Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 53

Book 8. Chapter 53

The Mahabharata In Sanskrit


Book 8

Chapter 53

1

[स]

तेषाम अनीकानि बृहद धवजानि; रणे समृद्धानि समागतानि

गर्जन्ति भेरी निनदॊन्मुखानि; मेघैर यथा मेघगणास तपान्ते

2

महागजाभ्राकुलम अस्त्रतॊयं; वादित्रनेमी तलशब्दवच च

हिरण्यचित्रायुध वैद्युतं च; महारथैर आवृतशब्दवच च

3

तद भीमवेगं रुधिरौघवाहि; खड्गाकुलं कषत्रिय जीव वाहि

अनार्तवं करूरम अनिष्ट वर्षं; बभूव तत संहरणं परजानाम

4

रथान ससूतान सहयान गजांश च; सर्वान अरीन मृत्युवशं शरौघैः

निन्ये हयांश चैव तथा ससादीन; पदातिसंघांश च तथैव पार्थः

5

कृपः शिखण्डी च रणे समेतौ; दुर्यॊधनं सात्यकिर अभ्यगच्छत

शरुतश्रवा दरॊणसुतेन सार्धं; युधामन्युश चित्रसेनेन चापि

6

कर्णस्य पुत्रस तु रथी सुषेणं; समागतः सृञ्जयांश चॊत्तमौजाः

गान्धारराजं सहदेवः कषुधार्तॊ; महर्षभं सिंह इवाभ्यधावत

7

शतानीकॊ नाकुलिः कर्ण पुत्रं; युवा युवानं वृषसेनं शरौघैः

समार्दयत कर्णसुतश च वीरः; पाञ्चालेयं शरवर्षैर अनेकैः

8

रथर्षभः कृतवर्माणम आर्च्छन; माद्रीपुत्रॊ नकुलश चित्रयॊधी

पाञ्चालानाम अधिपॊ याज्ञसेनिः; सेनापतिं कर्णम आर्च्छत ससैन्यम

9

दुःशासनॊ भारत भारती च; संशप्तकानां पृतना समृद्धा

भीमं रणे शस्त्रभृतां वरिष्ठं; तदा समार्च्छत तम असह्य वेगम

10

कर्णात्मजं तत्र जघान शूरस; तथाछिन्नच चॊत्तमौजाः परसह्य

तस्यॊत्तमाङ्गं निपपात भूमौ; जञिनादयद गां निनदेन खं च

11

सुषेण शीर्षं पतितं पृथिव्यां; विलॊक्य कर्णॊ ऽथ तदार्तरूपः

करॊधाद धयांस तस्य रथं धवजं च; बाणैः सुधारैर निशितैर नयकृन्तत

12

स तूत्तमौजा निशितैः पृषत्कैर; विव्याध खड्गेन च भास्वरेण

पार्ष्णिं हयांश चैव कृपस्य हत्वा; शिखण्डिवाहं स ततॊ ऽभयरॊहत

13

कृपं तु दृष्ट्वा विरथं रथस्थॊ; नैच्छच छरैस ताडयितुं शिखण्डी

तं दरौणिर आवार्य रथं कृपं सम; समुज्जह्रे पङ्कगतां यथा गाम

14

हिरण्यवर्मा निशितैः पृषत्कैस; तवात्मजानाम अनिलात्मजॊ वै

अतापयत सैन्यम अतीव भीमः; काले शुचौ मध्यगतॊ यथार्कः

1

[s]

teṣām anīkāni bṛhad dhvajāni; raṇe samṛddhāni samāgatāni

garjanti bherī ninadonmukhāni; meghair yathā meghagaṇās tapānte

2

mahāgajābhrākulam astratoyaṃ; vāditranemī talaśabdavac ca

hiraṇyacitrāyudha vaidyutaṃ ca; mahārathair āvṛtaśabdavac ca

3

tad bhīmavegaṃ rudhiraughavāhi; khaḍgākulaṃ kṣatriya jīva vāhi

anārtavaṃ krūram aniṣṭa varṣaṃ; babhūva tat saṃharaṇaṃ prajānām

4

rathān sasūtān sahayān gajāṃś ca; sarvān arīn mṛtyuvaśaṃ śaraughaiḥ

ninye hayāṃś caiva tathā sasādīn; padātisaṃghāṃś ca tathaiva pārtha

5

kṛpaḥ śikhaṇḍī ca raṇe sametau; duryodhanaṃ sātyakir abhyagacchata

śrutaśravā droṇasutena sārdhaṃ; yudhāmanyuś citrasenena cāpi

6

karṇasya putras tu rathī suṣeṇaṃ; samāgataḥ sṛñjayāṃś cottamaujāḥ

gāndhārarājaṃ sahadevaḥ kṣudhārto; maharṣabhaṃ siṃha ivābhyadhāvat

7

atānīko nākuliḥ karṇa putraṃ; yuvā yuvānaṃ vṛṣasenaṃ śaraughaiḥ

samārdayat karṇasutaś ca vīraḥ; pāñcāleyaṃ śaravarṣair anekai

8

ratharṣabhaḥ kṛtavarmāṇam ārcchan; mādrīputro nakulaś citrayodhī

pāñcālānām adhipo yājñaseniḥ; senāpatiṃ karṇam ārcchat sasainyam

9

duḥśāsano bhārata bhāratī ca; saṃśaptakānāṃ pṛtanā samṛddhā

bhīmaṃ raṇe śastrabhṛtāṃ variṣṭhaṃ; tadā samārcchat tam asahya vegam

10

karṇātmajaṃ tatra jaghāna śūras; tathāchinnac cottamaujāḥ prasahya

tasyottamāṅgaṃ nipapāta bhūmau; jñinādayad gāṃ ninadena khaṃ ca

11

suṣeṇa śīrṣaṃ patitaṃ pṛthivyāṃ; vilokya karṇo 'tha tadārtarūpaḥ

krodhād dhayāṃs tasya rathaṃ dhvajaṃ ca; bāṇaiḥ sudhārair niśitair nyakṛntat

12

sa tūttamaujā niśitaiḥ pṛṣatkair; vivyādha khaḍgena ca bhāsvareṇa

pārṣṇiṃ hayāṃś caiva kṛpasya hatvā; śikhaṇḍivāhaṃ sa tato 'bhyarohat

13

kṛpaṃ tu dṛṣṭvā virathaṃ rathastho; naicchac charais tāḍayituṃ śikhaṇḍī

taṃ drauṇir āvārya rathaṃ kṛpaṃ sma; samujjahre paṅkagatāṃ yathā gām

14

hiraṇyavarmā niśitaiḥ pṛṣatkais; tavātmajānām anilātmajo vai

atāpayat sainyam atīva bhīmaḥ; kāle śucau madhyagato yathārkaḥ
pada pada airship adventure| pada pada airship adventure
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 53