Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 20

Book 8. Chapter 20

The Mahabharata In Sanskrit


Book 8

Chapter 20

1

[धृ]

अतितीव्राणि दुःखानि दुःसहानि बहूनि च

तवाहं संजयाश्रौषं पुत्राणां मम संक्षयम

2

तथा तु मे कथयसे यथा युद्धं तु वर्तते

न सन्ति सूत कौरव्या इति मे नैष्ठिकी मतिः

3

दुर्यॊधनस तु विरथः कृतस तत्र महारणे

धर्मपुत्रः कथं चक्रे तस्मिन वा नृपतिः कथम

4

अपराह्णे कथं युद्धम अभवल लॊम हार्षणम

तन ममाचक्ष्व तत्त्वेन कुशलॊ हय असि संजय

5

[स]

संसक्तेषु च सैन्येषु युध्यमानेषु भागशः

रथम अन्यं समास्थाय पुत्रस तव विशां पते

6

करॊधेन महताविष्टः सविषॊ भुजगॊ यथा

दुर्यॊधनस तु दृष्ट्वा वै धर्मराजं युधिष्ठिरम

उवाच सूत तवरितं याहि याहीति भारत

7

अत्र मां परापय कषिप्रं सारथे यत्र पाण्डवः

धरियमाणेन छत्रेण राजा राजति दंशितः

8

ससूतश चॊदितॊ राज्ञा राज्ञः सयन्दनम उत्तमम

युधिष्ठिरस्याभिमुखं परेषयाम आस संयुगे

9

ततॊ युधिष्ठिरः करुद्धः परमत्त इव सद गवः

सारथिं चॊदयाम आस याहि यत्र सुयॊधनः

10

तौ समाजग्मतुर वीरौ भरातरौ रथसात्तमौ

समेत्य च महावीर्यौ संनद्धौ युद्धदुर्मदौ

ततक्षतुर महेष्वासौ शरैर अन्यॊन्यम आहवे

11

ततॊ दुर्यॊधनॊ राजा धर्मशीलस्य मारिष

शिलाशितेन भल्लेन धनुश चिच्छेद संयुगे

तं नामृष्यत संक्रुद्धॊ वयवसायं युधिष्ठिरः

12

अपविध्य धनुश छिन्नं करॊधसंरक्तलॊचनः

अन्यत कार्मुकम आदाय धर्मपुत्रश चमूमुखे

13

दुर्यॊधनस्य चिच्छेद धवजं कार्मुकम एव च

अथान्यद धनुर आदाय परत्यविध्यत पाण्डवम

14

ताव अन्यॊन्यं सुसंरब्धौ शरवर्षाण्य अमुञ्चताम

सिंहाव इव सुसंक्रुद्धौ परस्परजिगीषया

15

अन्यॊन्यं जघ्नतुश चैव नर्दमानौ वृषाव इव

अन्यॊन्यं परेक्षमाणौ च चेरतुस तौ महारथौ

16

ततः पूर्णायतॊत्सृष्टैर अन्यॊन्यं सुकृतव्रणौ

विरेजतुर महाराज पुष्टिताव इव किंशुकौ

17

ततॊ राजन परतिभयान सिंहनादान मुहुर मुहुः

तलयॊश च तथा शब्दान धनुषॊश च महाहवे

18

शङ्खशब्दरवांश चैव चक्रतुस तौ रथॊत्तमौ

अन्यॊन्यं च महाराज पीडयां चक्रतुर भृशम

19

ततॊ युधिष्ठिरॊ राजा तव पुत्रं तरिभिः शरैः

आजघानॊरसि करुद्धॊ वज्रवेगॊ दुरासदः

20

परतिविव्याध तं तूर्णं तव पुत्रॊ महीपतिम

पञ्चभिर निशितैर बाणैर हेमपुङ्खैः शिलाशितैः

21

ततॊ दुर्यॊधनॊ राजा शक्तिं चिक्षेप भारत

सर्वपारशवीं तीक्ष्णां महॊल्का परतिमां तदा

22

ताम आपतन्तीं सहसा धर्मराजः शिलाशितैः

तरिभिश चिच्छेद सहसा तं च विव्याध सप्तभिः

23

निपपात ततः साथ हेमदण्डा महाघना

निपतन्ती महॊल्केव वयराजच छिखि संनिभा

24

शक्तिं विनिहतां दृष्ट्वा पुत्रस तव विशां पते

नवभिर निशितैर भल्लैर निजघान युधिष्ठिरम

25

सॊ ऽतिविद्धॊ बलवताम अग्रणीः शत्रुतापनः

दुर्यॊधनं समुद्दिश्य बाणं जग्राह सत्वरः

26

समाधत्त च तं बाणं धनुष्य उग्रं महाबलः

चिक्षेप च ततॊ राजा राज्ञः करुद्धः पराक्रमी

27

स तु बाणः समासाद्य तव पुत्रं महारथम

वयमॊहयत राजानं धरणीं च जगाम ह

28

ततॊ दुर्यॊधनः करुद्धॊ गदाम उद्यम्य वेगितः

विधित्सुः कलहस्यान्तम अभिदुद्राव पाण्डवम

29

तम आलक्ष्यॊद्यत गदं दण्डहस्तम इवान्तकम

धर्मराजॊ महाशक्तिं पराहिणॊत तव सूनवे

दीप्यमानां महावेगां महॊल्कां जवलिताम इव

30

रथस्थः स तया विद्धॊ वर्म भित्त्वा महाहवे

भृशं संविग्नहृदयः पपात च मुमॊह च

31

ततस तवरितम आगत्य कृतवर्मा तवात्मजम

परत्यपद्यत राजानं मग्नं वै वयसनार्णवे

32

भीमॊ ऽपि महतीं गृह्य गदां हेमपरिष्कृताम

अभिदुद्राव वेगेन कृतवर्माणम आहवे

एवं तद अभवद युद्धं तवदीयानां परैः सह

1

[dhṛ]

atitīvrāṇi duḥkhāni duḥsahāni bahūni ca

tavāhaṃ saṃjayāśrauṣaṃ putrāṇāṃ mama saṃkṣayam

2

tathā tu me kathayase yathā yuddhaṃ tu vartate

na santi sūta kauravyā iti me naiṣṭhikī mati

3

duryodhanas tu virathaḥ kṛtas tatra mahāraṇe

dharmaputraḥ kathaṃ cakre tasmin vā nṛpatiḥ katham

4

aparāhṇe kathaṃ yuddham abhaval loma hārṣaṇam

tan mamācakṣva tattvena kuśalo hy asi saṃjaya

5

[s]

saṃsakteṣu ca sainyeṣu yudhyamāneṣu bhāgaśaḥ

ratham anyaṃ samāsthāya putras tava viśāṃ pate

6

krodhena mahatāviṣṭaḥ saviṣo bhujago yathā

duryodhanas tu dṛṣṭvā vai dharmarājaṃ yudhiṣṭhiram

uvāca sūta tvaritaṃ yāhi yāhīti bhārata

7

atra māṃ prāpaya kṣipraṃ sārathe yatra pāṇḍavaḥ

dhriyamāṇena chatreṇa rājā rājati daṃśita

8

sasūtaś codito rājñā rājñaḥ syandanam uttamam

yudhiṣṭhirasyābhimukhaṃ preṣayām āsa saṃyuge

9

tato yudhiṣṭhiraḥ kruddhaḥ pramatta iva sad gavaḥ

sārathiṃ codayām āsa yāhi yatra suyodhana

10

tau samājagmatur vīrau bhrātarau rathasāttamau

sametya ca mahāvīryau saṃnaddhau yuddhadurmadau

tatakṣatur maheṣvāsau śarair anyonyam āhave

11

tato duryodhano rājā dharmaśīlasya māriṣa

śilāśitena bhallena dhanuś ciccheda saṃyuge

taṃ nāmṛṣyata saṃkruddho vyavasāyaṃ yudhiṣṭhira

12

apavidhya dhanuś chinnaṃ krodhasaṃraktalocanaḥ

anyat kārmukam ādāya dharmaputraś camūmukhe

13

duryodhanasya ciccheda dhvajaṃ kārmukam eva ca

athānyad dhanur ādāya pratyavidhyata pāṇḍavam

14

tāv anyonyaṃ susaṃrabdhau śaravarṣāṇy amuñcatām

siṃhāv iva susaṃkruddhau parasparajigīṣayā

15

anyonyaṃ jaghnatuś caiva nardamānau vṛṣāv iva

anyonyaṃ prekṣamāṇau ca ceratus tau mahārathau

16

tataḥ pūrṇāyatotsṛṣṭair anyonyaṃ sukṛtavraṇau

virejatur mahārāja puṣṭitāv iva kiṃśukau

17

tato rājan pratibhayān siṃhanādān muhur muhuḥ

talayoś ca tathā śabdān dhanuṣoś ca mahāhave

18

aṅkhaśabdaravāṃś caiva cakratus tau rathottamau

anyonyaṃ ca mahārāja pīḍayāṃ cakratur bhṛśam

19

tato yudhiṣṭhiro rājā tava putraṃ tribhiḥ śaraiḥ

ājaghānorasi kruddho vajravego durāsada

20

prativivyādha taṃ tūrṇaṃ tava putro mahīpatim

pañcabhir niśitair bāṇair hemapuṅkhaiḥ śilāśitai

21

tato duryodhano rājā śaktiṃ cikṣepa bhārata

sarvapāraśavīṃ tīkṣṇāṃ maholkā pratimāṃ tadā

22

tām āpatantīṃ sahasā dharmarājaḥ śilāśitaiḥ

tribhiś ciccheda sahasā taṃ ca vivyādha saptabhi

23

nipapāta tataḥ sātha hemadaṇḍā mahāghanā

nipatantī maholkeva vyarājac chikhi saṃnibhā

24

aktiṃ vinihatāṃ dṛṣṭvā putras tava viśāṃ pate

navabhir niśitair bhallair nijaghāna yudhiṣṭhiram

25

so 'tividdho balavatām agraṇīḥ atrutāpanaḥ

duryodhanaṃ samuddiśya bāṇaṃ jagrāha satvara

26

samādhatta ca taṃ bāṇaṃ dhanuṣy ugraṃ mahābalaḥ

cikṣepa ca tato rājā rājñaḥ kruddhaḥ parākramī

27

sa tu bāṇaḥ samāsādya tava putraṃ mahāratham

vyamohayata rājānaṃ dharaṇīṃ ca jagāma ha

28

tato duryodhanaḥ kruddho gadām udyamya vegitaḥ

vidhitsuḥ kalahasyāntam abhidudrāva pāṇḍavam

29

tam ālakṣyodyata gadaṃ daṇḍahastam ivāntakam

dharmarājo mahāśaktiṃ prāhiṇot tava sūnave

dīpyamānāṃ mahāvegāṃ maholkāṃ jvalitām iva

30

rathasthaḥ sa tayā viddho varma bhittvā mahāhave

bhṛśaṃ saṃvignahṛdayaḥ papāta ca mumoha ca

31

tatas tvaritam āgatya kṛtavarmā tavātmajam

pratyapadyata rājānaṃ magnaṃ vai vyasanārṇave

32

bhīmo 'pi mahatīṃ gṛhya gadāṃ hemapariṣkṛtām

abhidudrāva vegena kṛtavarmāṇam āhave

evaṃ tad abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha
odes book i through iv| the book of ode
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 20