Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 37

Book 8. Chapter 37

The Mahabharata In Sanskrit


Book 8

Chapter 37

1

[स]

वर्तमाने तदा युद्धे कषत्रियाणां निमज्जने

गाण्डीवस्य महान घॊषः शुश्रुवे युधि मारिष

2

संशप्तकानां कदनम अकरॊद यत्र पाण्डवः

कॊसलानां तथा राजन नारायण बलस्य च

3

संशप्तकास तु समरे शरवृष्टिं समन्ततः

अपातयन पार्थ मूर्ध्नि जय गृद्धाः परमन्यवः

4

तां वृष्टिं सहसा राजंस तरसा धारयन परभुः

वयगाहत रणे पार्थॊ विनिघ्नन रथिनां वरः

5

निगृह्य तु रथानीकं कङ्कपत्रैः शिलाशितैः

आससाद रणे पार्थः सुशर्माणं महारथम

6

स तस्य शरवर्षाणि ववर्ष रथिनां वरः

तथा संशप्तकाश चैव पार्थस्य समरे सथिताः

7

सुशर्मा तु ततः पार्थां विद्ध्वा नवभिर आशुगैः

जनार्दनं तरिभिर बाणैर अभ्यहन दक्षिणे भुजे

ततॊ ऽपरेण भल्लेन केतुं विव्याध मारिष

8

स वानरवरॊ राजन विश्वकर्म कृतॊ महान

ननाद सुमहान नादं भीषयन वै ननर्द च

9

कपेस तु निनदं शरुत्वा संत्रस्ता तव वाहिनी

भयं विपुलम आदाय निश्चेष्टा समपद्यत

10

ततः सा शुशुभे सेना निश्चेष्टावस्थिता नृप

नानापुष्पसमाकीर्णं यथा चैत्ररथं वनम

11

परतिलभ्य ततः संज्ञां यॊधास ते कुरुसत्तम

अर्जुनं सिषिचुर बाणैः पर्वतं जलदा इव

परिवव्रुस तदा सर्वे पाण्डवस्य महारथम

12

ते हयान रथचक्रे च रथेषाश चापि भारत

निगृह्य बलवत तूर्णं सिंहनादम अथानदन

13

अपरे जगृहुश चैव केशवस्य महाभुजौ

पार्थम अन्ये महाराज रथस्थं जगृहुर मुदा

14

केशवस तु तदा बाहू विधुन्वन रणमूर्धनि

पातयाम आस तान सर्वान दुष्टहस्तीव हस्तिनः

15

ततः करुद्धॊ रणे पार्थः संवृतस तैर महारथैः

निगृहीतं रथं दृष्ट्वा केशवं चाप्य अभिद्रुतम

रथारूढांश च सुबहून पदातींश चाप्य अपातयत

16

आसन्नांश च ततॊ यॊधाञ शरैर आसन्न यॊधिभिः

चयावयाम आस समरे केशवं चेदम अब्रवीत

17

पश्य कृष्ण महाबाहॊ संशप्तक गणान मया

कुर्वाणान दारुणं कर्म वध्यमानान सहस्रशः

18

रथबन्धम इदं घॊरं पृथिव्यां नास्ति कश चन

यः सहेत पुमाँल लॊके मद अन्यॊ यदुपुंगव

19

इत्य एवम उक्त्वा बीभत्सुर देवदत्तम अथाधमत

पाञ्चजन्यं च कृष्णॊ ऽपि पूरयन्न इव रॊदसी

20

तं तु शङ्खस्वनं शरुत्वा संशप्तक वरूथिनी

संचचाल महाराज वित्रस्ता चाभवद भृषम

21

पदबन्धं ततश चक्रे पाण्डवः परवीरहा

नागम अस्त्रं महाराज संप्रॊदीर्य मुहुर मुहुः

22

यान उद्दिश्य रणे पार्थः पदबन्धं चकार ह

ते बद्धाः पदबन्धेन पाण्डवेन महात्मना

निश्चेष्टा अभवन राजन्न अश्मसारमया इव

23

निश्चेष्टांस तु ततॊ यॊधान अवधीत पाण्डुनन्दनः

यथेन्दुः समरे दैत्यांस तारकस्य वधे पुरा

24

ते वध्यमानाः समरे मुमुचुस तं रथॊत्तमम

आयुधानि च सर्वाणि विस्रष्टुम उपचक्रमुः

25

ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम

सौपर्णम अस्त्रं तवरितः परादुश्चक्रे महारथः

26

ततः सुपर्णाः संपेतुर भक्षयन्तॊ भुजंगमान

ते वै विदुद्रुवुर नागा दृष्ट्वा तान खचरान नृप

27

बभौ बलं तद विमुक्तं पदबन्धाद विशां पते

मेघवृन्दाद यथा मुक्तॊ भास्करस तापयन परजाः

28

विप्रमुक्तास तु ते यॊधाः फल्गुनस्य रथं परति

ससृजुर बाणसंघांश च शस्त्रसंघांश च मारिष

29

तां महास्त्र मयीं वृष्टिं संछिद्य शरवृष्टिभिः

वयवातिष्ठत ततॊ यॊधान वासविः परवीरहा

30

सुशर्मा तु ततॊ राजन बाणेनानत पर्वणा

अर्जुनं हृदये विद्ध्वा विव्याधान्यैस तरिभिः शरैः

स गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत

31

परतिलभ्य ततः संज्ञां शवेताश्वः कृष्णसारथिः

ऐन्द्रम अस्त्रम अमेयात्मा परादुश्चक्रे तवरान्वितः

ततॊ बाणसहस्राणि समुत्पन्नानि मारिष

32

सर्वदिक्षु वयदृश्यन्त सूदयन्तॊ नृप दविपान

हयान रथांश च समरे शस्त्रैः शतसहस्रशः

33

वध्यमाने ततः सैन्ये विपुला भीः समाविशत

संशप्तक गणानां च गॊपालानां च भारत

न हि कश चित पुमांस तत्र यॊ ऽरजुनं परत्ययुध्यत

34

पश्यतां तत्र वीराणाम अहन्यत महद बलम

हन्यमानम अपश्यंश च निश्चेष्टाः सम पराक्रमे

35

अयुतं तत्र यॊधानां हत्वा पाण्डुसुतॊ रणे

वयभ्राजत रणे राजन विधूमॊ ऽगनिर इव जवलन

36

चतुर्दशसहस्राणि यानि शिष्टानि भारत

रथानाम अयुतं चैव तरिसाहस्राश च दन्तिनः

37

ततः संशप्तका भूयः परिवव्रुर धनंजयम

मर्तव्यम इति निश्चित्य जयं वापि निवर्तनम

38

तत्र युद्धं महद धयासीत तावकानां विशां पते

शूरेण बलिना सार्धं पाण्डवेन किरीटिना

1

[s]

vartamāne tadā yuddhe kṣatriyāṇāṃ nimajjane

gāṇḍīvasya mahān ghoṣaḥ śuśruve yudhi māriṣa

2

saṃśaptakānāṃ kadanam akarod yatra pāṇḍavaḥ

kosalānāṃ tathā rājan nārāyaṇa balasya ca

3

saṃśaptakās tu samare śaravṛṣṭiṃ samantataḥ

apātayan pārtha mūrdhni jaya gṛddhāḥ pramanyava

4

tāṃ vṛṣṭiṃ sahasā rājaṃs tarasā dhārayan prabhuḥ

vyagāhata raṇe pārtho vinighnan rathināṃ vara

5

nigṛhya tu rathānīkaṃ kaṅkapatraiḥ śilāśitaiḥ

āsasāda raṇe pārthaḥ suśarmāṇaṃ mahāratham

6

sa tasya śaravarṣāṇi vavarṣa rathināṃ varaḥ

tathā saṃśaptakāś caiva pārthasya samare sthitāḥ

7

suśarmā tu tataḥ pārthāṃ viddhvā navabhir āśugaiḥ

janārdanaṃ tribhir bāṇair abhyahan dakṣiṇe bhuje

tato 'pareṇa bhallena ketuṃ vivyādha māriṣa

8

sa vānaravaro rājan viśvakarma kṛto mahān

nanāda sumahān nādaṃ bhīṣayan vai nanarda ca

9

kapes tu ninadaṃ śrutvā saṃtrastā tava vāhinī

bhayaṃ vipulam ādāya niśceṣṭā samapadyata

10

tataḥ sā śuśubhe senā niśceṣṭāvasthitā nṛpa

nānāpuṣpasamākīrṇaṃ yathā caitrarathaṃ vanam

11

pratilabhya tataḥ saṃjñāṃ yodhās te kurusattama

arjunaṃ siṣicur bāṇaiḥ parvataṃ jaladā iva

parivavrus tadā sarve pāṇḍavasya mahāratham

12

te hayān rathacakre ca ratheṣāś cāpi bhārata

nigṛhya balavat tūrṇaṃ siṃhanādam athānadan

13

apare jagṛhuś caiva keśavasya mahābhujau

pārtham anye mahārāja rathasthaṃ jagṛhur mudā

14

keśavas tu tadā bāhū vidhunvan raṇamūrdhani

pātayām āsa tān sarvān duṣṭahastīva hastina

15

tataḥ kruddho raṇe pārthaḥ saṃvṛtas tair mahārathaiḥ

nigṛhītaṃ rathaṃ dṛṣṭvā keśavaṃ cāpy abhidrutam

rathārūḍhāṃś ca subahūn padātīṃś cāpy apātayat

16

sannāṃś ca tato yodhāñ śarair āsanna yodhibhiḥ

cyāvayām āsa samare keśavaṃ cedam abravīt

17

paśya kṛṣṇa mahābāho saṃśaptaka gaṇān mayā

kurvāṇān dāruṇaṃ karma vadhyamānān sahasraśa

18

rathabandham idaṃ ghoraṃ pṛthivyāṃ nāsti kaś cana

yaḥ saheta pumāṁl loke mad anyo yadupuṃgava

19

ity evam uktvā bībhatsur devadattam athādhamat

pāñcajanyaṃ ca kṛṣṇo 'pi pūrayann iva rodasī

20

taṃ tu śaṅkhasvanaṃ śrutvā saṃśaptaka varūthinī

saṃcacāla mahārāja vitrastā cābhavad bhṛṣam

21

padabandhaṃ tataś cakre pāṇḍavaḥ paravīrahā

nāgam astraṃ mahārāja saṃprodīrya muhur muhu

22

yān uddiśya raṇe pārthaḥ padabandhaṃ cakāra ha

te baddhāḥ padabandhena pāṇḍavena mahātmanā

niśceṣṭā abhavan rājann aśmasāramayā iva

23

niśceṣṭās tu tato yodhān avadhīt pāṇḍunandanaḥ

yathenduḥ samare daityāṃs tārakasya vadhe purā

24

te vadhyamānāḥ samare mumucus taṃ rathottamam

āyudhāni ca sarvāṇi visraṣṭum upacakramu

25

tataḥ suśarmā rājendra gṛhītāṃ vīkṣya vāhinīm

sauparṇam astraṃ tvaritaḥ prāduścakre mahāratha

26

tataḥ suparṇāḥ saṃpetur bhakṣayanto bhujaṃgamān

te vai vidudruvur nāgā dṛṣṭvā tān khacarān nṛpa

27

babhau balaṃ tad vimuktaṃ padabandhād viśāṃ pate

meghavṛndād yathā mukto bhāskaras tāpayan prajāḥ

28

vipramuktās tu te yodhāḥ phalgunasya rathaṃ prati

sasṛjur bāṇasaṃghāṃś ca śastrasaṃghāṃś ca māriṣa

29

tāṃ mahāstra mayīṃ vṛṣṭiṃ saṃchidya śaravṛṣṭibhiḥ

vyavātiṣṭhat tato yodhān vāsaviḥ paravīrahā

30

suśarmā tu tato rājan bāṇenānata parvaṇā

arjunaṃ hṛdaye viddhvā vivyādhānyais tribhiḥ śaraiḥ

sa gāḍhaviddho vyathito rathopastha upāviśat

31

pratilabhya tataḥ saṃjñāṃ śvetāśvaḥ kṛṣṇasārathiḥ

aindram astram ameyātmā prāduścakre tvarānvitaḥ

tato bāṇasahasrāṇi samutpannāni māriṣa

32

sarvadikṣu vyadṛśyanta sūdayanto nṛpa dvipān

hayān rathāṃś ca samare śastraiḥ śatasahasraśa

33

vadhyamāne tataḥ sainye vipulā bhīḥ samāviśat

saṃśaptaka gaṇānāṃ ca gopālānāṃ ca bhārata

na hi kaś cit pumāṃs tatra yo 'rjunaṃ pratyayudhyata

34

paśyatāṃ tatra vīrāṇām ahanyata mahad balam

hanyamānam apaśyaṃś ca niśceṣṭāḥ sma parākrame

35

ayutaṃ tatra yodhānāṃ hatvā pāṇḍusuto raṇe

vyabhrājata raṇe rājan vidhūmo 'gnir iva jvalan

36

caturdaśasahasrāṇi yāni śiṣṭāni bhārata

rathānām ayutaṃ caiva trisāhasrāś ca dantina

37

tataḥ saṃśaptakā bhūyaḥ parivavrur dhanaṃjayam

martavyam iti niścitya jayaṃ vāpi nivartanam

38

tatra yuddhaṃ mahad dhyāsīt tāvakānāṃ viśāṃ pate

śūreṇa balinā sārdhaṃ pāṇḍavena kirīṭinā
talag xviib history| highlands county florida champion of children
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 37