Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 3

Book 8. Chapter 3

The Mahabharata In Sanskrit


Book 8

Chapter 3

1

[वै]

एतच छरुत्वा महाराज धृतराष्ट्रॊ ऽमबिका सुतः

शॊकस्यान्तम अपश्यन वै हतं मत्वा सुयॊधनम

विह्वलः पतितॊ भूमौ नष्टचेता इव दविपः

2

तस्मिन निपतिते भूमौ विह्वले राजसत्तमे

आर्तनादॊ महान आसीत सत्रीणां भरतसत्तम

3

स शब्दः पृथिवीं सर्वां पूरयाम आस सर्वशः

शॊकार्णवे महाघॊरे निमग्ना भरत सत्रियः

4

राजानं च समासाद्य गान्धारी भरतर्षभ

निःसंज्ञा पतिता भूमौ सर्वाण्य अन्तःपुराणि च

5

ततस ताः संजयॊ राजन समाश्वासयद आतुराः

मुह्यमानाः सुबहुशॊ मुञ्चन्त्यॊ वारि नेत्रजम

6

समाश्वस्ताः सत्रियस तास तु वेपमाना मुहुर मुहुः

कदल्य इव वातेन धूयमानाः समन्ततः

7

राजानं विदुरश चापि परज्ञा चक्षुषम ईश्वरम

आश्वासयाम आस तदा सिञ्चंस तॊयेन कौरवम

8

स लब्ध्वा शनकैः संज्ञां ताश च दृष्ट्वा सत्रियॊ नृप

उन्मत्त इव राजा स सथितस तूष्णीं विशां पते

9

ततॊ धयात्वा चिरं कालं निःश्वसंश च पुनः पुनः

सवान पुत्रान गर्हयाम आस बहु मेने च पाण्डवान

10

गर्हयित्वात्मनॊ बुद्धिं शकुनेः सौबलस्य च

धयात्वा च सुचिरं कालं वेपमानॊ मुहुर मुहुः

11

संस्तभ्य च मनॊ भूयॊ राजा धैर्यसमन्वितः

पुनर गावल्गणिं सूतं पर्यपृच्छत संजयम

12

यत तवया कथितं वाक्यं शरुतं संजय तन मया

कच चिद दुर्यॊधनः सूत न गतॊ वै यमक्षयम

बरूहि संजय तत्त्वेन पुनर उक्तां कथाम इमाम

13

एवम उक्तॊ ऽबरवीत सूतॊ राजानं जनमेजय

हतॊ वैकर्तनॊ राजन सह पुत्रैर महारथैः

भरातृभिश च महेष्वासैः सूतपुत्रैस तनुत्यजैः

14

दुःशासनश च निहतः पाण्डवेन यशस्विना

पीतं च रुधिरं कॊपाद भीमसेनेन संयुगे

1

[vai]

etac chrutvā mahārāja dhṛtarāṣṭro 'mbikā sutaḥ

śokasyāntam apaśyan vai hataṃ matvā suyodhanam

vihvalaḥ patito bhūmau naṣṭacetā iva dvipa

2

tasmin nipatite bhūmau vihvale rājasattame

ārtanādo mahān āsīt strīṇāṃ bharatasattama

3

sa śabdaḥ pṛthivīṃ sarvāṃ pūrayām āsa sarvaśaḥ

śokārṇave mahāghore nimagnā bharata striya

4

rājānaṃ ca samāsādya gāndhārī bharatarṣabha

niḥsaṃjñā patitā bhūmau sarvāṇy antaḥpurāṇi ca

5

tatas tāḥ saṃjayo rājan samāśvāsayad āturāḥ

muhyamānāḥ subahuśo muñcantyo vāri netrajam

6

samāśvastāḥ striyas tās tu vepamānā muhur muhuḥ

kadalya iva vātena dhūyamānāḥ samantata

7

rājānaṃ viduraś cāpi prajñā cakṣuṣam īśvaram

āśvāsayām āsa tadā siñcaṃs toyena kauravam

8

sa labdhvā śanakaiḥ saṃjñāṃ tāś ca dṛṣṭvā striyo nṛpa

unmatta iva rājā sa sthitas tūṣṇīṃ viśāṃ pate

9

tato dhyātvā ciraṃ kālaṃ niḥśvasaṃś ca punaḥ punaḥ

svān putrān garhayām āsa bahu mene ca pāṇḍavān

10

garhayitvātmano buddhiṃ śakuneḥ saubalasya ca

dhyātvā ca suciraṃ kālaṃ vepamāno muhur muhu

11

saṃstabhya ca mano bhūyo rājā dhairyasamanvitaḥ

punar gāvalgaṇiṃ sūtaṃ paryapṛcchata saṃjayam

12

yat tvayā kathitaṃ vākyaṃ śrutaṃ saṃjaya tan mayā

kac cid duryodhanaḥ sūta na gato vai yamakṣayam

brūhi saṃjaya tattvena punar uktāṃ kathām imām

13

evam ukto 'bravīt sūto rājānaṃ janamejaya

hato vaikartano rājan saha putrair mahārathaiḥ

bhrātṛbhiś ca maheṣvāsaiḥ sūtaputrais tanutyajai

14

duḥśāsanaś ca nihataḥ pāṇḍavena yaśasvinā

pītaṃ ca rudhiraṃ kopād bhīmasenena saṃyuge
apostolic polyglot bible| apostolic polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 3