Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 36

Book 8. Chapter 36

The Mahabharata In Sanskrit


Book 8

Chapter 36

1

[]

कषत्रियास ते महाराज परस्परवधैषिणः

अन्यॊन्यं समरे जघ्नुः कृतवैराः परस्परम

2

रथौघाश च हयौघाश च नरौघाश च समन्ततः

गजौघाश च महाराज संसक्ताः सम परस्परम

3

गदानां परिघाणां च कणपानां च सर्पताम

परासानां भिण्डिपालानां भुशुण्डीनां च सर्वशः

4

संपातं चान्वपश्याम संग्रामे भृशदारुणे

शलभा इव संपेतुः समन्ताच छरवृष्टयः

5

नागा नागान समासाद्य वयधमन्त परस्परम

हया हयांश च समरे रथिनॊ रथिनस तथा

पत्तयः पत्तिसंघैश च हयसंघैर हयास तथा

6

पत्तयॊ रथमातङ्गान रथा हस्त्यश्वम एव च

नागाश च समरे तर्यङ्गं ममृदुः शीघ्रगा नृप

7

पततां तत्र शूराणां करॊशतां च परस्परम

घॊरम आयॊधनं जज्ञे पशूनां वैशसं यथा

8

रुधिरेण समास्तीर्णा भाति भारत मेदिनी

शक्र गॊप गणाकीर्णा परावृषीव यथा धरा

9

यथा वा वाससी शुक्ले महारजन रञ्जिते

बिभृत्याद युवतिः शयामा तद्वद आसीद वसुंधरा

मांसशॊणितचित्रेव शातकौम्भमयीव च

10

छिन्नानां चॊत्तमाङ्गानां बाहूनां चॊरुभिः सह

कुण्डलानां परविद्धानां भूषणानां च भारत

11

निष्काणाम अधिसूत्राणां शरीराणां च धन्विनाम

वर्मणां सपताकानां संघास तत्रापतन भुवि

12

गजान गजाः समासाद्य विषाणाग्रैर अदारयन

विषाणाभिहतास ते च भराजन्ते दविरदा यथा

13

रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव

यथा भराजन्ति सयन्दन्तः पर्वता धातुमण्डिताः

14

तॊमरान गजिभिर मुक्तान परतीपान आस्थितान बहून

हस्तैर विचेरुस ते नागा बभञ्जुश चापरे तथा

15

नाराचैश छिन्नवर्माणॊ भराजन्ते सम गजॊत्तमाः

हिमागमे महाराज वयभ्रा इव महीधराः

16

शरैः कनकपुङ्खैस तु चिता रेजुर गजॊत्तमाः

उल्काभिः संप्रदीप्ताग्राः पर्वता इव मारिष

17

केच चिद अभ्याहता नागा नागैर नगनिभा भुवि

निपेतुः समरे तस्मिन पक्षवन्त इवाद्रयः

18

अपरे पराद्रवन नागाः शल्यार्ता वरणपीडिताः

परतिमानैश च कुम्भैश च पेतुर उर्व्यां महाहवे

19

निषेदुः सिंहवच चान्ये नदन्तॊ भैरवान रवान

मम्लुश च बहवॊ राजंश चुकूजुश चापरे तथा

20

हयाश च निहता बाकैः सवर्णभाण्ड परिच्छदाः

निषेदुश चैव मम्लुश च बभ्रमुश च दिशॊ दश

21

अपरे कृष्यमाणाश च विवेष्टन्तॊ महीतले

भावान बहुविधांश चक्रुस ताडिताः शरतॊमरैः

22

नरास तु निहता भूमौ कूजन्तस तत्र मारिष

दृष्ट्वा च बान्धवान अन्ये पितॄन अन्ये पितामहान

23

धावमानान परांश चैव दृष्ट्वान्ये तत्र भारत

गॊत्र नामानि खयातानि शशंसुर इतरेतरम

24

तेषां छिन्ना महाराज भुजाः कनकभूषणाः

उद्वेष्टन्ते विवेष्टन्ते पतन्ते चॊत्पतन्ति च

25

निपतन्ति तथा भूमौ सफुरन्ति च सहस्रशः

वेगांश चान्ये रणे चक्रुः सफुरन्त इव पन्नगाः

26

ते भुजा भॊगि भॊगाभाश चन्दनाक्ता विशां पते

लॊहितार्द्रा भृशं रेजुस तपनीयध्वजा इव

27

वर्तमाने तथा घॊरे संकुले सर्वतॊदिशम

अविज्ञाताः सम युध्यन्ते विनिघ्नन्तः परस्परम

28

भौमेन रजसा कीर्णे शस्त्रसंपात संकुले

नैव सवे न परे राजन वयज्ञायन्त तमॊवृते

29

तथा तद अभवद युद्धं घॊररूपं भयानकम

शॊणितॊदा महानद्यः परसस्रुस तत्र चासकृत

30

शीर्ष पाषाण संछन्नाः केशशैवलशाद्वलाः

अस्थि संघातसंकीर्णा धनुः शरवरॊत्तमाः

31

मांसकर्दम पङ्काश च शॊणितौघाः सुदारुणाः

नदीः परवर्तयाम आसुर यम राष्ट्रविवर्धनीः

32

ता नद्यॊ घॊररूपाश च नयन्त्यॊ यमसादनम

अवगाढा मज्जयन्त्यः कषत्रस्याजनयन भयम

33

करव्यादानां नरव्याघ्र नर्दतां तत्र तत्र ह

घॊरम आयॊधनं जज्ञे परेतराजपुरॊपमम

34

उत्थितान्य अगणेयानि कबन्धानि समन्ततः

नृत्यन्ति वै भूतगणाः संतृप्ता मांसशॊणितैः

35

पीत्वा च शॊणितं तत्र वसां पीत्वा च भारत

मेदॊ मज्जा वसा तृप्तास तृप्ता मांसस्य चैव हि

धावमानाश च दृश्यन्ते काकगृध्रबलास तथा

36

शूरास ते समरे राजन भयं तयक्त्वा सुदुस्त्यजम

यॊधव्रतसमाख्याताश चक्रुः कर्माण्य अभीतवत

37

शरशक्तिसमाकीर्णे करव्यादगणसंकुले

वयचरन्त गणैः शूराः खयापयन्तः सवपौरुषम

38

अन्यॊन्यं शरावयन्ति सम नामगॊत्राणि भारत

पितृनामानि च रणे गॊत्र नामानि चाभितः

39

शरावयन्तॊ हि बहवस तत्र यॊधा विशां पते

अन्यॊन्यम अवमृद्नन्तः शक्तितॊमरपट्टिशैः

40

वर्तमाने तदा युद्धे घॊररूपे सुदारुणे

वयषीदत कौरवी सेना भिन्ना नौर इव सागरे

1

[]

kṣatriyās te mahārāja parasparavadhaiṣiṇaḥ

anyonyaṃ samare jaghnuḥ kṛtavairāḥ parasparam

2

rathaughāś ca hayaughāś ca naraughāś ca samantataḥ

gajaughāś ca mahārāja saṃsaktāḥ sma parasparam

3

gadānāṃ parighāṇāṃ ca kaṇapānāṃ ca sarpatām

prāsānāṃ bhiṇḍipālānāṃ bhuśuṇḍīnāṃ ca sarvaśa

4

saṃpātaṃ cānvapaśyāma saṃgrāme bhṛśadāruṇe

śalabhā iva saṃpetuḥ samantāc charavṛṣṭaya

5

nāgā nāgān samāsādya vyadhamanta parasparam

hayā hayāṃś ca samare rathino rathinas tathā

pattayaḥ pattisaṃghaiś ca hayasaṃghair hayās tathā

6

pattayo rathamātaṅgān rathā hastyaśvam eva ca

nāgāś ca samare tryaṅgaṃ mamṛduḥ śīghragā nṛpa

7

patatāṃ tatra śūrāṇāṃ krośatāṃ ca parasparam

ghoram āyodhanaṃ jajñe paśūnāṃ vaiśasaṃ yathā

8

rudhireṇa samāstīrṇā bhāti bhārata medinī

śakra gopa gaṇākīrṇā prāvṛṣīva yathā dharā

9

yathā vā vāsasī śukle mahārajana rañjite

bibhṛtyād yuvatiḥ śyāmā tadvad āsīd vasuṃdharā

māṃsaśoṇitacitreva śātakaumbhamayīva ca

10

chinnānāṃ cottamāṅgānāṃ bāhūnāṃ corubhiḥ saha

kuṇḍalānāṃ praviddhānāṃ bhūṣaṇānāṃ ca bhārata

11

niṣkāṇām adhisūtrāṇāṃ arīrāṇāṃ ca dhanvinām

varmaṇāṃ sapatākānāṃ saṃghās tatrāpatan bhuvi

12

gajān gajāḥ samāsādya viṣāṇāgrair adārayan

viṣāṇābhihatās te ca bhrājante dviradā yathā

13

rudhireṇāvasiktāṅgā gairikaprasravā iva

yathā bhrājanti syandantaḥ parvatā dhātumaṇḍitāḥ

14

tomarān gajibhir muktān pratīpān āsthitān bahūn

hastair vicerus te nāgā babhañjuś cāpare tathā

15

nārācaiś chinnavarmāṇo bhrājante sma gajottamāḥ

himāgame mahārāja vyabhrā iva mahīdharāḥ

16

araiḥ kanakapuṅkhais tu citā rejur gajottamāḥ

ulkābhiḥ saṃpradīptāgrāḥ parvatā iva māriṣa

17

kec cid abhyāhatā nāgā nāgair naganibhā bhuvi

nipetuḥ samare tasmin pakṣavanta ivādraya

18

apare prādravan nāgāḥ śalyārtā vraṇapīḍitāḥ

pratimānaiś ca kumbhaiś ca petur urvyāṃ mahāhave

19

niṣeduḥ siṃhavac cānye nadanto bhairavān ravān

mamluś ca bahavo rājaṃś cukūjuś cāpare tathā

20

hayāś ca nihatā bākaiḥ svarṇabhāṇḍa paricchadāḥ

niṣeduś caiva mamluś ca babhramuś ca diśo daśa

21

apare kṛṣyamāṇāś ca viveṣṭanto mahītale

bhāvān bahuvidhāṃś cakrus tāḍitāḥ śaratomarai

22

narās tu nihatā bhūmau kūjantas tatra māriṣa

dṛṣṭvā ca bāndhavān anye pitṝn anye pitāmahān

23

dhāvamānān parāṃś caiva dṛṣṭvānye tatra bhārata

gotra nāmāni khyātāni śaśaṃsur itaretaram

24

teṣāṃ chinnā mahārāja bhujāḥ kanakabhūṣaṇāḥ

udveṣṭante viveṣṭante patante cotpatanti ca

25

nipatanti tathā bhūmau sphuranti ca sahasraśaḥ

vegāṃś cānye raṇe cakruḥ sphuranta iva pannagāḥ

26

te bhujā bhogi bhogābhāś candanāktā viśāṃ pate

lohitārdrā bhṛśaṃ rejus tapanīyadhvajā iva

27

vartamāne tathā ghore saṃkule sarvatodiśam

avijñātāḥ sma yudhyante vinighnantaḥ parasparam

28

bhaumena rajasā kīrṇe śastrasaṃpāta saṃkule

naiva sve na pare rājan vyajñāyanta tamovṛte

29

tathā tad abhavad yuddhaṃ ghorarūpaṃ bhayānakam

śoṇitodā mahānadyaḥ prasasrus tatra cāsakṛt

30

ś
rṣa pāṣāṇa saṃchannāḥ keśaśaivalaśādvalāḥ

asthi saṃghātasaṃkīrṇā dhanuḥ śaravarottamāḥ

31

māṃsakardama paṅkāś ca śoṇitaughāḥ sudāruṇāḥ

nadīḥ pravartayām āsur yama rāṣṭravivardhanīḥ

32

tā nadyo ghorarūpāś ca nayantyo yamasādanam

avagāḍhā majjayantyaḥ kṣatrasyājanayan bhayam

33

kravyādānāṃ naravyāghra nardatāṃ tatra tatra ha

ghoram āyodhanaṃ jajñe pretarājapuropamam

34

utthitāny agaṇeyāni kabandhāni samantataḥ

nṛtyanti vai bhūtagaṇāḥ saṃtṛptā māṃsaśoṇitai

35

pītvā ca śoṇitaṃ tatra vasāṃ pītvā ca bhārata

medo majjā vasā tṛptās tṛptā māṃsasya caiva hi

dhāvamānāś ca dṛśyante kākagṛdhrabalās tathā

36

ś
rās te samare rājan bhayaṃ tyaktvā sudustyajam

yodhavratasamākhyātāś cakruḥ karmāṇy abhītavat

37

araśaktisamākīrṇe kravyādagaṇasaṃkule

vyacaranta gaṇaiḥ śūrāḥ khyāpayantaḥ svapauruṣam

38

anyonyaṃ śrāvayanti sma nāmagotrāṇi bhārata

pitṛnāmāni ca raṇe gotra nāmāni cābhita

39

rāvayanto hi bahavas tatra yodhā viśāṃ pate

anyonyam avamṛdnantaḥ śaktitomarapaṭṭiśai

40

vartamāne tadā yuddhe ghorarūpe sudāruṇe

vyaṣīdat kauravī senā bhinnā naur iva sāgare
1001 literary agent| notes on topographical map
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 36