Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 18

Book 9. Chapter 18

The Mahabharata In Sanskrit


Book 9

Chapter 18

1

[स]

पातिते युधि दुर्धर्षॊ मद्रराजे महारथे

तावकास तव पुत्राश च परायशॊ विमुखाभवन

2

वणिजॊ नावि भिन्नायां यथागाधे ऽपलवे ऽरणवे

अपारे पारम इच्छन्तॊ हते शूरे महात्मनि

3

मद्रराजे महाराज वित्रस्ताः शरविक्षताः

अनाथा नाथम इच्छन्तॊ मृगाः सिंहार्दिता इव

4

वृषा यथा भग्नशृङ्गाः शीर्णदन्ता गजा इव

मध्याह्ने परत्यपायाम निर्जिता धर्मसूनुना

5

न संधातुम अनीकानि न च राजन पराक्रमे

आसीद बुद्धिर हते शल्ये तव यॊधस्य कस्य चित

6

भीष्मे दरॊणे च निहते सूतपुत्रे च भारत

यद दुःखं तव यॊधानां भयं चासीद विशां पते

तद्भयं स च नः शॊकॊ भूय एवाभ्यवर्तत

7

निरशाश च जये तस्मिन हते शल्ये महारथे

हतप्रवीरा विध्वस्ता विकृत्ताश च शितैः शरैः

मद्रराजे हते राजन यॊधास ते पराद्रवन भयात

8

अश्वान अन्ये गजान अन्ये रथान अन्ये महारथाः

आरुह्य जवसंपन्नाः पादाताः पराद्रवन भयात

9

दविसाहस्राश च मातङ्गा गिरिरूपाः परहारिणः

संप्राद्रवन हते शल्ये अङ्कुशाङ्गुष्ठ चॊदिताः

10

ते रणाद भरतश्रेष्ठ तावकाः पराद्रवन दिशः

धावन्तश चाप्य अदृश्यन्त शवसमानाः शरातुलाः

11

तान परभग्नान दरुतान दृष्ट्वा हतॊत्साहान पराजितान

अभ्यद्रवन्त पाञ्चालाः पाण्डवाश च जयैषिणः

12

बाणशब्दरवश चापि सिंहनादश च पुष्कलः

शङ्खशब्दश च शूराणां दारुणः समपद्यत

13

दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं परविद्रुतम

अन्यॊन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह

14

अद्य राजा सत्यधृतिर जितामित्रॊ युधिष्ठिरः

अद्य दुर्यॊधनॊ हीना दीप्तया नृपतिश्रिया

15

अद्य शरुत्वा हतं पुत्रं धृतराष्ट्रॊ जनेश्वरः

निःसंज्ञः पतितॊ भूमौ किल्बिषं परतिपद्यताम

16

अद्य जानातु कौन्तेयं समर्थं सर्वधन्विनाम

अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत

अद्य कषत्तुर वचः सत्यं समरतां बरुवतॊ हितम

17

अद्य परभृति पार्थांश च परेष्यभूत उपाचरन

विजानातु नृपॊ दुःखं यत पराप्तं पाण्डुनन्दनैः

18

अद्य कृष्णस्य माहात्म्यं जानातु स महीपतिः

अद्यार्जुन धनुर घॊषं घॊरं जानातु संयुगे

19

अस्त्राणां च बलं सर्वं बाह्वॊश च बलम आहवे

अद्य जञास्यति भीमस्य बलं घॊरं महात्मनः

20

हते दुर्यॊधने युद्धे शक्रेणेवासुरे मये

यत्कृतं भीमसेनेन दुःखासन वधे तदा

नान्यः कर्तास्ति लॊके तद ऋते भीमं महाबलम

21

जानीताम अद्य जयेष्ठस्य पाण्डवस्य पराक्रमम

मद्रराजं हतं शरुत्वा देवैर अपि सुदुःसहम

22

अद्य जञास्यति संग्रामे माद्रीपुत्रौ महाबलौ

निहते सौबले शूरे गान्धारेषु च सर्वशः

23

कथं तेषां जयॊ न सयाद येषां यॊद्धा धनंजयः

सात्यकिर भीमसेनश च धृष्टद्युम्नश च पार्षतः

24

दरौपद्यास तनयाः पञ्च माद्रीपुत्रौ च पाण्डवौ

शिखण्डी च महेष्वासॊ राजा चैव युधिष्ठिरः

25

येषां च जगतां नाथॊ नाथः कृष्णॊ जनार्दनः

कथं तेषां जयॊ न सयाद येषां धर्मॊ वयपाश्रयः

26

भीष्मं दरॊणं च कर्णं च मद्रराजानम एव च

तहान्यन नृपतीन वीराञ शतशॊ ऽथ सहस्रशः

27

कॊ ऽनयः शक्तॊ रणे जेतुम ऋते पार्थं युधिष्ठिरम

यस्य नाथॊ हृषीकेशः सदा धर्मयशॊ निधिः

28

इत्य एवं वदमानास ते हर्षेण महता युताः

परभग्नांस तावकान राजन सृञ्जयाः पृष्ठतॊ ऽनवयुः

29

धनंजयॊ रथानीकम अभ्यवर्तत वीर्यवान

माद्रीपुत्रौ च शकुनिं सात्यकिश च महारथः

30

तान परेक्ष्य दरवतः सर्वान भीमसेनभयार्दितान

दुर्यॊधनस तदा सूतम अब्रवीद उत्स्मयन्न इव

31

न मातिक्रमते पार्थॊ धनुष्पाणिम अवस्थितम

जघने सर्वसैन्यानां ममाश्वान परतिपादय

32

जघने युध्यमानं हि कौन्तेयॊ मां धनंजयः

नॊत्सहेताभ्यतिक्रान्तुं वेलाम इव महॊदधिः

33

पश्य सैन्यं महत सूत पाण्डवैः समभिद्रुतम

सैन्यरेणुं समुद्धूतं पश्यस्वैनं समन्ततः

34

सिंहनादांश च बहुशः शृणु घॊरान भयानकान

तस्माद याहि शनैः सूत जघनं परिपालय

35

मयि सथिते च समरे निरुद्धेषु च पाण्डुषु

पुनरावर्तते तूर्णं मामकं बलम ओजसा

36

तच छरुत्वा तव पुत्रस्य शूराग्र्य सदृशं वचः

सारथिर हेमसंछन्नाञ शनैर अश्वान अचॊदयत

37

गजाश्वरथिभिर हीनास तयक्तात्मानः पदातयः

एकविंशतिसाहस्राः संयुगायावतस्थिरे

38

नानादेशसमुद्भूता नान रञ्जित वाससः

अवस्थितास तदा यॊधाः परार्थयन्तॊ महद यशः

39

तेषाम आपततां तत्र संहृष्टानां परस्परम

संमर्दः सुमहाञ जज्ञे घॊररूपॊ भयानकः

40

भीमसेनं तदा राजन घृष्टद्युम्नं च पार्षतम

बलेन चतुरङ्गेण नानादेश्या नयवारयन

41

भीमम एवाभ्यवर्तन्त रणे ऽनये तु पदातयः

परक्ष्वेड्यास्फॊट्य संहृष्टा वीरलॊकं यियासवः

42

आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः

धार्तराष्ट्रा विनेदुर हि नान्यां चाकथयन कथाम

परिवार्य रणे भीमं निजघ्नुर ते समन्ततः

43

स वध्यमानः समरे पदातिगणसंवृतः

न चचाल रथॊपस्थे मैनाक इव पर्वतः

44

ते तु करुद्धा महाराज पाण्डवस्य महारथम

निग्रहीतुं परचक्रुर हि यॊधांश चान्यान अवारयन

45

अक्रुध्यत रणे भीमस तैस तदा पर्यवस्थितैः

सॊ ऽवतीर्य रथात तूर्णं पदातिः समवस्थितः

46

जातरूपपरिच्छन्नां परगृह्य महतीं गदाम

अवधीत तावकान यॊधान दण्डपाणिर इवान्तकः

47

रथाश्वद्विपहीनांस तु तान भीमॊ गदया बली

एकविंशतिसाहस्रान पदातीन अवपॊथयत

48

हत्वा तत पुरुषानीकं भीमः सत्यपराक्रमः

धृष्टद्युम्नं पुरस्कृत्य नचिरात परत्यदृश्यत

49

पादाता निहता भूमौ शिश्यिरे रुधिरॊक्षिताः

संभग्ना इव वातेन कर्णिकाराः सुपुष्पिताः

50

नानापुष्पस्रजॊपेता नाना कुण्डलधारिणः

नाना जात्या हतास तत्र नादा देशसमागताः

51

पताकाध्वजसंछन्नं पदातीनां महद बलम

निकृत्तं विबभौ तत्र घॊररूपं भयानकम

52

युधिष्ठिरपुरॊगास तु सर्वसैन्यमहारथाः

अभ्यधावन महात्मानं पुत्रं दुर्यॊधनं तव

53

ते सर्वे तावकान दृष्ट्वा महेष्वासान पराङ्मुखान

नाभ्यवर्तन्त ते पुत्रं वेलेव मकलालयम

54

तद अद्भुतम अपश्याम तव पुत्रस्य पौरुषम

यद एकं सहिताः पार्था न शेकुर अतिवर्तितुम

55

नातिदूरापयातं तु कृतबुद्धिं पलायने

दुर्यॊधनः सवकं सैन्यम अब्रवीद भृशविक्षतम

56

न तं देशं परपश्यामि पृथिव्यां पर्वतेषु वा

यत्र यातान न वॊ हन्युः पाण्डवाः किं सृतेन वः

57

अल्पं च बलम एतेषां कृष्णौ च भृशविक्षतौ

यदि सर्वे ऽतर तिष्ठामॊ धरुवॊ नॊ विजयॊ भवेत

58

विप्रयातांस तु वॊ भिन्नान पाण्डवाः कृतकिल्बिषान

अनुसृत्य हनिष्यन्ति शरेयॊ नः समरे सथितम

59

शृणुध्वं कषत्रियाः सर्वे यावन्तः सथ समागताः

यदा शूरं च भीरुं च मारयत्य अन्तकः सदा

कॊ नु मूढॊ न युध्येत पुरुषः कषत्रिय बरुवः

60

शरेयॊ नॊ भीमसेनस्य करुद्धस्य परमुखे सथितम

सुखः सांग्रामिकॊ मृत्युः कषत्रधर्मेण युध्यताम

जित्वेह सुखम आप्नॊति हतः परेत्य महत फलम

61

न युद्धधर्माच छरेयान वै पन्थाः सवर्गस्य कौरवाः

अचिरेण जिताँल लॊकान हतॊ युद्धे समश्नुते

62

शरुत्वा तु वचनं तस्य पूजयित्वा च पार्थिवाः

पुनर एवान्ववर्तन्त पाण्डवान आततायिनः

63

तान आपतत एवाशु वयूढानीकाः परहारिणः

परत्युद्ययुस तदा पार्था जय गृध्राः परहारिणः

64

धनंजयॊ रथेनाजाव अभ्यवर्तत वीर्यवान

विश्रुतं तरिषु लॊकेषु गाण्डीवं विक्षिपन धनुः

65

माद्रीपुत्रौ च शकुनिं सात्यकिश च महाबलः

जवेनाभ्यपतन हृष्टा यतॊ वै तावकं बलम

1

[s]

pātite yudhi durdharṣo madrarāje mahārathe

tāvakās tava putrāś ca prāyaśo vimukhābhavan

2

vaṇijo nāvi bhinnāyāṃ yathāgādhe 'plave 'rṇave

apāre pāram icchanto hate śūre mahātmani

3

madrarāje mahārāja vitrastāḥ śaravikṣatāḥ

anāthā nātham icchanto mṛgāḥ siṃhārditā iva

4

vṛṣā yathā bhagnaśṛṅgāḥ śīrṇadantā gajā iva

madhyāhne pratyapāyāma nirjitā dharmasūnunā

5

na saṃdhātum anīkāni na ca rājan parākrame

āsīd buddhir hate śalye tava yodhasya kasya cit

6

bhīṣme droṇe ca nihate sūtaputre ca bhārata

yad duḥkhaṃ tava yodhānāṃ bhayaṃ cāsīd viśāṃ pate

tadbhayaṃ sa ca naḥ śoko bhūya evābhyavartata

7

niraśāś ca jaye tasmin hate śalye mahārathe

hatapravīrā vidhvastā vikṛttāś ca śitaiḥ śaraiḥ

madrarāje hate rājan yodhās te prādravan bhayāt

8

aśvān anye gajān anye rathān anye mahārathāḥ

ruhya javasaṃpannāḥ pādātāḥ prādravan bhayāt

9

dvisāhasrāś ca mātaṅgā girirūpāḥ prahāriṇaḥ

saṃprādravan hate śalye aṅkuśāṅguṣṭha coditāḥ

10

te raṇād bharataśreṣṭha tāvakāḥ prādravan diśaḥ

dhāvantaś cāpy adṛśyanta śvasamānāḥ śarātulāḥ

11

tān prabhagnān drutān dṛṣṭvā hatotsāhān parājitān

abhyadravanta pāñcālāḥ pāṇḍavāś ca jayaiṣiṇa

12

bāṇaśabdaravaś cāpi siṃhanādaś ca puṣkalaḥ

śaṅkhaśabdaś ca śūrāṇāṃ dāruṇaḥ samapadyata

13

dṛṣṭvā tu kauravaṃ sainyaṃ bhayatrastaṃ pravidrutam

anyonyaṃ samabhāṣanta pāñcālāḥ pāṇḍavaiḥ saha

14

adya rājā satyadhṛtir jitāmitro yudhiṣṭhiraḥ

adya duryodhano hīnā dīptayā nṛpatiśriyā

15

adya śrutvā hataṃ putraṃ dhṛtarāṣṭro janeśvaraḥ

niḥsaṃjñaḥ patito bhūmau kilbiṣaṃ pratipadyatām

16

adya jānātu kaunteyaṃ samarthaṃ sarvadhanvinām

adyātmānaṃ ca durmedhā garhayiṣyati pāpakṛt

adya kṣattur vacaḥ satyaṃ smaratāṃ bruvato hitam

17

adya prabhṛti pārthāṃś ca preṣyabhūta upācaran

vijānātu nṛpo duḥkhaṃ yat prāptaṃ pāṇḍunandanai

18

adya kṛṣṇasya māhātmyaṃ jānātu sa mahīpatiḥ

adyārjuna dhanur ghoṣaṃ ghoraṃ jānātu saṃyuge

19

astrāṇāṃ ca balaṃ sarvaṃ bāhvoś ca balam āhave

adya jñāsyati bhīmasya balaṃ ghoraṃ mahātmana

20

hate duryodhane yuddhe śakreṇevāsure maye

yatkṛtaṃ bhīmasenena duḥkhāsana vadhe tadā

nānyaḥ kartāsti loke tad ṛte bhīmaṃ mahābalam

21

jānītām adya jyeṣṭhasya pāṇḍavasya parākramam

madrarājaṃ hataṃ śrutvā devair api suduḥsaham

22

adya jñāsyati saṃgrāme mādrīputrau mahābalau

nihate saubale śūre gāndhāreṣu ca sarvaśa

23

kathaṃ teṣāṃ jayo na syād yeṣāṃ yoddhā dhanaṃjayaḥ

sātyakir bhīmasenaś ca dhṛṣṭadyumnaś ca pārṣata

24

draupadyās tanayāḥ pañca mādrīputrau ca pāṇḍavau

śikhaṇḍī ca maheṣvāso rājā caiva yudhiṣṭhira

25

yeṣāṃ ca jagatāṃ nātho nāthaḥ kṛṣṇo janārdanaḥ

kathaṃ teṣāṃ jayo na syād yeṣāṃ dharmo vyapāśraya

26

bhīṣmaṃ droṇaṃ ca karṇaṃ ca madrarājānam eva ca

tahānyan nṛpatīn vīrāñ śataśo 'tha sahasraśa

27

ko 'nyaḥ śakto raṇe jetum ṛte pārthaṃ yudhiṣṭhiram

yasya nātho hṛṣīkeśaḥ sadā dharmayaśo nidhi

28

ity evaṃ vadamānās te harṣeṇa mahatā yutāḥ

prabhagnāṃs tāvakān rājan sṛñjayāḥ pṛṣṭhato 'nvayu

29

dhanaṃjayo rathānīkam abhyavartata vīryavān

mādrīputrau ca śakuniṃ sātyakiś ca mahāratha

30

tān prekṣya dravataḥ sarvān bhīmasenabhayārditān

duryodhanas tadā sūtam abravīd utsmayann iva

31

na mātikramate pārtho dhanuṣpāṇim avasthitam

jaghane sarvasainyānāṃ mamāśvān pratipādaya

32

jaghane yudhyamānaṃ hi kaunteyo māṃ dhanaṃjayaḥ

notsahetābhyatikrāntuṃ velām iva mahodadhi

33

paśya sainyaṃ mahat sūta pāṇḍavaiḥ samabhidrutam

sainyareṇuṃ samuddhūtaṃ paśyasvainaṃ samantata

34

siṃhanādāṃś ca bahuśaḥ śṛu ghorān bhayānakān

tasmād yāhi śanaiḥ sūta jaghanaṃ paripālaya

35

mayi sthite ca samare niruddheṣu ca pāṇḍuṣu

punarāvartate tūrṇaṃ māmakaṃ balam ojasā

36

tac chrutvā tava putrasya śūrāgrya sadṛśaṃ vacaḥ

sārathir hemasaṃchannāñ śanair aśvān acodayat

37

gajāśvarathibhir hīnās tyaktātmānaḥ padātayaḥ

ekaviṃśatisāhasrāḥ saṃyugāyāvatasthire

38

nānādeśasamudbhūtā nāna rañjita vāsasaḥ

avasthitās tadā yodhāḥ prārthayanto mahad yaśa

39

teṣām āpatatāṃ tatra saṃhṛṣṭnāṃ parasparam

saṃmardaḥ sumahāñ jajñe ghorarūpo bhayānaka

40

bhīmasenaṃ tadā rājan ghṛṣṭadyumnaṃ ca pārṣatam

balena caturaṅgeṇa nānādeśyā nyavārayan

41

bhīmam evābhyavartanta raṇe 'nye tu padātayaḥ

prakṣveḍyāsphoṭya saṃhṛṣṭā vīralokaṃ yiyāsava

42

sādya bhīmasenaṃ tu saṃrabdhā yuddhadurmadāḥ

dhārtarāṣṭrā vinedur hi nānyāṃ cākathayan kathām

parivārya raṇe bhīmaṃ nijaghnur te samantata

43

sa vadhyamānaḥ samare padātigaṇasaṃvṛtaḥ

na cacāla rathopasthe maināka iva parvata

44

te tu kruddhā mahārāja pāṇḍavasya mahāratham

nigrahītuṃ pracakrur hi yodhāṃś cānyān avārayan

45

akrudhyata raṇe bhīmas tais tadā paryavasthitaiḥ

so 'vatīrya rathāt tūrṇaṃ padātiḥ samavasthita

46

jātarūpaparicchannāṃ pragṛhya mahatīṃ gadām

avadhīt tāvakān yodhān daṇḍapāṇir ivāntaka

47

rathāśvadvipahīnāṃs tu tān bhīmo gadayā balī

ekaviṃśatisāhasrān padātīn avapothayat

48

hatvā tat puruṣānīkaṃ bhīmaḥ satyaparākramaḥ

dhṛṣṭadyumnaṃ puraskṛtya nacirāt pratyadṛśyata

49

pādātā nihatā bhūmau śiśyire rudhirokṣitāḥ

saṃbhagnā iva vātena karṇikārāḥ supuṣpitāḥ

50

nānāpuṣpasrajopetā nānā kuṇḍaladhāriṇaḥ

nānā jātyā hatās tatra nādā deśasamāgatāḥ

51

patākādhvajasaṃchannaṃ padātīnāṃ mahad balam

nikṛttaṃ vibabhau tatra ghorarūpaṃ bhayānakam

52

yudhiṣṭhirapurogās tu sarvasainyamahārathāḥ

abhyadhāvan mahātmānaṃ putraṃ duryodhanaṃ tava

53

te sarve tāvakān dṛṣṭvā maheṣvāsān parāṅmukhān

nābhyavartanta te putraṃ veleva makalālayam

54

tad adbhutam apaśyāma tava putrasya pauruṣam

yad ekaṃ sahitāḥ pārthā na śekur ativartitum

55

nātidūrāpayātaṃ tu kṛtabuddhiṃ palāyane

duryodhanaḥ svakaṃ sainyam abravīd bhṛśavikṣatam

56

na taṃ deśaṃ prapaśyāmi pṛthivyāṃ parvateṣu vā

yatra yātān na vo hanyuḥ pāṇḍavāḥ kiṃ sṛtena va

57

alpaṃ ca balam eteṣāṃ kṛṣṇau ca bhṛśavikṣatau

yadi sarve 'tra tiṣṭhāmo dhruvo no vijayo bhavet

58

viprayātāṃs tu vo bhinnān pāṇḍavāḥ kṛtakilbiṣān

anusṛtya haniṣyanti śreyo naḥ samare sthitam

59

śṛ
udhvaṃ kṣatriyāḥ sarve yāvantaḥ stha samāgatāḥ

yadā śūraṃ ca bhīruṃ ca mārayaty antakaḥ sadā

ko nu mūḍho na yudhyeta puruṣaḥ kṣatriya bruva

60

reyo no bhīmasenasya kruddhasya pramukhe sthitam

sukhaḥ sāṃgrāmiko mṛtyuḥ kṣatradharmeṇa yudhyatām

jitveha sukham āpnoti hataḥ pretya mahat phalam

61

na yuddhadharmāc chreyān vai panthāḥ svargasya kauravāḥ

acireṇa jitāṁl lokān hato yuddhe samaśnute

62

rutvā tu vacanaṃ tasya pūjayitvā ca pārthivāḥ

punar evānvavartanta pāṇḍavān ātatāyina

63

tān āpatata evāśu vyūḍhānīkāḥ prahāriṇaḥ

pratyudyayus tadā pārthā jaya gṛdhrāḥ prahāriṇa

64

dhanaṃjayo rathenājāv abhyavartata vīryavān

viśrutaṃ triṣu lokeṣu gāṇḍīvaṃ vikṣipan dhanu

65

mādrīputrau ca śakuniṃ sātyakiś ca mahābalaḥ

javenābhyapatan hṛṣṭā yato vai tāvakaṃ balam
orpheus and muse| orpheu
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 18