Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 54

Book 8. Chapter 54

The Mahabharata In Sanskrit


Book 8

Chapter 54

1

[स]

अथ तव इदानीं तुमुले विमर्दे; दविषद्भिर एकॊ बहुभिः समावृतः

महाभये सारथिम इत्य उवाच; भीमश चमूं वारयन धार्तराष्ट्रीम

तवं सारथे याहि जवेन वाहैर; नयाम्य एतान धार्तराष्ट्रान यमाय

2

संचॊदितॊ भीमसेनेन चैवं; स सारथिः पुत्रबलं तवदीयम

परायात ततः सारथिर उग्रवेगॊ; यतॊ भीमस तद बलं गन्तुम ऐच्छत

3

ततॊ ऽपरे नागरथाश्वपत्तिभिः; परत्युद्ययुः कुरवस तं समन्तात

भीमस्य वाहाग्र्यम उदारवेगं; समन्ततॊ बाणगणैर निजघ्नुः

4

ततः शरान आपततॊ महात्मा; चिच्छेद बाणैर तपनीयपुङ्खैः

ते वै निपेतुस तपनीयपुङ्खा; दविधा तरिधा भीम शरैर निकृत्ताः

5

ततॊ राजन नार रथाश्वयूनां; भीमाहतानां तव राजमध्ये

घॊरॊ निनादः परबभौ नरेन्द्र; वज्राहतानाम इव पर्वतानाम

6

ते वध्यमानाश च नरेन्द्रमुख्या; निर्भिन्ना वै भीमसेनप्रवेकैः

भीमं समन्तात समरे ऽधयरॊहन; वृक्षं शकुन्ता इव पुष्पहेतॊः

7

ततॊ ऽभिपातं तव सैन्यमध्ये; परादुश्चक्रे वेगम इवात्त वेगः

यथान्त काले कषपयन दिधक्षुर; भूतान्त कृत काल इवात्त दण्डः

8

तस्यातिवेगस्य रणे ऽतिवेगं; नाशक्नुवन धारयितुं तवदीयाः

वयात्ताननस्यापततॊ यथैव; कालस्य काले हरतः परजा वै

9

ततॊ बलं भारत भारतानां; परदह्यमानं समरे महात्मन

भीतं दिशॊ ऽकीर्यत भीम नुन्नं; महानिलेनाभ्र गणॊ यथैव

10

ततॊ धीमान सारथिम अब्रवीद बली; स भीमसेनः पुनर एव हृष्टः

सूताभिजानीहि परान सवकान वा; रथान धवजांश चापततः समेतान

युध्यन्न अहं नाभिजानामि किं चिन; मा सैन्यं सवं छादयिष्ये पृषत्कैः

11

अरीन विशॊकाभिनिरीक्ष्य सर्वतॊ; मनस तु चिन्ता परदुनॊति मे भृशम

राजातुरॊ नागम अद्यत किरीटी; बहून दुःखान्य अभिजातॊ ऽसमि सूत

12

एतद दुःखं सारथे धर्मराजॊ; यन मां हित्वा यातवाञ शत्रुमध्ये

नैनं जीवन नापि जानाम्य अजीवन; बीभत्सुं वा तन ममाद्यातिदुःखम

13

सॊ ऽहं दविषत सैन्यम उदग्रकल्पं; विनाशयिष्ये परमप्रतीतः

एतान निहत्याजिमध्ये समेतान; परीतॊ भविष्यामि सह तवयाद्य

14

सर्वांस तूणीरान मार्गणान वान्ववेक्ष्य; किं शिष्टं सयात सायकानां रथे मे

का वाजातिः किंप्रमाणं च तेषां; जञात्वा वयक्तं तन ममाचक्ष्व सूत

15

[विषॊक]

षण मार्गणानाम अयुतानि वीर; कषुराश च भल्लाश च तथायुताख्याः

नाराचानां दवे सहस्रे तु वीर; तरीण्य एव च परदराणां च पार्थ

16

अस्त्य आयुधं पाण्डवेयावशिष्टं; न यद वहेच छकटं षड गवीयम

एतद विद्वन मुञ्च सहस्रशॊ ऽपि; गदासिबाहुद्रविणं च ते ऽसति

17

[भस]

सूताद्येमं पश्य भीम परमुक्तैः; संभिन्दद्भिः पार्थिवान आशु वेगैः

उग्रैर बाणैर आहवं घॊररूपं; नष्टादित्यं मृत्युलॊकेन तुल्यम

18

अद्यैव तद विदितं पार्थिवानां; भविष्यतिय आकुमारं च सूत

निमग्नॊ वा समरे भीमसेन; एकः कुरून वा समरे विजेता

19

सर्वे संख्ये कुरवॊ निष्पतन्तु; मां वा लॊकाः कीर्तयन्त्व आकुमारम

सवान एकस तान अहं पातयिष्ये; ते वा सर्वे भीमसेनं तुदन्तु

20

आशास्तारः कर्म चाप्य उत्तमं वा; तन मे देवाः केवलं साधयन्तु

आयात्व इहाद्यार्जुनः शत्रुघाती; शक्रस तूर्णं यज्ञ इवॊपहूतः

21

ईक्ष्वस्वैतां भारतीं दीर्यमाणाम; एते कस्माद विद्रवन्ते नरेन्द्राः

वयक्तं धीमान सव्यसाची नराग्र्यः; सैन्यं हय एतच छादयत्य आशु बाणैः

22

पश्य धवजांश च दरवतॊ विशॊक; नागान हयान पत्तिसंघांश च संख्ये

राथान विशीर्णाञ शरशक्तिताडितान; पश्यस्वैतान रथिनश चैव सूत

23

आपूर्यते कौरवी चाप्य अभीक्ष्णं; सेना हय असौ सुभृशं हन्यमाना

धनंजयस्याशनि तुल्यवेगैर; गरस्ता शरैर बर्हि सुवर्णवाजैः

24

एते दरवन्ति सम रथाश्वनागाः; पदातिसंघान अवमर्दयन्तः

संमुह्यमानाः कौरवाः सर्व एव; दरवन्ति नागा इव दावभीताः

हाहाकृताश चैव रणे विशॊक; मुञ्चन्ति नादान विपुलान गजेन्द्राः

25

[विषॊक]

सर्वे कामाः पाण्डव ते समृद्धाः; कपिध्वजॊ दृश्यते हस्तिसैन्ये

नीलाद धनाद विद्युतम उच्चरन्तीं; तथापश्यं विस्फुरद वै धनुस तत

26

कपिर हय असौ वीक्ष्यते सर्वतॊ वै; धवजाग्रम आरुह्य धनंजयस्य

दिवाकराब्भॊ मणिर एष दिव्यॊ; विभ्राजते चैव किरीटसंस्थः

27

पार्श्वे भीमं पाण्डुराभ्रप्रकाशं; पश्येमं तवं देवदत्तं सुघॊषम

अभीशु हस्तस्य जनार्दनस्य; विगाहमानस्य चमूं परेषाम

28

रविप्रभं वज्रनाभं कषुरान्तं; पार्श्वे सथितं पश्य जनार्दनस्य

चक्रं यशॊ वर्धयत केशवस्य; सदार्चितं यदुभिः पश्य वीर

29

[भम]

ददामि ते गरामवरांश चतुर्दश; परियाख्याने सारथे सुप्रसन्नः

दसी शतं चापि रथांश च विंशतिं; यद अर्जुनं वेदयसे विशॊक

1

[s]

atha tv idānīṃ tumule vimarde; dviṣadbhir eko bahubhiḥ samāvṛtaḥ

mahābhaye sārathim ity uvāca; bhīmaś camūṃ vārayan dhārtarāṣṭrīm

tvaṃ sārathe yāhi javena vāhair; nayāmy etān dhārtarāṣṭrān yamāya

2

saṃcodito bhīmasenena caivaṃ; sa sārathiḥ putrabalaṃ tvadīyam

prāyāt tataḥ sārathir ugravego; yato bhīmas tad balaṃ gantum aicchat

3

tato 'pare nāgarathāśvapattibhiḥ; pratyudyayuḥ kuravas taṃ samantāt

bhīmasya vāhāgryam udāravegaṃ; samantato bāṇagaṇair nijaghnu

4

tataḥ śarān āpatato mahātmā; ciccheda bāṇair tapanīyapuṅkhaiḥ

te vai nipetus tapanīyapuṅkhā; dvidhā tridhā bhīma śarair nikṛttāḥ

5

tato rājan nāra rathāśvayūnāṃ; bhīmāhatānāṃ tava rājamadhye

ghoro ninādaḥ prababhau narendra; vajrāhatānām iva parvatānām

6

te vadhyamānāś ca narendramukhyā; nirbhinnā vai bhīmasenapravekaiḥ

bhīmaṃ samantāt samare 'dhyarohan; vṛkṣaṃ śakuntā iva puṣpaheto

7

tato 'bhipātaṃ tava sainyamadhye; prāduścakre vegam ivātta vegaḥ

yathānta kāle kṣapayan didhakṣur; bhūtānta kṛt kāla ivātta daṇḍa

8

tasyātivegasya raṇe 'tivegaṃ; nāśaknuvan dhārayituṃ tvadīyāḥ

vyāttānanasyāpatato yathaiva; kālasya kāle harataḥ prajā vai

9

tato balaṃ bhārata bhāratānāṃ; pradahyamānaṃ samare mahātman

bhītaṃ diśo 'kīryata bhīma nunnaṃ; mahānilenābhra gaṇo yathaiva

10

tato dhīmān sārathim abravīd balī; sa bhīmasenaḥ punar eva hṛṣṭaḥ

sūtābhijānīhi parān svakān vā; rathān dhvajāṃś cāpatataḥ sametān

yudhyann ahaṃ nābhijānāmi kiṃ cin; mā sainyaṃ svaṃ chādayiṣye pṛṣatkai

11

arīn viśokābhinirīkṣya sarvato; manas tu cintā pradunoti me bhṛśam

rājāturo nāgam adyat kirīṭī; bahūn duḥkhāny abhijāto 'smi sūta

12

etad duḥkhaṃ sārathe dharmarājo; yan māṃ hitvā yātavāñ śatrumadhye

nainaṃ jīvan nāpi jānāmy ajīvan; bībhatsuṃ vā tan mamādyātiduḥkham

13

so 'haṃ dviṣat sainyam udagrakalpaṃ; vināśayiṣye paramapratītaḥ

etān nihatyājimadhye sametān; prīto bhaviṣyāmi saha tvayādya

14

sarvāṃs tūṇīrān mārgaṇān vānvavekṣya; kiṃ śiṣṭaṃ syāt sāyakānāṃ rathe me

kā vājātiḥ kiṃpramāṇaṃ ca teṣāṃ; jñātvā vyaktaṃ tan mamācakṣva sūta

15

[viṣoka]

ṣaṇ mārgaṇānām ayutāni vīra; kṣurāś ca bhallāś ca tathāyutākhyāḥ

nārācānāṃ dve sahasre tu vīra; trīṇy eva ca pradarāṇāṃ ca pārtha

16

asty āyudhaṃ pāṇḍaveyāvaśiṣṭaṃ; na yad vahec chakaṭaṃ ṣaḍ gavīyam

etad vidvan muñca sahasraśo 'pi; gadāsibāhudraviṇaṃ ca te 'sti

17

[bhs]

sūtādyemaṃ paśya bhīma pramuktaiḥ; saṃbhindadbhiḥ pārthivān āśu vegaiḥ

ugrair bāṇair āhavaṃ ghorarūpaṃ; naṣṭādityaṃ mṛtyulokena tulyam

18

adyaiva tad viditaṃ pārthivānāṃ; bhaviṣyatiy ākumāraṃ ca sūta

nimagno vā samare bhīmasena; ekaḥ kurūn vā samare vijetā

19

sarve saṃkhye kuravo niṣpatantu; māṃ vā lokāḥ kīrtayantv ākumāram

savān ekas tān ahaṃ pātayiṣye; te vā sarve bhīmasenaṃ tudantu

20

āś
stāraḥ karma cāpy uttamaṃ vā; tan me devāḥ kevalaṃ sādhayantu

āyātv ihādyārjunaḥ śatrughātī; śakras tūrṇaṃ yajña ivopahūta

21

kṣvasvaitāṃ bhāratīṃ dīryamāṇām; ete kasmād vidravante narendrāḥ

vyaktaṃ dhīmān savyasācī narāgryaḥ; sainyaṃ hy etac chādayaty āśu bāṇai

22

paśya dhvajāṃś ca dravato viśoka; nāgān hayān pattisaṃghāṃś ca saṃkhye

rāthān viśīrṇāñ śaraśaktitāḍitān; paśyasvaitān rathinaś caiva sūta

23

pūryate kauravī cāpy abhīkṣṇaṃ; senā hy asau subhṛśaṃ hanyamānā

dhanaṃjayasyāśani tulyavegair; grastā śarair barhi suvarṇavājai

24

ete dravanti sma rathāśvanāgāḥ; padātisaṃghān avamardayantaḥ

saṃmuhyamānāḥ kauravāḥ sarva eva; dravanti nāgā iva dāvabhītāḥ

hāhākṛtāś caiva raṇe viśoka; muñcanti nādān vipulān gajendrāḥ

25

[viṣoka]

sarve kāmāḥ pāṇḍava te samṛddhāḥ; kapidhvajo dṛśyate hastisainye

nīlād dhanād vidyutam uccarantīṃ; tathāpaśyaṃ visphurad vai dhanus tat

26

kapir hy asau vīkṣyate sarvato vai; dhvajāgram āruhya dhanaṃjayasya

divākarābbho maṇir eṣa divyo; vibhrājate caiva kirīṭasaṃstha

27

pārśve bhīmaṃ pāṇḍurābhraprakāśaṃ; paśyemaṃ tvaṃ devadattaṃ sughoṣam

abhīśu hastasya janārdanasya; vigāhamānasya camūṃ pareṣām

28

raviprabhaṃ vajranābhaṃ kṣurāntaṃ; pārśve sthitaṃ paśya janārdanasya

cakraṃ yaśo vardhayat keśavasya; sadārcitaṃ yadubhiḥ paśya vīra

29

[bhm]

dadāmi te grāmavarāṃś caturdaśa; priyākhyāne sārathe suprasannaḥ

dasī śataṃ cāpi rathāṃś ca viṃśatiṃ; yad arjunaṃ vedayase viśoka
a jataka| a jataka
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 8. Chapter 54