽपतद भुवि सात्यकेः

13

पुण्ड्रस्यापततॊ नागं चलन्तम इव पर्वतम

सहदेवः परयत्नात तैर नाराचैर वयहनत तरिभिः

14

विपताकं वियन्तारं विवर्म धवजजीवितम

तं कृत्वा दविरदं भूयः सहदेवॊ ऽङगम अभ्यगात

15

सहदेवं तु नकुलॊ वारयित्वाङ्गम आर्दयत

नाराचैर यमदण्डाभैस तरिभिर नागं शतेन च

16

दिवाकरकरप्रख्यान अङ्गश चिक्षेप तॊमरान

नकुलाय शतान्य अष्टौ तरिधैकैकं तु सॊ ऽचछिनत

17

तथार्ध चन्द्रेण शिरस तस्य चिच्छेद पाण्डवः

स पपात हतॊ मलेच्छस तेनैव सह दन्तिना

18

आचार्य पुत्रे निहते हस्तिशिक्षा विशारदे

अङ्गाः करुद्धा महामात्रा नागैर नकुलम अभ्ययुः

19

चलत पताकैः परमुखैर हेमकक्ष्या तनुच छदैः

मिमर्दिशन्तस तवरिताः परदीप्तैर इव पर्वतैः

20

मेकलॊत्कल कालिङ्गा निषादास ताम्रलिप्तकाः

शरतॊमर वर्षाणि विमुञ्चन्तॊ जिघांसवः

21

तैश छाद्यमानं नकुलं दिवाकरम इवाम्बुदैः

परि पेतुः सुसंरब्धाः पाण्डुपाञ्चाल सॊमकाः

22

ततस तद अभवद युद्धं रथिनां हस्तिभिः सह

सृजतां शरवर्षाणि तॊमरांश च सहस्रशः

23

नागानां परस्फुटुः कुम्भा मर्माणि विविधानि च

दन्ताश चैवातिविद्धानां नाराचैर भूषणानि च

24

तेषाम अष्टौ महानागांश चतुःषष्ट्या सुतेजनैः

सहदेवॊ जघानाशु ते पेतुः सह सादिभिः

25

अञ्जॊ गतिभिर आयम्य परयत्नाद धनुर उत्तमम

नाराचैर अहनन नागान नकुलः कुरनन्दन

26

ततः शैनेय पाञ्चाल्यौ दरौपदेयाः परभद्रकाः

शिखण्डी च महानागान सिषिचुः शरवृष्टिभिः

27

ते पाण्डुयॊधाम्बुधरैः शत्रुद्विरदपर्वताः

बाणवर्षैर हताः पेतुर वज्रवर्षैर इवाचलाः

28

एवं हत्वा तव गजांस ते पाण्डुनरकुञ्जराः

दरुतं सेनाम अवैक्षन्त भिन्नकूलाम इवापगाम

29

ते तां सेनाम अवालॊक्य पाण्डुपुत्रस्य सैनिकाः

विक्षॊभयित्वा च पुनः कर्णम एवाभिदुद्रुवुः

30

सहदेवं ततः करुद्धं दहन्तं तव वाहिनीम

दुःशासनॊ महाराज भराता भरातरम अभ्ययात

31

तौ समेतौ महायुद्धे दृष्ट्वा तत्र नराधिपाः

सिंहनाद रवांश चक्रुर वासांस्य आदुधुवुश च ह

32

ततॊ भारत करुद्धेन तव पुत्रेण धन्विना

पाण्डुपुत्रस तरिभिर बाणैर वक्षस्य अभिहतॊ बली

33

सहदेवस ततॊ राजन नाराचेन तवात्मजम

विद्ध्वा विव्याध सप्तत्या सारथिं च तरिभिस तरिभिः

34

दुःशासनस तदा राजंश छित्त्वा चापं महाहवे

सहदेवं तरिसप्तत्या बाह्वॊर उरसि चार्दयत

35

सहदेवस ततः करुद्धः खड्गं गृह्य महाहवे

वयाविध्यत युधां शरेष्ठः शरीमांस तव सुतं परति

36

स मार्गणगणं चापं छित्त्वा तस्य महान असिः

निपपात ततॊ भूमौ चयुतः सर्प इवाम्बरात

37

अथान्यद धनुर आदाय सहदेवः परतापवान

दुःशासनाय चिक्षेप बाणम अन्तकरं ततः

38

तम आपतन्तं विशिखं यमदण्डॊपमत्विषम

खड्गेन शितधारेण दविधा चिच्छेद कौरवः

39

तम आपतन्तं सहसा निस्त्रिंशं निशितैः शरैः

पातयाम आस समरे सहदेवॊ हसन्न इव

40

ततॊ बाणांश चतुःषष्टिं तव पुत्रॊ महारणे

सहदेव रथे तूर्णं पातयाम आस भारत

41

ताञ शरान समरे राजन वेगेनापततॊ बहून

एकैकं पञ्चभिर बाणैः सहदेवॊ नयकृन्तत

42

स निवार्य महाबाणांस तव पुत्रेण परेषितान

अथास्मै सुबहून बबाणांर माद्रीपुत्रः समाचिनॊत

43

ततः करुद्धॊ महाराज सहदेवः परतावना

समाधत्त शरं घॊरं मृत्युकालान्तकॊपमम

विकृष्य बलवच चापं तव पुत्राय सॊ ऽसृजत

44

स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत

पराविशद धरणीं राजन वल्मीकम इव पन्नगः

ततः स मुमुहे राजंस तव पुत्रॊ महारथः

45

मूढं चैनं समालक्ष्य सारथिस तवरितॊ रथम

अपॊवाह भृशं तरस्तॊ वध्यमानं शितैः शरैः

46

पराजित्य रणे तं तु पाण्डवः पाण्डुपूर्वज

दुर्यॊधन बलं हृष्टः परामथद वै समन्ततः

47

पिपीलिका पुटं राजन यथामृद्नान नरॊ रुषा

तथा सा कौरवी सेना मृदिता तेन भारत

48

नकुलं रभसं युद्धे दारयन्तं वरूथिनीम

कर्णॊ वैकर्तनॊ राजन वारयाम आस वै तदा

49

नकुलश च तदा कर्णं परहसन्न इदम अब्रवीत

चिरस्य बत दृष्टॊ ऽहं दैवतैः सौम्य चक्षुषा

50

यस्य मे तवं रणे पापचक्षुर विषयम आगतः

तवं हि मूलम अनर्थानां वैरस्य कलहस्य च

51

तवद दॊषात कुरवः कषीणाः समासाद्य परस्परम

तवाम अद्य समरे हत्वा कृतकृत्यॊ ऽसमि विज्वरः

52

एवम उक्तः परत्युवाच नकुलं सूतनन्दनः

सदृशं राजपुत्रस्य धन्विनश च विशेषतः

53

परहरस्व रणे बाल पश्यामस तव पौरुषम

कर्मकृत्वा रणे शूर ततः कत्थितुम अर्हसि

54

अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः

स युध्यस्व मया शक्त्या विनेष्ये दर्पम अद्य ते

55

इत्य उक्त्वा पराहरत तूर्णं पाण्डुपुत्राय सूतजः

विव्याध चैनं समरे तरिसप्तत्या शिलीमुखैः

56

नकुलस तु ततॊ विद्धः सूतपुत्रेण भारत

अशीत्य आशीविषप्रख्यैः सूतपुत्रम अविध्यत

57

तस्य कर्णॊ धनुश छित्त्वा सवर्णपुङ्खैः शिलाशितैः

तरिंशता परमेष्वासः शरैः पाण्डवम आर्दयत

58

ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे

आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः

59

अथान्यद धनुर आदाय हेमपृष्ठं दुरासदम

कर्णं विव्याध विंशत्या सारथिं च तरिभिः शरैः

60

ततः करुद्धॊ महाराज नकुलः परवीरहा

कषुरप्रेण सुतीक्ष्णेन कर्णस्य धनुर अच्छिनत

61

अथैनं छिन्नधन्वानं सायकानां शतैस तरिभिः

आजघ्ने परहसन वीरः सर्वलॊकमहारथम

62

कर्णम अभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष

विस्मयं परमं जग्मू रथिनः सह दैवतैः

63

अथान्यद धनुर आदाय कर्णॊ वैकर्तनस तदा

नकुलं पञ्चभिर बाणैर जत्रु देशे समार्दयत

64

उरःस्थैर अथ तैर बाणैर माद्रीपुत्रॊ वयरॊचत

सवरश्मिभिर इवादित्यॊ भुवने विसृजन परभाम

65

नकुकस तु ततः कर्णं विद्ध्वा सप्तभिर आयसैः

अथास्य धनुषः कॊटिं पुनश चिच्छेद मारिष

66

सॊ ऽनयत कार्मुकम आदाय समरे वेगवत्तरम

नकुलस्य ततॊ बाणैः सर्वतॊ ऽवारयद दिशः

67

संछाद्यमानः सहसा कर्ण चापच्युतैः शरैः

चिच्छेद स शरांस तूर्णं शरैर एव महारथः

68

ततॊ बाणमयं जालं विततं वयॊम्न्य अदृश्यत

खद्यॊतानां गणैर एवं संपतद्भिर यथा नभः

69

तैर विमुक्तैः शरशतैश छादितं गगनं तदा

शलभानां यथा वरातैस तद्वद आसीत समाकुलम

70

ते शरा हेमविकृताः संपतन्तॊ मुहुर मुहुः

शरेणी कृता अभासन्त हंसाः शरेणी गता इव

71

बाणजालावृते वयॊम्नि छादिते च दिवाकरे

समसर्पत ततॊ भूतं किं चिद एव विशां पते

72

निरुद्धे तत्र मार्गे तु शरसंघैः समन्ततः

वयरॊचतां महाभागौ बालसूर्याव इवॊदितौ

73

कर्ण चापच्युतैर बाणैर वध्यमानास तु सॊमकाः

अवालीयन्त राजेन्द्र वेदनार्ताः शरार्दिताः

74

नकुलस्य तथा बाणैर वध्यमाना चमूस तव

वयशीर्यत दिशॊ राजन वातनुन्ना इवाम्बुदाः

75

ते सेने वध्यमाने तु ताभ्यां दिव्यैर महाशरैः

शरपातम अपक्रम्य ततः परेक्षकवत सथिते

76

परॊत्सारिते जने तस्मिन कर्ण पाण्डवयॊः शरैः

विव्याधाते महात्मानाव अन्यॊन्यं शरवृष्टिभिः

77

निदर्शयन्तौ तव अस्त्राणि दिव्यानि रणमूर्धनि

छादयन्तौ च सहसा परस्परवधैषिणौ

78

नकुलेन शरा मुक्ताः कङ्कबर्णिण वाससः

ते तु कर्णम अवच्छाद्य वयतिष्ठन्त यथा पुरे

79

शरवेश्म परविष्टौ तौ ददृशाते न कैश चन

चन्द्रसूर्यौ यथा राजंश छाद्यमानौ जलागमे

80

ततः करुद्धॊ रणे कर्णः कृत्वा घॊरतरं वपुः

पाण्डवं छाद्दयाम आस समन्ताच छरवृष्टिभिः

81

सच्छाद्यमानः समरे सूतपुत्रेण पाण्डवः

न चकार वयथां राजन भास्करॊ जलदैर यथा

82

ततः परहस्याधिरथिः शरजालानि मारिष

परेषयाम आस समरे शतशॊ ऽथ सहस्रशः

83

एकच छायम अभूत सर्वं तस्य बाणैर महात्मनः

अभ्रच छायेव संजज्ञे संपतद्भिः शरॊत्तमैः

84

ततः कर्णॊ महाराज धनुश छित्त्वा महात्मनः

सारथिं पातयाम आस रथनीडाद धसन्न इव

85

तथाश्वांश चतुरश चास्य चतुर्भिर निशितैः शरैः

यमस्य सदनं तूर्णं परेषयाम आस भारत

86

अथास्य तं रथं तूर्णं तिलशॊ वयधमच छरैः

पताकां चक्ररक्षौ च धवजं खड्गं च मारिष

शतचन्द्रं ततश चर्म सर्वॊपकरणानि च

87

हताश्वॊ विरथश चैव विवर्मा च विशां पते

अवतीर्य रथात तूर्णं परिघं गृह्य विष्ठितः

88

तम उद्यतं महाघॊरं परिघं तस्य सूतजः

वयहनत सायकै राजञ शतशॊ ऽथ सहस्रशः

89

वयायुधं चैनम आलक्ष्य शरैः संनतपर्वभिः

आर्दयद बहुशः कर्णॊ न चैनं समपीडयत

90

स वध्यमानः समरे कृतास्त्रेण बलीयसा

पराद्रवत सहसा राजन नकुलॊ वयाकुलेन्द्रियः

91

तम अभिद्रुत्य राधेयः परहसन वै पुनः पुनः

स जयम अस्य धनुः कण्ठे सॊ ऽवासृजत भारत

92

ततः स शुशुभे राजन कण्ठासक्तमहाधनुः

परिवेषम अनुप्राप्तॊ यथा सयाद वयॊम्नि चन्द्रमाः

यथैव च सितॊ मेघः शक्रचापेन शॊभितः

93

तम अब्रवीत तदा कर्णॊ वयर्थं वयाहृतवान असि

वदेदानीं पुनर हृष्टॊ वध्यं मां तवं पुनः पुनः

94

मा यॊत्सीर गुरुभिः सार्धं बलवद्भिश च पाण्डव

सदृशैस तात युध्यस्व वरीडां मा कुरु पाण्डव

गृहं वा गच्छ माद्रेय यत्र वा कृष्ण फल्गुनौ

95

एवम उक्त्वा महाराज वयसर्जयत तं ततः

वधप्राप्तं तु तं राजन नावधीत सूतनन्दनः

समृत्वा कुन्त्या वचॊ राजंस तत एनं वयसर्जयत

96

विसृष्टः पाण्डवॊ राजन सूतपुत्रेण धन्विना

वरीडन्न इव जगामाथ युधिष्ठिर रथं परति

97

आरुरॊह रथं चापि सूतपुत्र परतापिनः

निःश्वसन दुःखसंतप्तः कुम्भे कषिप्त इवॊरगः

98

तं विसृज्य रणे कर्णः पाञ्चालांस तवरितॊ ययौ

रथेनातिपताकेन चन्द्र वर्णहयेन च

99

तत्राक्रन्दॊ महान आसीत पाण्डवानां विशां पते

दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान

100

तत्राकरॊन महाराज कदनं सूतनन्दनः

मध्यं गते दिनकरे चक्रवत परचरन परभुः

101

भग्नचक्रै रथैः केच चिच छन्नध्वजपताकिभिः

ससूतैर हतसूतैश च भग्नाक्षैश चैव मारिष

हरियमाणान अपश्याम पाञ्चालानां रथव्रजान

102

तत्र तत्र च संभ्रान्ता विच्चेरुर मत्तकुञ्जराः

दवाग्निना परीताङ्गा यथैव सयुर महावने

103

भिन्नकुम्भा विरुधिराश छिन्नहस्ताश च वारणाः

भिन्नगात्रवराश चैव छिन्नवालाश च मारिष

छिन्नाब्भ्राणीव संपेतुर वध्यमाना महात्मना

104

अपरे तरासिता नागा नाराचशततॊमरैः

तम एवाभिमुखा यान्ति शलभा इव पावकम

105

अपरे निष्टनन्तः सम वयदृश्यन्त महाद्विपाः

कषरन्तः शॊणितं गात्रैर नगा इव जलप्लवम

106

उरश छदैर विमुक्ताश च वालबन्धैश च वाजिनः

राजतैश च तथा कांस्यैः सौवर्णैश चैव भूषणैः

107

हीना आस्तरणैश चैव खलीनैश च विवर्जिताः

चामरैश च कुथाभिश च तूणीरैः पतितैर अपि

108

निहतैः सादिभिश चैव शूरैर आहवशॊभिभिः

अपश्याम रणे तत्र भराम्यमाणान हयॊत्तमान

109

परासैः खड्गैश च संस्यूतान ऋष्टिब्भिश च नराधिप

हययॊधान अपश्याम कञ्चुकॊष्णीष धारिणः

110

रथान हेमपरिष्कारान सुयुक्ताञ जवनैर हयैः

भरममाणान अपश्याम हतेषु रथिषु दरुतम

111

भग्नाक्षकूबरान कांश चिच छिन्नचक्रांश च मारिष

विपताकाध्वजांश चान्याञ छिन्नेषायुग बन्धुरान

112

विहीनान रथिनस तत्र धावमानान समन्ततः

सूर्यपुत्र शरैस तरस्तान अपश्याम विशां पते

113

विशस्त्रांश च तथैवान्यान सशस्त्रांश च बहून हतान

तावकाञ जालसंछन्नान उरॊ घण्टा विभूषितान

114

नानावर्णविचित्राभिः पताकाभिर अलंकृतान

पदातीन अन्वपश्याम धावमानान समन्ततः

115

शिरांसि बाहून ऊरूंश च छिन्नान अन्यांस तथा युधि

कर्ण चाप चयुतैर बाणैर अपश्याम विनाकृतान

116

महान वयतिकरॊ रौद्रॊ यॊधानाम अन्वदृश्यत

कर्ण सायकनुन्नानां हतानां निशितैः शरैः

117

ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः

तम एवाभिमुखा यान्ति पतंगा इव पावकम

118

तं दहन्तम अनीकानि तत्र तत्र महारथम

कषत्रिया वर्जयाम आसुर युगान्ताग्निम इवॊल्बणम

119

हतशेषास तु ये वीराः पाञ्चालानां महारथाः

तान परभग्नान दरुतान कर्णः पृष्ठतॊ विकिरञ शरैः

अभ्यधावत तेजस्वी विशीर्णकवचध्वजान

120

तापयाम आस तान बाणैः सूतपुत्रॊ महारथः

मध्यंदिनम अनुप्राप्तॊ भूतानीव तमॊनुदः

1

[s]

hastibhis tu mahāmātrās tava putreṇa coditāḥ

dhṛṣṭadyumnaṃ jighāṃsantaḥ kruddhāḥ pārṣatam abhyayu

2

prācyāś ca dākṣiṇātyāś ca pravīrā gajayodhinaḥ

aṅgā vaṅgāś ca puṇḍrāś ca māgadhās tāmraliptakāḥ

3

mekalāḥ kośalā madrā daśārṇā niṣadhās tathā

gajayuddheṣu kuśalāḥ kaliṅgaiḥ saha bhārata

4

aratomara nārācair vṛṣṭimanta ivāmbudāḥ

siṣicus te tataḥ sarve pāñcālācalam āhave

5

tān saṃmimardiṣur nāgān pārṣṇyaṅguṣṭhāṅkuśair bhṛśam

pothitān pārṣato bāṇair nārācaiś cābhyavīvṛṣat

6

ekaikaṃ daśabhiḥ ṣaḍbhir aṣṭābhir api bhārata

dviradān abhivivyādha kṣiptair girinibhāñ śaraiḥ

pracchādyamāno dviradair meghair iva divākara

7

paryāsuḥ pāṇḍupāñcālā nadanto niśitāyudhāḥ

tān nāgān abhivarṣanto jyātantrī śaranāditai

8

nakulaḥ sahadevaś ca draupadeyāḥ prabhadrakāḥ

sātyakiś ca śikhaṇḍī ca cekitānaś ca vīryavān

9

te mlecchaiḥ preṣitā nāgā narān aśvān rathān api

hastair ākṣipya mamṛduḥ padbhiś cāpy atimanyava

10

bibhiduś ca viṣāṇāgraiḥ samākṣipya ca vikṣipuḥ

viṣāṇa lagnaiś cāpy anye paripetur vibhīṣaṇāḥ

11

pramukhe vartamānaṃ tu dvipaṃ vaṅgasya sātyakiḥ

nārācenogra vegena bhittvā marmaṇy apātayat

12

tasyāvarjitanāgasya dviradād utpatiṣyataḥ

nārācenābhinad vakṣaḥ so 'patad bhuvi sātyake

13

puṇḍrasyāpatato nāgaṃ calantam iva parvatam

sahadevaḥ prayatnāt tair nārācair vyahanat tribhi

14

vipatākaṃ viyantāraṃ vivarma dhvajajīvitam

taṃ kṛtvā dviradaṃ bhūyaḥ sahadevo 'ṅgam abhyagāt

15

sahadevaṃ tu nakulo vārayitvāṅgam ārdayat

nārācair yamadaṇḍābhais tribhir nāgaṃ śatena ca

16

divākarakaraprakhyān aṅgaś cikṣepa tomarān

nakulāya śatāny aṣṭau tridhaikaikaṃ tu so 'cchinat

17

tathārdha candreṇa śiras tasya ciccheda pāṇḍavaḥ

sa papāta hato mlecchas tenaiva saha dantinā

18

cārya putre nihate hastiśikṣā viśārade

aṅgāḥ kruddhā mahāmātrā nāgair nakulam abhyayu

19

calat patākaiḥ pramukhair hemakakṣyā tanuc chadaiḥ

mimardiśantas tvaritāḥ pradīptair iva parvatai

20

mekalotkala kāliṅgā niṣādās tāmraliptakāḥ

aratomara varṣāṇi vimuñcanto jighāṃsava

21

taiś chādyamānaṃ nakulaṃ divākaram ivāmbudaiḥ

pari petuḥ susaṃrabdhāḥ pāṇḍupāñcāla somakāḥ

22

tatas tad abhavad yuddhaṃ rathināṃ hastibhiḥ saha

sṛjatāṃ śaravarṣāṇi tomarāṃś ca sahasraśa

23

nāgānāṃ prasphuṭuḥ kumbhā marmāṇi vividhāni ca

dantāś caivātividdhānāṃ nārācair bhūṣaṇāni ca

24

teṣām aṣṭau mahānāgāṃś catuḥṣaṣṭyā sutejanaiḥ

sahadevo jaghānāśu te petuḥ saha sādibhi

25

añjo gatibhir āyamya prayatnād dhanur uttamam

nārācair ahanan nāgān nakulaḥ kuranandana

26

tataḥ śaineya pāñcālyau draupadeyāḥ prabhadrakāḥ

ikhaṇḍī ca mahānāgān siṣicuḥ śaravṛṣṭibhi

27

te pāṇḍuyodhāmbudharaiḥ śatrudviradaparvatāḥ

bāṇavarṣair hatāḥ petur vajravarṣair ivācalāḥ

28

evaṃ hatvā tava gajāṃs te pāṇḍunarakuñjarāḥ

drutaṃ senām avaikṣanta bhinnakūlām ivāpagām

29

te tāṃ senām avālokya pāṇḍuputrasya sainikāḥ

vikṣobhayitvā ca punaḥ karṇam evābhidudruvu

30

sahadevaṃ tataḥ kruddhaṃ dahantaṃ tava vāhinīm

duḥśāsano mahārāja bhrātā bhrātaram abhyayāt

31

tau sametau mahāyuddhe dṛṣṭvā tatra narādhipāḥ

siṃhanāda ravāṃś cakrur vāsāṃsy ādudhuvuś ca ha

32

tato bhārata kruddhena tava putreṇa dhanvinā

pāṇḍuputras tribhir bāṇair vakṣasy abhihato balī

33

sahadevas tato rājan nārācena tavātmajam

viddhvā vivyādha saptatyā sārathiṃ ca tribhis tribhi

34

duḥśāsanas tadā rājaṃś chittvā cāpaṃ mahāhave

sahadevaṃ trisaptatyā bāhvor urasi cārdayat

35

sahadevas tataḥ kruddhaḥ khaḍgaṃ gṛhya mahāhave

vyāvidhyata yudhāṃ śreṣṭhaḥ śrīmāṃs tava sutaṃ prati

36

sa mārgaṇagaṇaṃ cāpaṃ chittvā tasya mahān asiḥ

nipapāta tato bhūmau cyutaḥ sarpa ivāmbarāt

37

athānyad dhanur ādāya sahadevaḥ pratāpavān

duḥśāsanāya cikṣepa bāṇam antakaraṃ tata

38

tam āpatantaṃ viśikhaṃ yamadaṇḍopamatviṣam

khaḍgena śitadhāreṇa dvidhā ciccheda kaurava

39

tam āpatantaṃ sahasā nistriṃśaṃ niśitaiḥ śaraiḥ

pātayām āsa samare sahadevo hasann iva

40

tato bāṇāṃś catuḥṣaṣṭiṃ tava putro mahāraṇe

sahadeva rathe tūrṇaṃ pātayām āsa bhārata

41

tāñ śarān samare rājan vegenāpatato bahūn

ekaikaṃ pañcabhir bāṇaiḥ sahadevo nyakṛntata

42

sa nivārya mahābāṇāṃs tava putreṇa preṣitān

athāsmai subahūn bbāṇāṃr mādrīputraḥ samācinot

43

tataḥ kruddho mahārāja sahadevaḥ pratāvanā

samādhatta śaraṃ ghoraṃ mṛtyukālāntakopamam

vikṛṣya balavac cāpaṃ tava putrāya so 'sṛjat

44

sa taṃ nirbhidya vegena bhittvā ca kavacaṃ mahat

prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ

tataḥ sa mumuhe rājaṃs tava putro mahāratha

45

mūḍhaṃ cainaṃ samālakṣya sārathis tvarito ratham

apovāha bhṛśaṃ trasto vadhyamānaṃ śitaiḥ śarai

46

parājitya raṇe taṃ tu pāṇḍavaḥ pāṇḍupūrvaja

duryodhana balaṃ hṛṣṭaḥ prāmathad vai samantata

47

pipīlikā puṭaṃ rājan yathāmṛdnān naro ruṣā

tathā sā kauravī senā mṛditā tena bhārata

48

nakulaṃ rabhasaṃ yuddhe dārayantaṃ varūthinīm

karṇo vaikartano rājan vārayām āsa vai tadā

49

nakulaś ca tadā karṇaṃ prahasann idam abravīt

cirasya bata dṛṣṭo 'haṃ daivataiḥ saumya cakṣuṣā

50

yasya me tvaṃ raṇe pāpacakṣur viṣayam āgataḥ

tvaṃ hi mūlam anarthānāṃ vairasya kalahasya ca

51

tvad doṣāt kuravaḥ kṣīṇāḥ samāsādya parasparam

tvām adya samare hatvā kṛtakṛtyo 'smi vijvara

52

evam uktaḥ pratyuvāca nakulaṃ sūtanandanaḥ

sadṛśaṃ rājaputrasya dhanvinaś ca viśeṣata

53

praharasva raṇe bāla paśyāmas tava pauruṣam

karmakṛtvā raṇe śūra tataḥ katthitum arhasi

54

anuktvā samare tāta śūrā yudhyanti śaktitaḥ

sa yudhyasva mayā śaktyā vineṣye darpam adya te

55

ity uktvā prāharat tūrṇaṃ pāṇḍuputrāya sūtajaḥ

vivyādha cainaṃ samare trisaptatyā śilīmukhai

56

nakulas tu tato viddhaḥ sūtaputreṇa bhārata

aśīty āśīviṣaprakhyaiḥ sūtaputram avidhyata

57

tasya karṇo dhanuś chittvā svarṇapuṅkhaiḥ śilāśitaiḥ

triṃśatā parameṣvāsaḥ śaraiḥ pāṇḍavam ārdayat

58

te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave

āś
viṣā yathā nāgā bhittvā gāṃ salilaṃ papu

59

athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam

karṇaṃ vivyādha viṃśatyā sārathiṃ ca tribhiḥ śarai

60

tataḥ kruddho mahārāja nakulaḥ paravīrahā

kṣurapreṇa sutīkṣṇena karṇasya dhanur acchinat

61

athainaṃ chinnadhanvānaṃ sāyakānāṃ śatais tribhiḥ

ājaghne prahasan vīraḥ sarvalokamahāratham

62

karṇam abhyarditaṃ dṛṣṭvā pāṇḍuputreṇa māriṣa

vismayaṃ paramaṃ jagmū rathinaḥ saha daivatai

63

athānyad dhanur ādāya karṇo vaikartanas tadā

nakulaṃ pañcabhir bāṇair jatru deśe samārdayat

64

uraḥsthair atha tair bāṇair mādrīputro vyarocata

svaraśmibhir ivādityo bhuvane visṛjan prabhām

65

nakukas tu tataḥ karṇaṃ viddhvā saptabhir āyasaiḥ

athāsya dhanuṣaḥ koṭiṃ punaś ciccheda māriṣa

66

so 'nyat kārmukam ādāya samare vegavattaram

nakulasya tato bāṇaiḥ sarvato 'vārayad diśa

67

saṃchādyamānaḥ sahasā karṇa cāpacyutaiḥ śaraiḥ

ciccheda sa śarāṃs tūrṇaṃ śarair eva mahāratha

68

tato bāṇamayaṃ jālaṃ vitataṃ vyomny adṛśyata

khadyotānāṃ gaṇair evaṃ saṃpatadbhir yathā nabha

69

tair vimuktaiḥ śaraśataiś chāditaṃ gaganaṃ tadā

śalabhānāṃ yathā vrātais tadvad āsīt samākulam

70

te śarā hemavikṛtāḥ saṃpatanto muhur muhuḥ

śreṇī kṛtā abhāsanta haṃsāḥ śreṇī gatā iva

71

bāṇajālāvṛte vyomni chādite ca divākare

samasarpat tato bhūtaṃ kiṃ cid eva viśāṃ pate

72

niruddhe tatra mārge tu śarasaṃghaiḥ samantataḥ

vyarocatāṃ mahābhāgau bālasūryāv ivoditau

73

karṇa cāpacyutair bāṇair vadhyamānās tu somakāḥ

avālīyanta rājendra vedanārtāḥ śarārditāḥ

74

nakulasya tathā bāṇair vadhyamānā camūs tava

vyaśīryata diśo rājan vātanunnā ivāmbudāḥ

75

te sene vadhyamāne tu tābhyāṃ divyair mahāśaraiḥ

śarapātam apakramya tataḥ prekṣakavat sthite

76

protsārite jane tasmin karṇa pāṇḍavayoḥ śaraiḥ

vivyādhāte mahātmānāv anyonyaṃ śaravṛṣṭibhi

77

nidarśayantau tv astrāṇi divyāni raṇamūrdhani

chādayantau ca sahasā parasparavadhaiṣiṇau

78

nakulena śarā muktāḥ kaṅkabarṇiṇa vāsasaḥ

te tu karṇam avacchādya vyatiṣṭhanta yathā pure

79

araveśma praviṣṭau tau dadṛśāte na kaiś cana

candrasūryau yathā rājaṃś chādyamānau jalāgame

80

tataḥ kruddho raṇe karṇaḥ kṛtvā ghorataraṃ vapuḥ

pāṇḍavaṃ chāddayām āsa samantāc charavṛṣṭibhi

81

sacchādyamānaḥ samare sūtaputreṇa pāṇḍavaḥ

na cakāra vyathāṃ rājan bhāskaro jaladair yathā

82

tataḥ prahasyādhirathiḥ śarajālāni māriṣa

preṣayām āsa samare śataśo 'tha sahasraśa

83

ekac chāyam abhūt sarvaṃ tasya bāṇair mahātmanaḥ

abhrac chāyeva saṃjajñe saṃpatadbhiḥ śarottamai

84

tataḥ karṇo mahārāja dhanuś chittvā mahātmanaḥ

sārathiṃ pātayām āsa rathanīḍād dhasann iva

85

tathāśvāṃś caturaś cāsya caturbhir niśitaiḥ śaraiḥ

yamasya sadanaṃ tūrṇaṃ preṣayām āsa bhārata

86

athāsya taṃ rathaṃ tūrṇaṃ tilaśo vyadhamac charaiḥ

patākāṃ cakrarakṣau ca dhvajaṃ khaḍgaṃ ca māriṣa

śatacandraṃ tataś carma sarvopakaraṇāni ca

87

hatāśvo virathaś caiva vivarmā ca viśāṃ pate

avatīrya rathāt tūrṇaṃ parighaṃ gṛhya viṣṭhita

88

tam udyataṃ mahāghoraṃ parighaṃ tasya sūtajaḥ

vyahanat sāyakai rājañ śataśo 'tha sahasraśa

89

vyāyudhaṃ cainam ālakṣya śaraiḥ saṃnataparvabhiḥ

ārdayad bahuśaḥ karṇo na cainaṃ samapīḍayat

90

sa vadhyamānaḥ samare kṛtāstreṇa balīyasā

prādravat sahasā rājan nakulo vyākulendriya

91

tam abhidrutya rādheyaḥ prahasan vai punaḥ punaḥ

sa jyam asya dhanuḥ kaṇṭhe so 'vāsṛjata bhārata

92

tataḥ sa śuśubhe rājan kaṇṭhāsaktamahādhanuḥ

pariveṣam anuprāpto yathā syād vyomni candramāḥ

yathaiva ca sito meghaḥ śakracāpena śobhita

93

tam abravīt tadā karṇo vyarthaṃ vyāhṛtavān asi

vadedānīṃ punar hṛṣṭo vadhyaṃ māṃ tvaṃ punaḥ puna

94

mā yotsīr gurubhiḥ sārdhaṃ balavadbhiś ca pāṇḍava

sadṛśais tāta yudhyasva vrīḍāṃ mā kuru pāṇḍava

gṛhaṃ vā gaccha mādreya yatra vā kṛṣṇa phalgunau

95

evam uktvā mahārāja vyasarjayata taṃ tataḥ

vadhaprāptaṃ tu taṃ rājan nāvadhīt sūtanandanaḥ

smṛtvā kuntyā vaco rājaṃs tata enaṃ vyasarjayat

96

visṛṣṭaḥ pāṇḍavo rājan sūtaputreṇa dhanvinā

vrīḍann iva jagāmātha yudhiṣṭhira rathaṃ prati

97

ruroha rathaṃ cāpi sūtaputra pratāpinaḥ

niḥśvasan duḥkhasaṃtaptaḥ kumbhe kṣipta ivoraga

98

taṃ visṛjya raṇe karṇaḥ pāñcālāṃs tvarito yayau

rathenātipatākena candra varṇahayena ca

99

tatrākrando mahān āsīt pāṇḍavānāṃ viśāṃ pate

dṛṣṭvā senāpatiṃ yāntaṃ pāñcālānāṃ rathavrajān

100

tatrākaron mahārāja kadanaṃ sūtanandanaḥ

madhyaṃ gate dinakare cakravat pracaran prabhu

101

bhagnacakrai rathaiḥ kec cic channadhvajapatākibhiḥ

sasūtair hatasūtaiś ca bhagnākṣaiś caiva māriṣa

hriyamāṇān apaśyāma pāñcālānāṃ rathavrajān

102

tatra tatra ca saṃbhrāntā viccerur mattakuñjarāḥ

davāgninā parītāṅgā yathaiva syur mahāvane

103

bhinnakumbhā virudhirāś chinnahastāś ca vāraṇāḥ

bhinnagātravarāś caiva chinnavālāś ca māriṣa

chinnābbhrāṇīva saṃpetur vadhyamānā mahātmanā

104

apare trāsitā nāgā nārācaśatatomaraiḥ

tam evābhimukhā yānti śalabhā iva pāvakam

105

apare niṣṭanantaḥ sma vyadṛśyanta mahādvipāḥ

kṣarantaḥ śoṇitaṃ gātrair nagā iva jalaplavam

106

uraś chadair vimuktāś ca vālabandhaiś ca vājinaḥ

rājataiś ca tathā kāṃsyaiḥ sauvarṇaiś caiva bhūṣaṇai

107

hīnā āstaraṇaiś caiva khalīnaiś ca vivarjitāḥ

cāmaraiś ca kuthābhiś ca tūṇīraiḥ patitair api

108

nihataiḥ sādibhiś caiva śūrair āhavaśobhibhiḥ

apaśyāma raṇe tatra bhrāmyamāṇān hayottamān

109

prāsaiḥ khaḍgaiś ca saṃsyūtān ṛṣṭibbhiś ca narādhipa

hayayodhān apaśyāma kañcukoṣṇīa dhāriṇa

110

rathān hemapariṣkārān suyuktāñ javanair hayaiḥ

bhramamāṇān apaśyāma hateṣu rathiṣu drutam

111

bhagnākṣakūbarān kāṃś cic chinnacakrāṃś ca māriṣa

vipatākādhvajāṃś cānyāñ chinneṣāyuga bandhurān

112

vihīnān rathinas tatra dhāvamānān samantataḥ

sūryaputra śarais trastān apaśyāma viśāṃ pate

113

viśastrāṃś ca tathaivānyān saśastrāṃś ca bahūn hatān

tāvakāñ jālasaṃchannān uro ghaṇṭā vibhūṣitān

114

nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtān

padātīn anvapaśyāma dhāvamānān samantata

115

irāṃsi bāhūn ūrūṃś ca chinnān anyāṃs tathā yudhi

karṇa cāpa cyutair bāṇair apaśyāma vinākṛtān

116

mahān vyatikaro raudro yodhānām anvadṛśyata

karṇa sāyakanunnānāṃ hatānāṃ niśitaiḥ śarai

117

te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ

tam evābhimukhā yānti pataṃgā iva pāvakam

118

taṃ dahantam anīkāni tatra tatra mahāratham

kṣatriyā varjayām āsur yugāntāgnim ivolbaṇam

119

hataśeṣās tu ye vīrāḥ pāñcālānāṃ mahārathāḥ

tān prabhagnān drutān karṇaḥ pṛṣṭhato vikirañ śaraiḥ

abhyadhāvata tejasvī viśīrṇakavacadhvajān

120

tāpayām āsa tān bāṇaiḥ sūtaputro mahārathaḥ

madhyaṃdinam anuprāpto bhūtānīva tamonudaḥ
apostolic bible polyglot| apostolic bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 17