Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 50

Book 8. Chapter 50

The Mahabharata In Sanskrit


Book 8

Chapter 50

1

[स]

इति सम कृष्ण वचनात परत्युच्चार्य युधिष्ठिरम

बभूव विमनाः पार्थः किं चित कृत्वेव पातकम

2

ततॊ ऽबरवीद वासुदेवः परहसन्न इव पाण्डवम

कथं नाम भवेद एतद यदि तवं पार्थ धर्मजम

असिना तीक्ष्णधारेण हन्या धर्मे वयवस्थितम

3

तवम इत्य उक्त्वैव राजानम एवं कश्मलम आविशः

हत्वा तु नृपतिं पार्थ अकरिष्यः किम उत्तरम

एवं सुदुर्विदॊ धर्मॊ मन्दप्रज्ञैर विशेषतः

4

स भवान धर्मभीरुत्वाद धरुवम ऐष्यान महत तपः

नरकं घॊररूपं च भरातुर जयेष्ठस्य वै वधात

5

स तवं धर्मभृतां शरेष्ठं राजानं धर्मसंहितम

परसादय कुरुश्रेष्ठम एतद अत्र मतं मम

6

परसाद्य भक्त्या राजानं परीतं चैव युधिष्ठिरम

परयामस तवरिता यॊद्धुं सूतपुत्र रथं परथि

7

हत्वा सुदुर्जयं कर्णं तवम अद्य निशितैः शरैः

विपुलां परीतिम आधत्स्व धर्मपुत्रस्य मानद

8

एतद अत्र महाबाहॊ पराप्तकालं मतं मम

एवं कृते कृतं चैव तव कार्यभविष्यति

9

ततॊ ऽरजुनॊ महाराज लज्जया वै समन्वितः

धर्मराजस्य चरणौ परपेदे शिरसानघ

10

उवाच भरतश्रेष्ठ परसीदेति पुनः पुनः

कषमस्व राजन यत परॊक्तं धर्मकामेन भीरुणा

11

पादयॊः पतितं दृष्ट्वा धर्मराजॊ युधिष्ठिरः

धनंजयम अमित्रघ्नं रुदन्तं भरतर्षभ

12

उत्थाप्य भरातरं राजा धर्मराजॊ धनंजयम

समाश्लिष्य च सस्नेहं पररुरॊद महीपतिः

13

रुदित्वा तु चिरं कालं भरातरौ सुमहाद्युती

कृतशौचौ नरव्याघ्रौ परीतिमन्तौ बभूवतुः

14

तत आश्लिष्य स परेम्णा मूर्ध्नि चाग्राय पाण्डवम

परीत्या परमया युक्तः परस्मयंश चाब्रवीज जयम

15

कर्णेन मे महाबाहॊ सर्वसैन्यस्य पश्यतः

कवचं च धवजश चैव धनुः शक्तिर हया गदा

शरैः कृत्ता महेष्वास यतमानस्य संयुगे

16

सॊ ऽहं जञात्वा रणे तस्य कर्म दृष्ट्वा च फल्गुन

वयवसीदामि दुःखेन न च मे जीवितं परियम

17

तम अद्य यदि वै वीर न हनिष्यसि सूतजम

पराणान एव परित्यक्ष्ये जीवितार्थॊ हि कॊ मम

18

एवम उक्तः परत्युवाच विजयॊ भरतर्षभ

सत्येन ते शपे राजन परसादेन तवैव च

भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते

19

यथाद्य समरे कर्णं हनिष्यामि हतॊ ऽथ वा

महीतले पतिष्यामि सत्येनायुधम आलभे

20

एवम आभाष्य राजानम अब्रवीन माधवं वचः

अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः

तद अनुध्याहि भद्रं ते वधं तस्य दुरात्मनः

21

एवम उक्तॊ ऽबरवीत पार्थं केशवॊ राजसत्तम

शक्तॊ ऽसमि भरतश्रेष्ठ यत्नं कर्तुं यथाबलम

22

एवं चापि हि मे कामॊ नित्यम एव महारथ

कथं भवान रणे कर्णं निहन्याद इति मे मतिः

23

भूयश चॊवाच मतिमान माधवॊ धर्मनन्दनम

युधिष्ठिरेमं बीभत्सुं तवं सान्त्वयितुम अर्हसि

अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः

24

शरुत्वा हय अयम अहं चैव तवां कर्ण शरपीडितम

परवृत्तिं जञातुम आयाताव इह पाण्डवनन्दन

25

दिष्ट्यासि राजन निरुजॊ दिष्ट्या न गरहणं गतः

परिसान्त्वय बीभत्सुं जयम आशाधि चानघ

26

[य]

एह्य एहि पार्थ बीभत्सॊ मां परिष्वज पाण्डव

वक्तव्यम उक्तॊ ऽसम्य अहितं तवया कषान्तं च तन मया

27

अहं तवाम अनुजानामि जहि कर्णं धनंजय

मन्युं च मा कृथाः पार्थ यन मयॊक्तॊ ऽसि दारुणम

28

[स]

ततॊ धनंजयॊ राजञ शिरसा परणतस तदा

पादौ जग्राह पाणिभ्यां भरातुर जयेष्ठस्य मारिष

29

समुत्थाप्य ततॊ राजा परिष्वज्य च पीडितम

मूर्ध्न्य उपाघ्राय चैवैनम इदं पुनर उवाच ह

30

धनंजय महाबाहॊ मानितॊ ऽसमि दृढं तवया

माहात्म्यं विजयं चैव भूयः पराप्नुहि शाश्वतम

31

[अर्ज]

अद्य तं पापकर्माणं सानुबन्धं रणे शरैः

नयाम्य अन्तं समासाद्य राधेयं बलगर्वितम

32

येन तवं पीडितॊ बाणैर दृढम आयम्य कार्मुकम

तस्याद्य कर्मणः कर्णः फलं पराप्स्यति दारुणम

33

अद्य तवाम अहम एष्यामि कर्णं हत्वा महीपते

सभाजयितुम आक्रन्दाद इति सत्यं बरवीमि ते

34

नाहत्वा विनिवर्ते ऽहं कर्णम अद्य रणाजिरात

इति सत्येन ते पादौ सपृशामि जगतीपते

35

[स]

परसाद्य धर्मराजानं परहृष्टेनान्तरात्मना

पार्थः परॊवाच गॊविन्दं सूतपुत्र वधॊद्यतः

36

कल्प्यतां च रथॊ भूयॊ युज्यन्तां च हयॊत्तमाः

आयुधानि च सर्वाणि सज्ज्यन्तां वै महारथे

37

उपावृत्ताश च तुरगाः शिक्षिताश चाश्वसादिनः

रथॊपकरणैः सर्वैर उपायान्तु तवरान्विताः

38

एवम उक्ते महाराज फल्गुनेन महात्मना

उवाच दारुकं कृष्णः कुरु सर्वं यथाब्रवीत

अर्जुनॊ भरतश्रेष्ठः शरेष्ठः सर्वधनुष्मताम

39

आज्ञप्तस तव अथ कृष्णेन दारुकॊ राजसत्तम

यॊजयाम आस स रथं वैयाघ्रं शत्रुतापनम

40

युक्तं तु रथम आस्थाय दारुकेण महात्मना

आपृच्छ्य धर्मराजानं बराह्मणान सवस्ति वाच्य च

समङ्गल सवस्त्ययनम आरुरॊह रथॊत्तमम

41

तस्य राजा महाप्राज्ञॊ धर्मराजॊ युधिष्ठिरः

आशिषॊ ऽयुङ्क्त परमा युक्ताः कर्णवधं परति

42

तं परयान्तं महेष्वासं दृष्ट्वा भूतानि भारत

निहतं मेनिरे कर्णं पाण्डवेन महात्मना

43

बभूवुर विमलाः सर्वा दिशॊ राजन समन्ततः

चाषाश च शतपत्राश च करौञ्चाश चैव जनेश्वर

परदक्षिणम अकुर्वन्त तदा वै पाण्डुनन्दनम

44

बहवः पक्षिणॊ राजन पुंनामानः शुभाः शिवाः

तवरयन्तॊ ऽरजुनं युद्धे हृष्टरूपा ववाशिरे

45

कङ्का गृध्रा वडाश चैव वायसाश च विशां पते

अग्रतस तस्य गच्छन्ति भक्ष्यहेतॊर भयानकाः

46

निमित्तानि च धन्यानि पार्थस्य परशशंसिरे

विनाशम अरिसैन्यानां कर्णस्य च वधं तथा

47

परयातस्याथ पार्थस्य महान सवेदॊ वयजायत

चिन्ता च विपुला जज्ञे कथं नव एतद भविष्यति

48

ततॊ गाण्डीवधन्वानम अब्रवीन मधुसूदनः

दृष्ट्वा पार्थं तदायस्तं चिन्तापरिगतं तदा

49

गाण्डीवधन्वन संग्रामे ये तवया धनुषा जिताः

न तेषां मानुषॊ जेता तवदन्य इह विद्यते

50

दृष्टा हि बहवः शूराः शक्रतुल्यपराक्रमाः

तवां पराप्य समरे वीरं ये गताः परमां गतिम

51

कॊ हि दरॊणं च भीष्मं च भगदत्तं च मारिष

विन्दानुविन्दाव आवन्त्यौ काम्बॊजं च सुदक्षिणम

52

शरुतायुषं महावीर्यम अच्युतायुषम एव च

परत्युद्गम्य भवेत कषेमी यॊ न सयात तवम इव कषमी

53

तव हय अस्त्राणि दिव्यानि लाघवं बलम एव च

वेधः पातश च लक्षश च यॊगश चैव तवार्जुन

असंमॊहश च युद्धेषु विज्ञानस्य च संनतिः

54

भवान देवासुरान सर्वान हन्यात सहचराचरान

पृथिव्यां हि रणे पार्थ न यॊद्धा तवत्समः पुमान

55

धनुर गरहा हि ये के चित कषत्रिया युद्धदुर्मदाः

आ देवात तवत्समं तेषां न पश्यामि शृणॊमि वा

56

बराह्मणा च परजाः सृष्टा गाण्डीवं च महाद्भुतम

येन तवं युध्यसे पार्थ तस्मान नास्ति तवया समः

57

अवश्यं तु मया वाच्यं यत पथ्यं तव पाण्डव

मावमंस्था महाबाहॊ कर्णम आहवशॊभिनम

58

कर्णॊ हि बलवान धृष्टः कृतास्त्रश च महारथः

कृती च चित्रयॊधी च देशे काले च कॊविदः

59

तेजसा वह्नि सदृशॊ वायुवेगसमॊ जवे

अन्तकप्रतिमः करॊधे सिंहसंहननॊ बली

60

अयॊ रत्निर महाबाहुर वयूढॊरस्कः सुदुर्जयः

अतिमानी च शूरश च परवीरः परियदर्शनः

61

सर्वैर यॊधगुणैर युक्तॊ मित्राणाम अभयंकरः

सततं पाण्डव दवेषी धार्तराष्ट्र हिते रतः

62

सर्वैर अवध्यॊ राधेयॊ देवैर अपि सवासवैः

ऋते तवाम इति मे बुद्धिस तवम अद्य जहि सूतजम

63

देवैर अपि हि संयत्तैर बिभ्रद्भिर मांसशॊणितम

अशक्यः समरे जेतुं सर्वैर अपि युयुत्सुभिः

64

दुरात्मानं पापमतिं नृशंसं; दुष्टप्रज्ञं पाण्डवेयेषु नित्यम

हीनस्वार्थं पाण्डवेयैर विरॊधे; हत्वा कर्णं धिष्ठितार्थॊ भवाद्य

65

वीरं मन्यत आत्मानं येन पापः सुयॊधनः

तम अद्य मूलं पापानां जय सौतिं धनंजय

1

[s]

iti sma kṛṣṇa vacanāt pratyuccārya yudhiṣṭhiram

babhūva vimanāḥ pārthaḥ kiṃ cit kṛtveva pātakam

2

tato 'bravīd vāsudevaḥ prahasann iva pāṇḍavam

kathaṃ nāma bhaved etad yadi tvaṃ pārtha dharmajam

asinā tīkṣṇadhāreṇa hanyā dharme vyavasthitam

3

tvam ity uktvaiva rājānam evaṃ kaśmalam āviśaḥ

hatvā tu nṛpatiṃ pārtha akariṣyaḥ kim uttaram

evaṃ sudurvido dharmo mandaprajñair viśeṣata

4

sa bhavān dharmabhīrutvād dhruvam aiṣyān mahat tapaḥ

narakaṃ ghorarūpaṃ ca bhrātur jyeṣṭhasya vai vadhāt

5

sa tvaṃ dharmabhṛtāṃ śreṣṭhaṃ rājānaṃ dharmasaṃhitam

prasādaya kuruśreṣṭham etad atra mataṃ mama

6

prasādya bhaktyā rājānaṃ prītaṃ caiva yudhiṣṭhiram

prayāmas tvaritā yoddhuṃ sūtaputra rathaṃ prathi

7

hatvā sudurjayaṃ karṇaṃ tvam adya niśitaiḥ śaraiḥ

vipulāṃ prītim ādhatsva dharmaputrasya mānada

8

etad atra mahābāho prāptakālaṃ mataṃ mama

evaṃ kṛte kṛtaṃ caiva tava kāryabhaviṣyati

9

tato 'rjuno mahārāja lajjayā vai samanvitaḥ

dharmarājasya caraṇau prapede śirasānagha

10

uvāca bharataśreṣṭha prasīdeti punaḥ punaḥ

kṣamasva rājan yat proktaṃ dharmakāmena bhīruṇā

11

pādayoḥ patitaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ

dhanaṃjayam amitraghnaṃ rudantaṃ bharatarṣabha

12

utthāpya bhrātaraṃ rājā dharmarājo dhanaṃjayam

samāśliṣya ca sasnehaṃ praruroda mahīpati

13

ruditvā tu ciraṃ kālaṃ bhrātarau sumahādyutī

kṛtaśaucau naravyāghrau prītimantau babhūvatu

14

tata āśliṣya sa premṇā mūrdhni cāgrāya pāṇḍavam

prītyā paramayā yuktaḥ prasmayaṃś cābravīj jayam

15

karṇena me mahābāho sarvasainyasya paśyataḥ

kavacaṃ ca dhvajaś caiva dhanuḥ śaktir hayā gadā

śaraiḥ kṛttā maheṣvāsa yatamānasya saṃyuge

16

so 'haṃ jñātvā raṇe tasya karma dṛṣṭvā ca phalguna

vyavasīdāmi duḥkhena na ca me jīvitaṃ priyam

17

tam adya yadi vai vīra na haniṣyasi sūtajam

prāṇān eva parityakṣye jīvitārtho hi ko mama

18

evam uktaḥ pratyuvāca vijayo bharatarṣabha

satyena te śape rājan prasādena tavaiva ca

bhīmena ca naraśreṣṭha yamābhyāṃ ca mahīpate

19

yathādya samare karṇaṃ haniṣyāmi hato 'tha vā

mahītale patiṣyāmi satyenāyudham ālabhe

20

evam ābhāṣya rājānam abravīn mādhavaṃ vacaḥ

adya karṇaṃ raṇe kṛṣṇa sūdayiṣye na saṃśayaḥ

tad anudhyāhi bhadraṃ te vadhaṃ tasya durātmana

21

evam ukto 'bravīt pārthaṃ keśavo rājasattama

śakto 'smi bharataśreṣṭha yatnaṃ kartuṃ yathābalam

22

evaṃ cāpi hi me kāmo nityam eva mahāratha

kathaṃ bhavān raṇe karṇaṃ nihanyād iti me mati

23

bhūyaś covāca matimān mādhavo dharmanandanam

yudhiṣṭhiremaṃ bībhatsuṃ tvaṃ sāntvayitum arhasi

anujñātuṃ ca karṇasya vadhāyādya durātmana

24

rutvā hy ayam ahaṃ caiva tvāṃ karṇa śarapīḍitam

pravṛttiṃ jñātum āyātāv iha pāṇḍavanandana

25

diṣṭyāsi rājan nirujo diṣṭyā na grahaṇaṃ gataḥ

parisāntvaya bībhatsuṃ jayam āśādhi cānagha

26

[y]

ehy ehi pārtha bībhatso māṃ pariṣvaja pāṇḍava

vaktavyam ukto 'smy ahitaṃ tvayā kṣāntaṃ ca tan mayā

27

ahaṃ tvām anujānāmi jahi karṇaṃ dhanaṃjaya

manyuṃ ca mā kṛthāḥ pārtha yan mayokto 'si dāruṇam

28

[s]

tato dhanaṃjayo rājañ śirasā praṇatas tadā

pādau jagrāha pāṇibhyāṃ bhrātur jyeṣṭhasya māriṣa

29

samutthāpya tato rājā pariṣvajya ca pīḍitam

mūrdhny upāghrāya caivainam idaṃ punar uvāca ha

30

dhanaṃjaya mahābāho mānito 'smi dṛḍhaṃ tvayā

māhātmyaṃ vijayaṃ caiva bhūyaḥ prāpnuhi śāśvatam

31

[arj]

adya taṃ pāpakarmāṇaṃ sānubandhaṃ raṇe śaraiḥ

nayāmy antaṃ samāsādya rādheyaṃ balagarvitam

32

yena tvaṃ pīḍito bāṇair dṛḍham āyamya kārmukam

tasyādya karmaṇaḥ karṇaḥ phalaṃ prāpsyati dāruṇam

33

adya tvām aham eṣyāmi karṇaṃ hatvā mahīpate

sabhājayitum ākrandād iti satyaṃ bravīmi te

34

nāhatvā vinivarte 'haṃ karṇam adya raṇājirāt

iti satyena te pādau spṛśāmi jagatīpate

35

[s]

prasādya dharmarājānaṃ prahṛṣṭenāntarātmanā

pārthaḥ provāca govindaṃ sūtaputra vadhodyata

36

kalpyatāṃ ca ratho bhūyo yujyantāṃ ca hayottamāḥ

yudhāni ca sarvāṇi sajjyantāṃ vai mahārathe

37

upāvṛttāś ca turagāḥ śikṣitāś cāśvasādinaḥ

rathopakaraṇaiḥ sarvair upāyāntu tvarānvitāḥ

38

evam ukte mahārāja phalgunena mahātmanā

uvāca dārukaṃ kṛṣṇaḥ kuru sarvaṃ yathābravīt

arjuno bharataśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām

39

jñaptas tv atha kṛṣṇena dāruko rājasattama

yojayām āsa sa rathaṃ vaiyāghraṃ śatrutāpanam

40

yuktaṃ tu ratham āsthāya dārukeṇa mahātmanā

āpṛcchya dharmarājānaṃ brāhmaṇān svasti vācya ca

samaṅgala svastyayanam āruroha rathottamam

41

tasya rājā mahāprājño dharmarājo yudhiṣṭhira

ā
iṣo 'yuṅkta paramā yuktāḥ karṇavadhaṃ prati

42

taṃ prayāntaṃ maheṣvāsaṃ dṛṣṭvā bhūtāni bhārata

nihataṃ menire karṇaṃ pāṇḍavena mahātmanā

43

babhūvur vimalāḥ sarvā diśo rājan samantataḥ

cāṣāś ca śatapatrāś ca krauñcāś caiva janeśvara

pradakṣiṇam akurvanta tadā vai pāṇḍunandanam

44

bahavaḥ pakṣiṇo rājan puṃnāmānaḥ śubhāḥ śivāḥ

tvarayanto 'rjunaṃ yuddhe hṛṣṭarūpā vavāśire

45

kaṅkā gṛdhrā vaḍāś caiva vāyasāś ca viśāṃ pate

agratas tasya gacchanti bhakṣyahetor bhayānakāḥ

46

nimittāni ca dhanyāni pārthasya praśaśaṃsire

vināśam arisainyānāṃ karṇasya ca vadhaṃ tathā

47

prayātasyātha pārthasya mahān svedo vyajāyata

cintā ca vipulā jajñe kathaṃ nv etad bhaviṣyati

48

tato gāṇḍīvadhanvānam abravīn madhusūdanaḥ

dṛṣṭvā pārthaṃ tadāyastaṃ cintāparigataṃ tadā

49

gāṇḍīvadhanvan saṃgrāme ye tvayā dhanuṣā jitāḥ

na teṣāṃ mānuṣo jetā tvadanya iha vidyate

50

dṛṣṭā hi bahavaḥ śūrāḥ śakratulyaparākramāḥ

tvāṃ prāpya samare vīraṃ ye gatāḥ paramāṃ gatim

51

ko hi droṇaṃ ca bhīṣmaṃ ca bhagadattaṃ ca māriṣa

vindānuvindāv āvantyau kāmbojaṃ ca sudakṣiṇam

52

rutāyuṣaṃ mahāvīryam acyutāyuṣam eva ca

pratyudgamya bhavet kṣemī yo na syāt tvam iva kṣamī

53

tava hy astrāṇi divyāni lāghavaṃ balam eva ca

vedhaḥ pātaś ca lakṣaś ca yogaś caiva tavārjuna

asaṃmohaś ca yuddheṣu vijñānasya ca saṃnati

54

bhavān devāsurān sarvān hanyāt sahacarācarān

pṛthivyāṃ hi raṇe pārtha na yoddhā tvatsamaḥ pumān

55

dhanur grahā hi ye ke cit kṣatriyā yuddhadurmadāḥ

ā
devāt tvatsamaṃ teṣāṃ na paśyāmi śṛṇomi vā

56

brāhmaṇā ca prajāḥ sṛṣṭā gāṇḍīvaṃ ca mahādbhutam

yena tvaṃ yudhyase pārtha tasmān nāsti tvayā sama

57

avaśyaṃ tu mayā vācyaṃ yat pathyaṃ tava pāṇḍava

māvamaṃsthā mahābāho karṇam āhavaśobhinam

58

karṇo hi balavān dhṛṣṭaḥ kṛtāstraś ca mahārathaḥ

kṛtī ca citrayodhī ca deśe kāle ca kovida

59

tejasā vahni sadṛśo vāyuvegasamo jave

antakapratimaḥ krodhe siṃhasaṃhanano balī

60

ayo ratnir mahābāhur vyūḍhoraskaḥ sudurjayaḥ

atimānī ca śūraś ca pravīraḥ priyadarśana

61

sarvair yodhaguṇair yukto mitrāṇām abhayaṃkaraḥ

satataṃ pāṇḍava dveṣī dhārtarāṣṭra hite rata

62

sarvair avadhyo rādheyo devair api savāsavai

te tvām iti me buddhis tvam adya jahi sūtajam

63

devair api hi saṃyattair bibhradbhir māṃsaśoṇitam

aśakyaḥ samare jetuṃ sarvair api yuyutsubhi

64

durātmānaṃ pāpamatiṃ nṛśaṃsaṃ; duṣṭaprajñaṃ pāṇḍaveyeṣu nityam

hīnasvārthaṃ pāṇḍaveyair virodhe; hatvā karṇaṃ dhiṣṭhitārtho bhavādya

65

vīraṃ manyata ātmānaṃ yena pāpaḥ suyodhanaḥ

tam adya mūlaṃ pāpānāṃ jaya sautiṃ dhanaṃjaya
turning eighteen chapter 2| electronic treatises versus print treatise
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 50