Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 29

Book 8. Chapter 29

The Mahabharata In Sanskrit


Book 8

Chapter 29

1

[स]

मद्राधिपस्याधिरथिस तदैवं; वचॊ निशम्याप्रियम अप्रतीतः

उवाच शल्यं विदितं ममैतद; यथाविधाव अर्जुन वासुदेवौ

2

शौरे रथं वाहयतॊ ऽरजुनस्य; बलं महास्त्राणि च पाण्डवस्य

अहं विजानामि यथावद अद्य; परॊक्षभूतं तव तत तु शल्यल

3

तौ चाप्रधृष्यौ शस्त्रभृतां वरिष्ठौ; वयपेतभीर यॊधयिष्यामि कृष्णौ

संतापयत्य अभ्यधिकं तु रामाच; छापॊ ऽदय मां बराह्मणसत्तमाच च

4

अवात्सं वै बराह्मणच छद्मनाहं; रामे पुरा दिव्यम अस्त्रं चिकीर्षुः

तत्रापि मे देवराजेन विघ्नॊ; हितार्थिना फल्गुनस्यैव शल्य

5

कृतॊ ऽवभेदेन ममॊरुम एत्य; परविश्य कीटस्य तनुं विरूपाम

गुरॊर भयाच चापि न चेलिवान अहं; तच चावबुद्धॊ ददृशे स विप्रः

6

पृष्ठश चाहं तम अवॊचं महर्षिं; सूतॊ ऽहम अस्मीति स मां शशाप

सूतॊपधाव आप्तम इदं तवयास्त्रं; न कर्मकाले परतिभास्यति तवाम

7

अन्यत्र यस्मात तव मृत्युकालाद; अब्राह्मणे बरह्म न हि धरुवं सयात

तद अद्य पर्याप्तम अतीव शस्त्रम; अस्मिन संग्रामे तुमुले तात भीमे

8

अपां पतिर वेगवान अप्रमेयॊ; निमज्जयिष्यन निवहान परजानाम

महानगं यः कुरुते समुद्रं; वेलैव तं वारयत्य अप्रमेयम

9

परमुञ्चन्तं बाणसंघान अमॊघान; मर्मच छिदॊ वीर हणः सपत्रान

कुन्तीपुत्रं परतियॊत्स्यामि युद्धे; जया कर्षिणाम उत्तमम अद्य लॊके

10

एवं बलेनातिबलं महास्त्रं; समुद्रकल्पं सुदुरापम उग्रम

शरौघिणं पार्थिवान मज्जयन्तं; वेलेव पार्थम इषुभिः संसहिष्ये

11

अद्याहवे यस्य न तुल्यम अन्यं; मन्ये मनुष्यं धनुर आददानम

सुरासुरान वै युधि यॊ जयेत; तेनाद्य मे पश्य युद्धं सुघॊरम

12

अतिमानी पाण्डवॊ युद्धकामॊ; अमानुषैर एष्यति मे महास्त्रैः

तस्यास्त्रम अस्त्रैर अभिहत्य संख्ये; शरॊत्तमैः पातयिष्यामि पार्थम

13

दिवाकरेणापि समं तपन्तं; समाप्तरश्मिं यशसा जवलन्तम

तमॊनुदं मेघ इवातिमात्रॊ; धनंजयं छादयिष्यामि बाणैः

14

वैश्वानरं धूमशिखं जवलन्तं; तेजस्विनं लॊकम इमं दहन्तम

मेघॊ भूत्वा शरवर्षैर यथाग्निं; तथा पार्थं शमयिष्यामि युद्धे

15

परमाथिनं बलवन्तं परहारिणं; परभञ्जनं मातरिश्वानम उग्रम

युद्धे सहिष्ये हिमवान इवाचलॊ; धनंजयं करुद्धम अमृष्यमाणम

16

विशारदं रथमार्गेष्व असक्तं; धुर्यं नित्यं समरेषु परवीरम

लॊके वरं सर्वधनुर्धराणां; धनंजयं संयुगे संसहिष्ये

17

अद्याहवे यस्य न तुल्यम अन्यं; मध्ये मनुष्यं धनुर आददानम

सर्वाम इमां यः पृथिवीं सहेत; तथा विद्वान यॊत्स्यमानॊ ऽसमि तेन

18

यः सर्वभूतानि सदेवकानि; परस्थे ऽजयत खाण्डवे सव्यसाची

कॊ जीवितं रक्षमाणॊ हि तेन; युयुत्सते माम ऋते मानुषॊ ऽनयः

19

अहं तस्य पौरुषं पाण्डवस्य; बरूयां हृष्टः समितौ कषत्रियाणाम

किं तवं मूर्खः परभषन मूढ चेता; माम अवॊचः पौरुषम अर्जुनस्य

20

अप्रियॊ यः परुषॊ निष्ठुरॊ हि; कषुद्रः कषेप्ता कषमिणश चाक्षमावान

हन्याम अहं तादृशानां शतानि; कषमामि तवां कषमया कालयॊगात

21

अवॊचस तवं पाण्डवार्थे ऽपरियाणि; परधर्षयन मां मूढवत पापकर्मन

मय्य आर्जवे जिह्मगतिर हतस तवं; मित्रद्रॊही सप्त पदं हि मित्रम

22

कालस तव अयं मृत्युमयॊ ऽतिदारुणॊ; दुर्यॊधनॊ युद्धम उपागमद यत

तस्यार्थसिद्धिम अभिकाङ्क्षमाणस; तम अभ्येष्ये यत्र नैकान्त्यम अस्ति

23

मित्रं मिदेर नन्दतेः परीयतेर वा; संत्रायतेर मानद मॊदतेर वा

बरवीति तच चामुत विप्र पूर्वात; तच चापि सर्वं मम दुर्यॊधने ऽसति

24

शत्रुः शदेः शासतेः शायतेर वा; शृणातेर वा शवयतेर वापि सर्गे

उपसर्गाद बहुधा सूदतेश च; परायेण सर्वं तवयि तच च मह्यम

25

दुर्यॊधनार्थं तव चाप्रियार्थं; यशॊऽरथम आत्मार्थम अपीश्वरार्थम

तस्माद अहं पाण्डव वासुदेवौ; यॊत्स्ये यत्नात कर्म तत पश्य मे ऽदय

26

अस्त्राणि पश्याद्य ममॊत्तमानि; बराह्माणि दिव्यान्य अथ मानुषाणि

आसादयिष्याम्य अहम उग्रवीर्यं; दविपॊत्तमं मत्तम इवाभिमत्तः

27

अस्त्रं बराह्मं मनसा तद धयजय्यं; कषेप्स्ये पार्थायाप्रतिमं जयाय

तेनापि मे नैव मुच्येत युद्धे; न चेत पतेद विषमे मे ऽदय चक्रम

28

वैवस्वताद दण्डहस्ताद वरुणाद वापि पाशिनः

सगदाद वा धनपतेः सवर्जाद वापि वासवात

29

नान्यस्माद अपि कस्माच चिद बिभिमॊ हय आततायिनः

इति शल्य विजानीहि यथा नाहं बिभेम्य अभीः

30

तस्माद भयं न मे पार्थान नापि चैव जनार्दनात

अद्य युद्धं हि ताभ्यां मे संपराये भविष्यति

31

शवभ्रे ते पततां चक्रम इति मे बराह्मणॊ ऽवदत

युध्यमानस्य संग्रामे पराप्तस्यैकायने भयम

32

तस्माद बिभेमि बलवद बराह्मण वयाहृताद अहम

एते हि सॊमराजान ईश्वराः सुखदुःखयॊः

33

हॊमधेन्वा वत्सम अस्य परमत्त इषुणाहनम

चरन्तम अजने शल्य बराह्मणात तपसॊ निधेः

34

ईषादन्तान सप्तशतान दासीदास शतानि च

ददतॊ दविजमुख्याय परसादं न चकार मे

35

कृष्णानां शवेतवत्सानां सहस्राणि चतुर्दश

आहरन न लभे तस्मात परसादं दविजसत्तमात

36

ऋद्धं गेहं सर्वकामैर यच च मे वसु किं चन

तत सर्वम अस्मै सत्कृत्य परयच्छामि न चेच्छति

37

ततॊ ऽबरवीन मां याचन्तम अपराद्धं परयत्नतः

वयाहृतं यन मया सूत तत तथा न तद अन्यथा

38

अनृतॊक्तं परजा हन्यात ततः पापम अवाप्नुयात

तस्माद धर्माभिरक्षार्थं नानृतं वक्क्तुम उत्सहे

39

मा तवं बरह्म गतिं हिंस्याः परायश्चित्तं कृतं तवया

मद्वाक्यं नानृतं लॊके कश चित कुर्यात समाप्नुहि

40

इत्य एतत ते मया परॊक्तं कषिप्तेनापि सुहृत्तया

जानामि तवाधिक्षिपन्तं जॊषम आस्स्वॊत्तरं शृणु

1

[s]

madrādhipasyādhirathis tadaivaṃ; vaco niśamyāpriyam apratītaḥ

uvāca śalyaṃ viditaṃ mamaitad; yathāvidhāv arjuna vāsudevau

2

aure rathaṃ vāhayato 'rjunasya; balaṃ mahāstrāṇi ca pāṇḍavasya

ahaṃ vijānāmi yathāvad adya; parokṣabhūtaṃ tava tat tu śalyal

3

tau cāpradhṛṣyau śastrabhṛtāṃ variṣṭhau; vyapetabhīr yodhayiṣyāmi kṛṣṇau

saṃtāpayaty abhyadhikaṃ tu rāmāc; chāpo 'dya māṃ brāhmaṇasattamāc ca

4

avātsaṃ vai brāhmaṇac chadmanāhaṃ; rāme purā divyam astraṃ cikīrṣuḥ

tatrāpi me devarājena vighno; hitārthinā phalgunasyaiva śalya

5

kṛto 'vabhedena mamorum etya; praviśya kīṭasya tanuṃ virūpām

guror bhayāc cāpi na celivān ahaṃ; tac cāvabuddho dadṛśe sa vipra

6

pṛṣṭhaś cāhaṃ tam avocaṃ maharṣiṃ; sūto 'ham asmīti sa māṃ śaśāpa

sūtopadhāv āptam idaṃ tvayāstraṃ; na karmakāle pratibhāsyati tvām

7

anyatra yasmāt tava mṛtyukālād; abrāhmaṇe brahma na hi dhruvaṃ syāt

tad adya paryāptam atīva śastram; asmin saṃgrāme tumule tāta bhīme

8

apāṃ patir vegavān aprameyo; nimajjayiṣyan nivahān prajānām

mahānagaṃ yaḥ kurute samudraṃ; velaiva taṃ vārayaty aprameyam

9

pramuñcantaṃ bāṇasaṃghān amoghān; marmac chido vīra haṇaḥ sapatrān

kuntīputraṃ pratiyotsyāmi yuddhe; jyā karṣiṇām uttamam adya loke

10

evaṃ balenātibalaṃ mahāstraṃ; samudrakalpaṃ sudurāpam ugram

śaraughiṇaṃ pārthivān majjayantaṃ; veleva pārtham iṣubhiḥ saṃsahiṣye

11

adyāhave yasya na tulyam anyaṃ; manye manuṣyaṃ dhanur ādadānam

surāsurān vai yudhi yo jayeta; tenādya me paśya yuddhaṃ sughoram

12

atimānī pāṇḍavo yuddhakāmo; amānuṣair eṣyati me mahāstraiḥ

tasyāstram astrair abhihatya saṃkhye; śarottamaiḥ pātayiṣyāmi pārtham

13

divākareṇāpi samaṃ tapantaṃ; samāptaraśmiṃ yaśasā jvalantam

tamonudaṃ megha ivātimātro; dhanaṃjayaṃ chādayiṣyāmi bāṇai

14

vaiśvānaraṃ dhūmaśikhaṃ jvalantaṃ; tejasvinaṃ lokam imaṃ dahantam

megho bhūtvā śaravarṣair yathāgniṃ; tathā pārthaṃ śamayiṣyāmi yuddhe

15

pramāthinaṃ balavantaṃ prahāriṇaṃ; prabhañjanaṃ mātariśvānam ugram

yuddhe sahiṣye himavān ivācalo; dhanaṃjayaṃ kruddham amṛṣyamāṇam

16

viśāradaṃ rathamārgeṣv asaktaṃ; dhuryaṃ nityaṃ samareṣu pravīram

loke varaṃ sarvadhanurdharāṇāṃ; dhanaṃjayaṃ saṃyuge saṃsahiṣye

17

adyāhave yasya na tulyam anyaṃ; madhye manuṣyaṃ dhanur ādadānam

sarvām imāṃ yaḥ pṛthivīṃ saheta; tathā vidvān yotsyamāno 'smi tena

18

yaḥ sarvabhūtāni sadevakāni; prasthe 'jayat khāṇḍave savyasācī

ko jīvitaṃ rakṣamāṇo hi tena; yuyutsate mām ṛte mānuṣo 'nya

19

ahaṃ tasya pauruṣaṃ pāṇḍavasya; brūyāṃ hṛṣṭaḥ samitau kṣatriyāṇām

kiṃ tvaṃ mūrkhaḥ prabhaṣan mūḍha cetā; mām avocaḥ pauruṣam arjunasya

20

apriyo yaḥ paruṣo niṣṭhuro hi; kṣudraḥ kṣeptā kṣamiṇaś cākṣamāvān

hanyām ahaṃ tādṛśānāṃ śatāni; kṣamāmi tvāṃ kṣamayā kālayogāt

21

avocas tvaṃ pāṇḍavārthe 'priyāṇi; pradharṣayan māṃ mūḍhavat pāpakarman

mayy ārjave jihmagatir hatas tvaṃ; mitradrohī sapta padaṃ hi mitram

22

kālas tv ayaṃ mṛtyumayo 'tidāruṇo; duryodhano yuddham upāgamad yat

tasyārthasiddhim abhikāṅkṣamāṇas; tam abhyeṣye yatra naikāntyam asti

23

mitraṃ mider nandateḥ prīyater vā; saṃtrāyater mānada modater vā

bravīti tac cāmuta vipra pūrvāt; tac cāpi sarvaṃ mama duryodhane 'sti

24

atruḥ śadeḥ śāsateḥ śāyater vā; śṛṇter vā śvayater vāpi sarge

upasargād bahudhā sūdateś ca; prāyeṇa sarvaṃ tvayi tac ca mahyam

25

duryodhanārthaṃ tava cāpriyārthaṃ; yaśo'rtham ātmārtham apīśvarārtham

tasmād ahaṃ pāṇḍava vāsudevau; yotsye yatnāt karma tat paśya me 'dya

26

astrāṇi paśyādya mamottamāni; brāhmāṇi divyāny atha mānuṣāṇi

āsādayiṣyāmy aham ugravīryaṃ; dvipottamaṃ mattam ivābhimatta

27

astraṃ brāhmaṃ manasā tad dhyajayyaṃ; kṣepsye pārthāyāpratimaṃ jayāya

tenāpi me naiva mucyeta yuddhe; na cet pated viṣame me 'dya cakram

28

vaivasvatād daṇḍahastād varuṇād vāpi pāśinaḥ

sagadād vā dhanapateḥ savarjād vāpi vāsavāt

29

nānyasmād api kasmāc cid bibhimo hy ātatāyinaḥ

iti śalya vijānīhi yathā nāhaṃ bibhemy abhīḥ

30

tasmād bhayaṃ na me pārthān nāpi caiva janārdanāt

adya yuddhaṃ hi tābhyāṃ me saṃparāye bhaviṣyati

31

vabhre te patatāṃ cakram iti me brāhmaṇo 'vadat

yudhyamānasya saṃgrāme prāptasyaikāyane bhayam

32

tasmād bibhemi balavad brāhmaṇa vyāhṛtād aham

ete hi somarājāna īśvarāḥ sukhaduḥkhayo

33

homadhenvā vatsam asya pramatta iṣuṇāhanam

carantam ajane śalya brāhmaṇāt tapaso nidhe

34

īṣ
dantān saptaśatān dāsīdāsa śatāni ca

dadato dvijamukhyāya prasādaṃ na cakāra me

35

kṛṣṇnāṃ śvetavatsānāṃ sahasrāṇi caturdaśa

āharan na labhe tasmāt prasādaṃ dvijasattamāt

36

ddhaṃ gehaṃ sarvakāmair yac ca me vasu kiṃ cana

tat sarvam asmai satkṛtya prayacchāmi na cecchati

37

tato 'bravīn māṃ yācantam aparāddhaṃ prayatnataḥ

vyāhṛtaṃ yan mayā sūta tat tathā na tad anyathā

38

anṛtoktaṃ prajā hanyāt tataḥ pāpam avāpnuyāt

tasmād dharmābhirakṣārthaṃ nānṛtaṃ vakktum utsahe

39

mā tvaṃ brahma gatiṃ hiṃsyāḥ prāyaścittaṃ kṛtaṃ tvayā

madvākyaṃ nānṛtaṃ loke kaś cit kuryāt samāpnuhi

40

ity etat te mayā proktaṃ kṣiptenāpi suhṛttayā

jānāmi tvādhikṣipantaṃ joṣam āssvottaraṃ śṛu
lion dance ceremony| konami gaming dance dance revolution non slip dance mat
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 29