Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 40

Book 8. Chapter 40

The Mahabharata In Sanskrit


Book 8

Chapter 40

1

[स]

भीमसेनं सपाञ्चाल्यं चेदिकेकयसंवृतम

वैकर्तनः सवयं रुद्ध्वा वरयाम आस सायकैः

2

ततस तु चेदिकारूषान सृञ्जयांश च महारथान

कर्णॊ जघान संक्रुद्धॊ भीमसेनस्य पश्यतः

3

भीमसेनस ततः कर्णं विहाय रथसत्तमम

परययौ कौरवं सैन्यं कक्षम अग्निर इव जवलन

4

सूतपुत्रॊ ऽपि समरे पाञ्चालान केकयांस तथा

सृञ्जयांश च महेष्वासान निजघान सहस्रशः

5

संशप्तकेषु पार्थाश च कौरवेषु वृकॊदरः

पाञ्चालेषु तथा कर्णः कषयं चक्रूर महारथाः

6

ते कषत्रिया दह्यमानास तरिभिस तैः पावकॊपमैः

जग्मुर विनाशं समरे राजन दुर्मन्त्रिते तव

7

ततॊ दुर्यॊधनः करुद्धॊ नकुलं नवभिः शरैः

विव्याध भरतश्रेष्ठ चतुरश चास्य वाजिनः

8

ततः पुनर अमेयात्मा तव पुत्रॊ जनाधिपः

कषुरेण सहदेवस्य धवजं चिच्छेद काञ्चनम

9

नकुलस तु ततः करुद्धस तव पुत्रं तरिसप्तभिः

जघान समरे राजन सहदेवश च पञ्चभिः

10

ताव उभौ भरतश्रेष्ठौ शरेष्ठौ सर्वधनुष्मताम

विव्याधॊरसि संक्रुद्धः पञ्चभिः पञ्चभिः शरैः

11

ततॊ ऽपराभ्यां भल्लाभ्यां धनुषी समकृन्तत

यमयॊः परहसन राजन विव्याधैव च सप्तभिः

12

ताव अन्ये धनुषी शरेष्ठे शक्रचापनिभे शुभे

परगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि

13

ततस तौ रभसौ युद्धे भरातरौ भरातरं नृप

शरैर ववर्षतुर घॊरैर महामेघौ यथाचलम

14

ततः करुद्धॊ महाराज तव पुत्रॊ महारथः

पाण्डुपुत्रौ महेष्वासौ वारयाम आस पत्रिभिः

15

धनुर्मण्डलम एवास्य दृश्यते युधि भारत

सायकाश चैव दृश्यन्ते निश्चरन्तः समन्ततः

16

तस्य सायकसंछन्नौ चकाशेतां च पाण्डवौ

मेघच छन्नौ यथा वयॊम्नि चन्द्रसूर्यौ हतप्रभौ

17

ते तु बाणा महाराज हेमपुङ्खाः शिलाशिताः

आछादयन दिशः सर्वाः सूर्यस्येवांशवस तदा

18

बाणभूते ततस तस्मिन संछन्ने च नभस्तले

यमाभ्यां ददृशे रूपं कालान्तकयमॊपमम

19

पराक्रमं तु तं दृष्ट्वा तव सूनॊर महारथाः

मृत्यॊर उपान्तिकं पराप्तौ माद्रीपुत्रौ सम मेनिरे

20

ततः सेनापती राजन पाण्डवस्य महात्मनः

पार्षतः परययौ तत्र यत्र राजा सुयॊधनः

21

माद्रीपुत्रौ ततः शूरौ वयतिक्रम्य महारथौ

धृष्टद्युम्नस तव सुतं ताडयाम आस सायकैः

22

तम अविध्यद अमेयात्मा तव पुत्रॊ ऽतयमर्षणः

पाञ्चाल्यं पञ्चविंशत्या परहस्य पुरुषर्षभ

23

ततः पुनर अमेयात्मा पुत्रस ते पृथिवीपते

विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिर एव च

24

अथास्य सशरं चापं हस्तावापं च मारिष

कषुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे

25

तद अपास्य धनुश छिन्नं पाञ्चाल्यः शक्र कर्शनः

अन्यद आदत्त वेगेन धनुर भारसहं नवम

26

परज्वलन्न इव वेगेन संरम्भाद रुधिरेक्षणः

अशॊभत महेष्वासॊ धृष्टद्युम्नः कृतव्रणः

27

स पञ्चदश नाराचाञ शवसतः पन्नगान इव

जिघांसुर भरतश्रेष्ठं धृष्टद्युम्नॊ वयवासृजत

28

ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलाशिताः

विविशुर वसुधां वेगात कङ्कबर्हिण वाससः

29

सॊ ऽतिविद्धॊ महाराज पुत्रस ते ऽतिव्यराजत

वसन्ते पुष्पशबलः सपुष्प इव किंशुकः

30

स छिन्नवर्मा नाराचैः परहारैर जर्जरच्छविः

धृष्टद्युम्नस्य भल्लेन करुद्धश चिच्छेद कार्मुकम

31

अथैनं छिन्नधन्वानं तवरमाणॊ महीपतिः

सायकैर दशभी राजन भरुवॊर मध्ये समार्दयत

32

तस्य ते ऽशॊभयन वक्त्रं कर्मार परिमार्जिताः

परफुल्लं चम्पकं यद्वद भरमरा मधु लिप्सवः

33

तद अपास्य धनुश छिन्नं धृष्टद्युम्नॊ महामनाः

अन्यद आदत्त वेगेन धनुर भल्लांश च षॊडश

34

ततॊ दुर्यॊधनस्याश्वान हत्वा सूतं च पञ्चभिः

धनुश चिच्छेद भल्लेन जातरूपपरिष्कृतम

35

रथं सॊपस्करं छत्रं शक्तिं खड्गं गदां धवजम

भल्लैश चिच्छेद नवभिः पुत्रस्य तव पार्षतः

36

तपनीयाङ्गदं चित्रं नागं मणिमयं शुभम

धवजं कुरुपतेश छिन्नं ददृशुः सर्वपार्थिवाः

37

दुर्यॊधनं तु विरथं छिन्नसर्वायुधं रणे

भरातरः पर्यरक्षन्त सॊदर्या भरतर्षभ

38

तम आरॊप्य रथे राजन दण्डधारॊ जनाधिपम

अपॊवाह च संभ्रान्तॊ धृष्टद्युम्नस्य पश्यतः

39

कर्णस तु सात्यकिं जित्वा राजगृद्धी महाबलः

दरॊण हन्तारम उग्रेषुं ससाराभिमुखं रणे

40

तं पृष्ठतॊ ऽभययात तूर्णं शैनेयॊ वितुदञ शरैः

वारणं जघनॊपान्ते विषाणाभ्याम इव दविपः

41

स भारत महान आसीद यॊधानां सुमहात्मनाम

कर्ण पार्षतयॊर मध्ये तवदीयानां महारणः

42

न पाण्डवानां नास्माकं यॊधः कश्च चित पराङ्मुखः

परत्यदृश्यत यत कर्णः पाञ्चालांस तवरितॊ ययौ

43

तस्मिन कषणे नरश्रेष्ठ गजवाजिन रक्षयः

परादुरासीद उभयतॊ राजन मध्यं गते ऽहनि

44

पाञ्चालास तु महाराज तवरिता विजिगीषवः

सर्वतॊ ऽभयद्रवन कर्णं पतत्रिण इव दरुमम

45

तेषाम आधिरथिः करुद्धॊ यतमानान मनस्विनः

विचिन्वन्न एव बाणाग्रैः समासादयद अग्रतः

46

वयाघ्रकेतुं सुशर्माणं शङ्कुं चॊग्रं धनंजयम

शुक्लं च रॊचमानं च सिंहसेनं च दुर्जयम

47

ते वीरा रथवेगेन परिवव्रुर नरॊत्तरम

सृजन्तं सायकान करुद्धं कर्णम आहवशॊभिनम

48

युध्यमानांस तु ताञ शूरान मनुजेन्द्रः परतापवान

अष्टाभिर अष्टौ राधेयॊ नयहनन निशितैः शरैः

49

अथापरान महाराज सूतपुत्रः परतापवान

जघान बहुसाहस्रान यॊधान युद्धविशारदः

50

विष्णुं च विष्णुकर्माणं देवापिं भद्रम एव च

दण्डं च समरे राजंश चित्रं चित्रायुधं हरिम

51

सिंहकेतुं रॊचमानं शलभं च महारथम

निजघान सुसंक्रुद्धश चेदीनां च महारथान

52

तेषाम आददतः पराणान आसीद आधिरथेर वपुः

शॊणिताभ्युक्षिताङ्गस्य रुद्रस्येवॊर्जितं महत

53

तत्र भारत कर्णेन मातङ्गास ताडिताः शरैः

सर्वतॊ ऽभयद्रवन भीताः कुर्वन्तॊ महद आकुलम

54

निपेतुर उर्व्यां समरे कर्ण सायकपीडिताः

कुर्वन्तॊ विविधान नादान वज्रनुन्ना इवाचलाः

55

गजवाजिमनुष्यैश च निपतद्भिः समन्ततः

रथैश चावगतैर मार्गे पर्यस्तीर्यत मेदिनी

56

नैव भीष्मॊ न च दरॊणॊ नाप्य अन्ये युधि तावकाः

चक्रुः सम तादृशं कर्म यादृशं वै कृतं रणे

57

सूतपुत्रेण नागेषु रथेषु च हयेषु च

नरेषु च नरव्याघ्र कृतं सम कदनं महत

58

मृगमध्ये यथा सिंहॊ दृश्यते निर्भयश चरन

पाञ्चालानां तथा मध्ये कर्णॊ ऽचरद अभीतवत

59

यथा मृगगणांस तरस्तान सिंहॊ दरावयते दिशः

पाञ्चालानां रथव्रातान कर्णॊ दरावयते तथा

60

सिंहास्यं च यथा पराप्य न जीवन्ति मृगाः कव चित

तथा कर्णम अनुप्राप्य न जीवन्ति महारथाः

61

वैश्वानरं यथा दीप्तं दह्यन्ते पराप्य वै जनाः

कर्णाग्निना रणे तद्वद दग्धा भारत सृञ्जयाः

62

कर्णेन चेदिष्व एकेन पाञ्चालेषु च भारत

विश्राव्य नाम निहता बहवः शूर संमताः

63

मम चासीन मनुष्येन्द्र दृष्ट्वा कर्णस्य विक्रमम

नैकॊ ऽपय आधिरथेर जीवन पाञ्चाल्यॊ मॊक्ष्यते युधि

64

पाञ्चालान विधमन संख्ये सूतपुत्रः परतापवान

अभ्यधावत संक्रुद्धॊ धर्मपुत्रं युधिष्ठिरम

65

धृष्टद्युम्नश च राजानं दरौपदेयाश च मारिष

परिवव्रुर अमित्रघ्नं शतशश चापरे जनाः

66

शिखण्डी सहदेवश च नकुलॊ नाकुलिस तथा

जनमेजयः शिनेर नप्ता बहवश च परभद्रकाः

67

एते पुरॊगमा भूत्वा धृष्टद्युम्नस्य संयुगे

कर्णम अस्यन्तम इष्वस्त्रैर विचेरुर अमितौजसः

68

तांस तत्राधिरथिः संख्ये चेदिपाञ्चालपाण्डवान

एकॊ बहून अभ्यपतद गरुत्मन पान्नगान इव

69

भीमसेनस तु संक्रुद्धः कुरून मद्रान सकेकयान

एकः संख्ये महेष्वासॊ यॊधयन बह्व अशॊभत

70

तत्र मर्मसु भीमेन नाराचैस ताडिता गजाः

परपतन्तॊ हतारॊहाः कम्पयन्ति सम मेदिनीम

71

वाजिनश च हतारॊहाः पत्तयश च गतासवः

शेरते युधि निर्भिन्ना वमन्तॊ रुधिरं बहु

72

सहस्रशश च रथिनः पतिताः पतितायुधाः

अक्षताः समदृश्यन्त भीमाद भीता गतासवः

73

रथिभिर वाजिभिः सूतैः पत्तिभिश च तथा गजैः

भीमसेनशरच छिन्नैर आस्तीर्णा वसुधाभवत

74

तत सतम्भितम इवातिष्ठद भीमसेनबलार्दितम

दुर्यॊधन बलं राजन निरुत्साहं कृतव्रणम

75

निश्चेष्टं तुमुले दीनं बभौ तस्मिन महारणे

परसन्नसलिलः काले यथा सयात सागरॊ नृप

76

मन्युवीर्यबलॊपेतं बलात पर्यवरॊपितम

अभवत तव पुत्रस्य तत सैन्यम इषुभिस तदा

रुधिरौघपरिक्लिन्नं रुधिरार्द्रं बभूव ह

77

सूतपुत्रॊ रणे करुद्धः पाण्डवानाम अनीकिनीम

भीमसेनः कुरूंश चापि दरावयन बह्व अशॊभत

78

वर्तमाने तथा रौद्रे संग्रामे ऽदभुतदर्शने

निहत्य पृतना मध्ये संशप्तक गणान बहून

79

अर्जुनॊ जयतां शरेष्ठॊ वासुदेवम अथाब्रवीत

परभग्नं बलम एतद धि यॊत्स्यमानं जनार्दन

80

एते धावन्ति सगणाः संशप्तक महारथाः

अपारयन्तॊ मद्बाणान सिंहशब्दान मृगा इव

81

दीर्यते च महत सैन्यं सृञ्जयानां महारणे

हस्तिकक्ष्यॊ हय असौ कृष्ण केतुः कर्णस्य धीमतः

दृश्यते राजसैन्यस्य मध्ये विचरतॊ मुहुः

82

न च कर्णं रणे शक्ता जेतुम अन्ये महारथाः

जानीते हि भवान कर्णं वीर्यवन्तं पराक्रमे

83

तत्र याहि यतः कर्णॊ दरावयत्य एष नॊ बलम

84

वर्जयित्वा रणे याहि सूतपुत्रं महारथम

शरमॊ मा बाधते कृष्ण यथा वा तव रॊचते

85

एतच छरुत्वा महाराज गॊविन्दः परहसन्न इव

अब्रवीद अर्जुनं तूर्णं कौरवाञ जहि पाण्डव

86

ततस तव महत सैन्यं गॊविन्द परेरिता हयाः

हंसवर्णाः परविविशुर वहन्तः कृष्ण पाण्डवौ

87

केशव परहितैर अश्वैः शवेतैः काञ्चनभूषणैः

परविशद्भिस तव बलं चतुर्दिशम अभिद्यत

88

तौ विदार्य महासेना परविष्टौ केशवार्जुनौ

करुद्धौ संरम्भरक्ताक्षौ वयभ्राजेतां महाद्युती

89

युद्धशौण्डौ समाहूताव अरिभिस तौ रणाध्वरम

यज्वभिर विधिनाहूतौ मखे देवाव इवाश्विनौ

90

करुद्धौ तौ तु नरव्याघ्रौ वेगवन्तौल बभूवतुः

तलशब्देन रुषितौ यथा नागौ महाहवे

91

विगाहन स रथानीकम अश्वसंघांश च फल्गुनः

वयचरत पृतना मध्ये पाशहस्त इवान्तकः

92

तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत

संशप्तक गणान भूयः पुत्रस ते समचॊदयत

93

ततॊ रथसहस्रेण दविरदानां तरिभिः शतैः

चतुर्दशसहस्रैश च तुरगाणां महाहवे

94

दवाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम

शूराणां नाम लब्धानां विदितानां समन्ततः

अभ्यवर्तन्त तौ वीरौ छादयन्तॊ महारथाः

95

स छाद्यमानः समरे शरैः परबलार्दनः

दर्शयन रौद्रम आत्मानं पाशहस्त इवान्तकः

निघ्नन संशप्तकान पार्थः परेक्षणीयतरॊ ऽभवत

96

ततॊ विद्युत्प्रभैर बाणैः कार्तस्वरविभूषितैः

निरन्तरम इवाकाशम आसीन नुन्नैः किरीटिना

97

किरीटिभुजनिर्मुक्तैः संपतद्भिर महाशरैः

समाच्छन्नं बभौ सर्वं काद्रवेयैर इव परभॊ

98

रुक्मपुङ्खान परसन्नाग्राञ शरान संनतपर्वणः

अदर्शयद अमेयात्मा दिक्षु सर्वासु पाण्डवः

99

हत्वा दशसहस्राणि पार्थिवानां महारथ

संशप्तकानां कौन्तेयः परपक्षं तवरितॊ ऽभययात

100

परपक्षं स समासाद्य पार्थः काम्बॊजरक्षितम

परममाथ बलाद बाणैर दानवान इव वासवः

101

परचिच्छेदाशु भल्लैश च दविषताम आततायिनाम

शस्त्रपाणींस तथा बाहूंस तथापि च शिरांस्य उत

102

अङ्गाङ्गावयवैश छिन्नैर वयायुधास ते ऽपतन कषितौ

विष्वग वाताभिसंभग्ना बहुशाखा इव दरुमाः

103

हस्त्यश्वरथपत्तीनां वरातान निघ्नन्तम अर्जुनम

सुदक्षिणाद अवरजः शरवृष्ट्याभ्यवीवृषत

104

अस्यास्यतॊ ऽरधचन्द्राभ्यां स बाहू परिघॊपमौ

पूर्णचन्द्राभवक्त्रं च कषुरेणाभ्यहनच छिरः

105

स पपात ततॊ वाहात सवलॊहित परिस्रवः

मनःशिला गिरेः शृङ्गं वज्रेणेवावदारितम

106

सुदक्षिणाद अवरजं काम्बॊजं ददृशुर हतम

परांशुं कमलपत्राक्षम अत्यर्थं परियदर्शनम

काञ्चनस्तम्भसंकाशं भिन्नं हेमगिरिं यथा

107

ततॊ ऽभवत पुनर युद्धं घॊरम अद्भुतदर्शनम

नानावस्थाश च यॊधानां बभूवुस तत्र युध्यताम

108

एतेष्व आवर्जितैर अश्वैः काम्बॊजैर यवनैः शकैः

शॊणिताक्तैस तदा रक्तं सर्वम आसीद विशां पते

109

रथै रथाश्वसूतैश च हतारॊहैश च वाजिभिः

दविरदैश च हतारॊहैर महामात्रैर हतद्विपैः

अन्यॊन्येन महाराज कृतॊ घॊरॊ जनक्षयः

110

तस्मिन परपक्षे पक्षे च वध्यमाने महात्मना

अर्जुनं जयतां शरेष्ठं तवरितॊ दरौणिर आययौ

111

विधुन्वानॊ महच चापं कार्तस्वरविभूषितम

आददानः शरान घॊरान सवा रश्मीन इव भास्करः

112

तैः पतद्भिर महाराज दरौणिमुक्तैः समन्ततः

संछादितौ रथस्थौ ताव उभौ कृष्ण धनंजयौ

113

ततः शरशतैस तीक्ष्णैर भारद्वाजः परतावपान

निश्चेष्टौ ताव उभौ चक्रे युद्धे माधव पाण्डवौ

114

हाहाकृतम अभूत सर्वं जङ्गमं सथावरं तथा

चराचरस्य गॊप्तारौ दृष्ट्वा संछादितौ शरैः

115

सिद्धचारणसंघाश च संपेतुर वै समन्ततः

चिन्तयन्तॊ भवेद अद्य लॊकानां सवस्त्य अपीत्य अह

116

न मया तादृशॊ राजन दृष्टपूर्वः पराक्रमः

संजज्ञे यादृशॊ दरौणेः कृष्णौ संछादयिष्यतः

117

दरौणेस तु धनुषः शब्दम अहितत्रासनं रणे

अश्रौषं बहुशॊ राजन सिंहस्य नदतॊ यथा

118

जया चास्य चरतॊ युद्धे सव्यदक्षिणम अस्यतः

विद्युद अम्बुदमध्यस्था भराजमानेव साभवत

119

स तथा कषिप्रकारी च दृढहस्तश च पाण्डवः

संमॊहं परमं गत्वा परैक्षत दरॊणजं ततः

120

स विक्रमं हृतं मेने आत्मानः सुमहात्मना

तथास्य समरे राजन वपुर आसीत सुदुर्दृशम

121

दरौणिपाण्डवयॊर एवं वतमाने महारणे

वर्धमाने च राजेन्द्र दरॊणपुत्रे महाबले

हीयमाने च कौन्तेये कृष्णं रॊषः समभ्ययात

122

सरॊषान निःश्वसन राजन निर्दहन्न इव चक्षुषा

दरौणिं हय अपश्यत संग्रामे फल्गुनं च मुहुर मुहुः

123

ततः करुद्धॊ ऽबरवीत कृष्णः पार्थं सप्रणयं तदा

अत्यद्भुतम इदं पार्थ तव पश्यामि संयुगे

अतिशेते हि यत्र तवा दरॊणपुत्रॊ ऽदय भारत

124

कच चित ते गाण्डिवं हस्ते रथे तिष्ठसि चार्जुन

कच चित कुशलिनौ बाहू कच चिद वीर्यं तद एव ते

125

एवम उक्तस तु कृष्णेन कषिप्त्वा भल्लांश चतुर्दश

तवरमाणस तवरा काले दरौणेर धनुर अथाच्छिनत

धवजं छत्रं पताकां च रथां शक्तिं गदां तथा

126

जत्रु देशे च सुभृशं वत्सदन्तैर अताडयत

स पूर्च्छां परमां गत्वा धवजयष्टिं समाश्रितः

127

तं विसंज्ञं महाराज किरीटिभयपीडितम

अपॊवाह रणात सूतॊ रक्षमाणॊ धनंजयात

128

एतस्मिन्न एव काले तु विजयः शत्रुतापनः

नयवधीत तावकं सैन्यं शतशॊ ऽथ सहस्रशः

पश्यतस तव पुत्रस्य तस्य वीरस्य भारत

129

एवम एष कषयॊ वृत्तस तावकानां परैः सह

करूरॊ विशसनॊ घॊरॊ राजन दुर्मन्त्रिते तव

130

संशप्तकांश च कौन्तेयः कुरूंश चापि वृकॊदरः

वसुषेणं च पाञ्चालः कृत्स्नेन वयधमद रणे

1

[s]

bhīmasenaṃ sapāñcālyaṃ cedikekayasaṃvṛtam

vaikartanaḥ svayaṃ ruddhvā varayām āsa sāyakai

2

tatas tu cedikārūṣān sṛñjayāṃś ca mahārathān

karṇo jaghāna saṃkruddho bhīmasenasya paśyata

3

bhīmasenas tataḥ karṇaṃ vihāya rathasattamam

prayayau kauravaṃ sainyaṃ kakṣam agnir iva jvalan

4

sūtaputro 'pi samare pāñcālān kekayāṃs tathā

sṛñjayāṃś ca maheṣvāsān nijaghāna sahasraśa

5

saṃśaptakeṣu pārthāś ca kauraveṣu vṛkodaraḥ

pāñcāleṣu tathā karṇaḥ kṣayaṃ cakrūr mahārathāḥ

6

te kṣatriyā dahyamānās tribhis taiḥ pāvakopamaiḥ

jagmur vināśaṃ samare rājan durmantrite tava

7

tato duryodhanaḥ kruddho nakulaṃ navabhiḥ śaraiḥ

vivyādha bharataśreṣṭha caturaś cāsya vājina

8

tataḥ punar ameyātmā tava putro janādhipaḥ

kṣureṇa sahadevasya dhvajaṃ ciccheda kāñcanam

9

nakulas tu tataḥ kruddhas tava putraṃ trisaptabhiḥ

jaghāna samare rājan sahadevaś ca pañcabhi

10

tāv ubhau bharataśreṣṭhau śreṣṭhau sarvadhanuṣmatām

vivyādhorasi saṃkruddhaḥ pañcabhiḥ pañcabhiḥ śarai

11

tato 'parābhyāṃ bhallābhyāṃ dhanuṣī samakṛntata

yamayoḥ prahasan rājan vivyādhaiva ca saptabhi

12

tāv anye dhanuṣī śreṣṭhe śakracāpanibhe śubhe

pragṛhya rejatuḥ śūrau devaputrasamau yudhi

13

tatas tau rabhasau yuddhe bhrātarau bhrātaraṃ nṛpa

śarair vavarṣatur ghorair mahāmeghau yathācalam

14

tataḥ kruddho mahārāja tava putro mahārathaḥ

pāṇḍuputrau maheṣvāsau vārayām āsa patribhi

15

dhanurmaṇḍalam evāsya dṛśyate yudhi bhārata

sāyakāś caiva dṛśyante niścarantaḥ samantata

16

tasya sāyakasaṃchannau cakāśetāṃ ca pāṇḍavau

meghac channau yathā vyomni candrasūryau hataprabhau

17

te tu bāṇā mahārāja hemapuṅkhāḥ śilāśitāḥ

chādayan diśaḥ sarvāḥ sūryasyevāṃśavas tadā

18

bāṇabhūte tatas tasmin saṃchanne ca nabhastale

yamābhyāṃ dadṛśe rūpaṃ kālāntakayamopamam

19

parākramaṃ tu taṃ dṛṣṭvā tava sūnor mahārathāḥ

mṛtyor upāntikaṃ prāptau mādrīputrau sma menire

20

tataḥ senāpatī rājan pāṇḍavasya mahātmanaḥ

pārṣataḥ prayayau tatra yatra rājā suyodhana

21

mādrīputrau tataḥ śūrau vyatikramya mahārathau

dhṛṣṭadyumnas tava sutaṃ tāḍayām āsa sāyakai

22

tam avidhyad ameyātmā tava putro 'tyamarṣaṇaḥ

pāñcālyaṃ pañcaviṃśatyā prahasya puruṣarṣabha

23

tataḥ punar ameyātmā putras te pṛthivīpate

viddhvā nanāda pāñcālyaṃ ṣaṣṭyā pañcabhir eva ca

24

athāsya saśaraṃ cāpaṃ hastāvāpaṃ ca māriṣa

kṣurapreṇa sutīkṣṇena rājā ciccheda saṃyuge

25

tad apāsya dhanuś chinnaṃ pāñcālyaḥ śakra karśanaḥ

anyad ādatta vegena dhanur bhārasahaṃ navam

26

prajvalann iva vegena saṃrambhād rudhirekṣaṇaḥ

aśobhata maheṣvāso dhṛṣṭadyumnaḥ kṛtavraṇa

27

sa pañcadaśa nārācāñ śvasataḥ pannagān iva

jighāṃsur bharataśreṣṭhaṃ dhṛṣṭadyumno vyavāsṛjat

28

te varma hemavikṛtaṃ bhittvā rājñaḥ śilāśitāḥ

viviśur vasudhāṃ vegāt kaṅkabarhiṇa vāsasa

29

so 'tividdho mahārāja putras te 'tivyarājata

vasante puṣpaśabalaḥ sapuṣpa iva kiṃśuka

30

sa chinnavarmā nārācaiḥ prahārair jarjaracchaviḥ

dhṛṣṭadyumnasya bhallena kruddhaś ciccheda kārmukam

31

athainaṃ chinnadhanvānaṃ tvaramāṇo mahīpatiḥ

sāyakair daśabhī rājan bhruvor madhye samārdayat

32

tasya te 'śobhayan vaktraṃ karmāra parimārjitāḥ

praphullaṃ campakaṃ yadvad bhramarā madhu lipsava

33

tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahāmanāḥ

anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa

34

tato duryodhanasyāśvān hatvā sūtaṃ ca pañcabhiḥ

dhanuś ciccheda bhallena jātarūpapariṣkṛtam

35

rathaṃ sopaskaraṃ chatraṃ śaktiṃ khaḍgaṃ gadāṃ dhvajam

bhallaiś ciccheda navabhiḥ putrasya tava pārṣata

36

tapanīyāṅgadaṃ citraṃ nāgaṃ maṇimayaṃ śubham

dhvajaṃ kurupateś chinnaṃ dadṛśuḥ sarvapārthivāḥ

37

duryodhanaṃ tu virathaṃ chinnasarvāyudhaṃ raṇe

bhrātaraḥ paryarakṣanta sodaryā bharatarṣabha

38

tam āropya rathe rājan daṇḍadhāro janādhipam

apovāha ca saṃbhrānto dhṛṣṭadyumnasya paśyata

39

karṇas tu sātyakiṃ jitvā rājagṛddhī mahābalaḥ

droṇa hantāram ugreṣuṃ sasārābhimukhaṃ raṇe

40

taṃ pṛṣṭhato 'bhyayāt tūrṇaṃ śaineyo vitudañ śaraiḥ

vāraṇaṃ jaghanopānte viṣāṇābhyām iva dvipa

41

sa bhārata mahān āsīd yodhānāṃ sumahātmanām

karṇa pārṣatayor madhye tvadīyānāṃ mahāraṇa

42

na pāṇḍavānāṃ nāsmākaṃ yodhaḥ kaśc cit parāṅmukhaḥ

pratyadṛśyata yat karṇaḥ pāñcālāṃs tvarito yayau

43

tasmin kṣaṇe naraśreṣṭha gajavājina rakṣayaḥ

prādurāsīd ubhayato rājan madhyaṃ gate 'hani

44

pāñcālās tu mahārāja tvaritā vijigīṣavaḥ

sarvato 'bhyadravan karṇaṃ patatriṇa iva drumam

45

teṣām ādhirathiḥ kruddho yatamānān manasvinaḥ

vicinvann eva bāṇāgraiḥ samāsādayad agrata

46

vyāghraketuṃ suśarmāṇaṃ śaṅkuṃ cograṃ dhanaṃjayam

śuklaṃ ca rocamānaṃ ca siṃhasenaṃ ca durjayam

47

te vīrā rathavegena parivavrur narottaram

sṛjantaṃ sāyakān kruddhaṃ karṇam āhavaśobhinam

48

yudhyamānāṃs tu tāñ śūrān manujendraḥ pratāpavān

aṣṭābhir aṣṭau rādheyo nyahanan niśitaiḥ śarai

49

athāparān mahārāja sūtaputraḥ pratāpavān

jaghāna bahusāhasrān yodhān yuddhaviśārada

50

viṣṇuṃ ca viṣṇukarmāṇaṃ devāpiṃ bhadram eva ca

daṇḍaṃ ca samare rājaṃś citraṃ citrāyudhaṃ harim

51

siṃhaketuṃ rocamānaṃ śalabhaṃ ca mahāratham

nijaghāna susaṃkruddhaś cedīnāṃ ca mahārathān

52

teṣām ādadataḥ prāṇān āsīd ādhirather vapuḥ

śoṇitābhyukṣitāṅgasya rudrasyevorjitaṃ mahat

53

tatra bhārata karṇena mātaṅgās tāḍitāḥ śaraiḥ

sarvato 'bhyadravan bhītāḥ kurvanto mahad ākulam

54

nipetur urvyāṃ samare karṇa sāyakapīḍitāḥ

kurvanto vividhān nādān vajranunnā ivācalāḥ

55

gajavājimanuṣyaiś ca nipatadbhiḥ samantataḥ

rathaiś cāvagatair mārge paryastīryata medinī

56

naiva bhīṣmo na ca droṇo nāpy anye yudhi tāvakāḥ

cakruḥ sma tādṛśaṃ karma yādṛśaṃ vai kṛtaṃ raṇe

57

sūtaputreṇa nāgeṣu ratheṣu ca hayeṣu ca

nareṣu ca naravyāghra kṛtaṃ sma kadanaṃ mahat

58

mṛgamadhye yathā siṃho dṛśyate nirbhayaś caran

pāñcālānāṃ tathā madhye karṇo 'carad abhītavat

59

yathā mṛgagaṇāṃs trastān siṃho drāvayate diśaḥ

pāñcālānāṃ rathavrātān karṇo drāvayate tathā

60

siṃhāsyaṃ ca yathā prāpya na jīvanti mṛgāḥ kva cit

tathā karṇam anuprāpya na jīvanti mahārathāḥ

61

vaiśvānaraṃ yathā dīptaṃ dahyante prāpya vai janāḥ

karṇāgninā raṇe tadvad dagdhā bhārata sṛñjayāḥ

62

karṇena cediṣv ekena pāñcāleṣu ca bhārata

viśrāvya nāma nihatā bahavaḥ śūra saṃmatāḥ

63

mama cāsīn manuṣyendra dṛṣṭvā karṇasya vikramam

naiko 'py ādhirather jīvan pāñcālyo mokṣyate yudhi

64

pāñcālān vidhaman saṃkhye sūtaputraḥ pratāpavān

abhyadhāvata saṃkruddho dharmaputraṃ yudhiṣṭhiram

65

dhṛṣṭadyumnaś ca rājānaṃ draupadeyāś ca māriṣa

parivavrur amitraghnaṃ śataśaś cāpare janāḥ

66

ikhaṇḍī sahadevaś ca nakulo nākulis tathā

janamejayaḥ śiner naptā bahavaś ca prabhadrakāḥ

67

ete purogamā bhūtvā dhṛṣṭadyumnasya saṃyuge

karṇam asyantam iṣvastrair vicerur amitaujasa

68

tāṃs tatrādhirathiḥ saṃkhye cedipāñcālapāṇḍavān

eko bahūn abhyapatad garutman pānnagān iva

69

bhīmasenas tu saṃkruddhaḥ kurūn madrān sakekayān

ekaḥ saṃkhye maheṣvāso yodhayan bahv aśobhata

70

tatra marmasu bhīmena nārācais tāḍitā gajāḥ

prapatanto hatārohāḥ kampayanti sma medinīm

71

vājinaś ca hatārohāḥ pattayaś ca gatāsavaḥ

śerate yudhi nirbhinnā vamanto rudhiraṃ bahu

72

sahasraśaś ca rathinaḥ patitāḥ patitāyudhāḥ

akṣatāḥ samadṛśyanta bhīmād bhītā gatāsava

73

rathibhir vājibhiḥ sūtaiḥ pattibhiś ca tathā gajaiḥ

bhīmasenaśarac chinnair āstīrṇā vasudhābhavat

74

tat stambhitam ivātiṣṭhad bhīmasenabalārditam

duryodhana balaṃ rājan nirutsāhaṃ kṛtavraṇam

75

niśceṣṭaṃ tumule dīnaṃ babhau tasmin mahāraṇe

prasannasalilaḥ kāle yathā syāt sāgaro nṛpa

76

manyuvīryabalopetaṃ balāt paryavaropitam

abhavat tava putrasya tat sainyam iṣubhis tadā

rudhiraughapariklinnaṃ rudhirārdraṃ babhūva ha

77

sūtaputro raṇe kruddhaḥ pāṇḍavānām anīkinīm

bhīmasenaḥ kurūṃś cāpi drāvayan bahv aśobhata

78

vartamāne tathā raudre saṃgrāme 'dbhutadarśane

nihatya pṛtanā madhye saṃśaptaka gaṇān bahūn

79

arjuno jayatāṃ śreṣṭho vāsudevam athābravīt

prabhagnaṃ balam etad dhi yotsyamānaṃ janārdana

80

ete dhāvanti sagaṇāḥ saṃśaptaka mahārathāḥ

apārayanto madbāṇān siṃhaśabdān mṛgā iva

81

dīryate ca mahat sainyaṃ sṛñjayānāṃ mahāraṇe

hastikakṣyo hy asau kṛṣṇa ketuḥ karṇasya dhīmataḥ

dṛśyate rājasainyasya madhye vicarato muhu

82

na ca karṇaṃ raṇe śaktā jetum anye mahārathāḥ

jānīte hi bhavān karṇaṃ vīryavantaṃ parākrame

83

tatra yāhi yataḥ karṇo drāvayaty eṣa no balam

84

varjayitvā raṇe yāhi sūtaputraṃ mahāratham

śramo mā bādhate kṛṣṇa yathā vā tava rocate

85

etac chrutvā mahārāja govindaḥ prahasann iva

abravīd arjunaṃ tūrṇaṃ kauravāñ jahi pāṇḍava

86

tatas tava mahat sainyaṃ govinda preritā hayāḥ

haṃsavarṇāḥ praviviśur vahantaḥ kṛṣṇa pāṇḍavau

87

keśava prahitair aśvaiḥ śvetaiḥ kāñcanabhūṣaṇaiḥ

praviśadbhis tava balaṃ caturdiśam abhidyata

88

tau vidārya mahāsenā praviṣṭau keśavārjunau

kruddhau saṃrambharaktākṣau vyabhrājetāṃ mahādyutī

89

yuddhaśauṇḍau samāhūtāv aribhis tau raṇādhvaram

yajvabhir vidhināhūtau makhe devāv ivāśvinau

90

kruddhau tau tu naravyāghrau vegavantaul babhūvatuḥ

talaśabdena ruṣitau yathā nāgau mahāhave

91

vigāhan sa rathānīkam aśvasaṃghāṃś ca phalgunaḥ

vyacarat pṛtanā madhye pāśahasta ivāntaka

92

taṃ dṛṣṭvā yudhi vikrāntaṃ senāyāṃ tava bhārata

saṃśaptaka gaṇān bhūyaḥ putras te samacodayat

93

tato rathasahasreṇa dviradānāṃ tribhiḥ śataiḥ

caturdaśasahasraiś ca turagāṇāṃ mahāhave

94

dvābhyāṃ śatasahasrābhyāṃ padātīnāṃ ca dhanvinām

śūrāṇāṃ nāma labdhānāṃ viditānāṃ samantataḥ

abhyavartanta tau vīrau chādayanto mahārathāḥ

95

sa chādyamānaḥ samare śaraiḥ parabalārdanaḥ

darśayan raudram ātmānaṃ pāśahasta ivāntakaḥ

nighnan saṃśaptakān pārthaḥ prekṣaṇīyataro 'bhavat

96

tato vidyutprabhair bāṇaiḥ kārtasvaravibhūṣitaiḥ

nirantaram ivākāśam āsīn nunnaiḥ kirīṭinā

97

kirīṭibhujanirmuktaiḥ saṃpatadbhir mahāśaraiḥ

samācchannaṃ babhau sarvaṃ kādraveyair iva prabho

98

rukmapuṅkhān prasannāgrāñ śarān saṃnataparvaṇaḥ

adarśayad ameyātmā dikṣu sarvāsu pāṇḍava

99

hatvā daśasahasrāṇi pārthivānāṃ mahāratha

saṃśaptakānāṃ kaunteyaḥ prapakṣaṃ tvarito 'bhyayāt

100

prapakṣaṃ sa samāsādya pārthaḥ kāmbojarakṣitam

pramamātha balād bāṇair dānavān iva vāsava

101

pracicchedāśu bhallaiś ca dviṣatām ātatāyinām

śastrapāṇīṃs tathā bāhūṃs tathāpi ca śirāṃsy uta

102

aṅgāṅgāvayavaiś chinnair vyāyudhās te 'patan kṣitau

viṣvag vātābhisaṃbhagnā bahuśākhā iva drumāḥ

103

hastyaśvarathapattīnāṃ vrātān nighnantam arjunam

sudakṣiṇād avarajaḥ śaravṛṣṭyābhyavīvṛṣat

104

asyāsyato 'rdhacandrābhyāṃ sa bāhū parighopamau

pūrṇacandrābhavaktraṃ ca kṣureṇābhyahanac chira

105

sa papāta tato vāhāt svalohita parisravaḥ

manaḥśilā gireḥ śṛgaṃ vajreṇevāvadāritam

106

sudakṣiṇād avarajaṃ kāmbojaṃ dadṛśur hatam

prāṃśuṃ kamalapatrākṣam atyarthaṃ priyadarśanam

kāñcanastambhasaṃkāśaṃ bhinnaṃ hemagiriṃ yathā

107

tato 'bhavat punar yuddhaṃ ghoram adbhutadarśanam

nānāvasthāś ca yodhānāṃ babhūvus tatra yudhyatām

108

eteṣv āvarjitair aśvaiḥ kāmbojair yavanaiḥ śakaiḥ

śoṇitāktais tadā raktaṃ sarvam āsīd viśāṃ pate

109

rathai rathāśvasūtaiś ca hatārohaiś ca vājibhiḥ

dviradaiś ca hatārohair mahāmātrair hatadvipaiḥ

anyonyena mahārāja kṛto ghoro janakṣaya

110

tasmin prapakṣe pakṣe ca vadhyamāne mahātmanā

arjunaṃ jayatāṃ śreṣṭhaṃ tvarito drauṇir āyayau

111

vidhunvāno mahac cāpaṃ kārtasvaravibhūṣitam

ādadānaḥ śarān ghorān svā raśmīn iva bhāskara

112

taiḥ patadbhir mahārāja drauṇimuktaiḥ samantataḥ

saṃchāditau rathasthau tāv ubhau kṛṣṇa dhanaṃjayau

113

tataḥ śaraśatais tīkṣṇair bhāradvājaḥ pratāvapān

niśceṣṭau tāv ubhau cakre yuddhe mādhava pāṇḍavau

114

hāhākṛtam abhūt sarvaṃ jaṅgamaṃ sthāvaraṃ tathā

carācarasya goptārau dṛṣṭvā saṃchāditau śarai

115

siddhacāraṇasaṃghāś ca saṃpetur vai samantataḥ

cintayanto bhaved adya lokānāṃ svasty apīty aha

116

na mayā tādṛśo rājan dṛṣṭapūrvaḥ parākramaḥ

saṃjajñe yādṛśo drauṇeḥ kṛṣṇau saṃchādayiṣyata

117

drauṇes tu dhanuṣaḥ śabdam ahitatrāsanaṃ raṇe

aśrauṣaṃ bahuśo rājan siṃhasya nadato yathā

118

jyā cāsya carato yuddhe savyadakṣiṇam asyataḥ

vidyud ambudamadhyasthā bhrājamāneva sābhavat

119

sa tathā kṣiprakārī ca dṛḍhahastaś ca pāṇḍavaḥ

saṃmohaṃ paramaṃ gatvā praikṣata droṇajaṃ tata

120

sa vikramaṃ hṛtaṃ mene ātmānaḥ sumahātmanā

tathāsya samare rājan vapur āsīt sudurdṛśam

121

drauṇipāṇḍavayor evaṃ vatamāne mahāraṇe

vardhamāne ca rājendra droṇaputre mahābale

hīyamāne ca kaunteye kṛṣṇaṃ roṣaḥ samabhyayāt

122

saroṣān niḥśvasan rājan nirdahann iva cakṣuṣā

drauṇiṃ hy apaśyat saṃgrāme phalgunaṃ ca muhur muhu

123

tataḥ kruddho 'bravīt kṛṣṇaḥ pārthaṃ sapraṇayaṃ tadā

atyadbhutam idaṃ pārtha tava paśyāmi saṃyuge

atiśete hi yatra tvā droṇaputro 'dya bhārata

124

kac cit te gāṇḍivaṃ haste rathe tiṣṭhasi cārjuna

kac cit kuśalinau bāhū kac cid vīryaṃ tad eva te

125

evam uktas tu kṛṣṇena kṣiptvā bhallāṃś caturdaśa

tvaramāṇas tvarā kāle drauṇer dhanur athācchinat

dhvajaṃ chatraṃ patākāṃ ca rathāṃ śaktiṃ gadāṃ tathā

126

jatru deśe ca subhṛśaṃ vatsadantair atāḍayat

sa pūrcchāṃ paramāṃ gatvā dhvajayaṣṭiṃ samāśrita

127

taṃ visaṃjñaṃ mahārāja kirīṭibhayapīḍitam

apovāha raṇāt sūto rakṣamāṇo dhanaṃjayāt

128

etasminn eva kāle tu vijayaḥ śatrutāpanaḥ

nyavadhīt tāvakaṃ sainyaṃ śataśo 'tha sahasraśaḥ

paśyatas tava putrasya tasya vīrasya bhārata

129

evam eṣa kṣayo vṛttas tāvakānāṃ paraiḥ saha

krūro viśasano ghoro rājan durmantrite tava

130

saṃśaptakāṃś ca kaunteyaḥ kurūṃś cāpi vṛkodaraḥ

vasuṣeṇaṃ ca pāñcālaḥ kṛtsnena vyadhamad raṇe
mahabharata anushashan parva chapter 88| mahabharata anushashan parva chapter 88
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 40