Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 19

Book 9. Chapter 19

The Mahabharata In Sanskrit


Book 9

Chapter 19

1

[स]

संनिवृत्ते बलौघे तु शाल्वॊ मलेच्छ गणाधिपः

अभ्यवर्तत संक्रुद्धः पाण्डूनां सुमहद बलम

2

आस्थाय सुमहानागं परभिन्नं पर्वतॊपमम

दृप्तम ऐरावत परख्यम अमित्रगणमर्दनम

3

यॊ ऽसौ महाभद्र कुलप्रसूतः; सुपूजितॊ धार्तराष्ट्रेण नित्यम

सुकल्पितः शास्त्रविनिश्चयज्ञैः; सदॊपवाह्यः समरेषु राजन

4

तम आस्थितॊ राजवरॊ बभूव; यथॊदयस्थः सविता कषपान्ते

स तेन नागप्रवरेण राजन्न; अभ्युद्ययौ पाण्डुसुतान समन्तात

शितैः पृषात्कैर विददार चापि; महेन्द्रवज्रप्रतिमैः सुघॊरैः

5

ततः शरान वै सृजतॊ महारणे; यॊधांश च राजन नयतॊ यमाय

नास्यान्तरं ददृशुः सवे परे वा; यथा पुरा वज्रधरस्य दैत्याः

6

ते पाण्डवाः सॊमकाः सृञ्जयाश च; तम एव नागं ददृशुः समन्तात

सहस्रशॊ वै विचरन्तम एकं; यथा महेन्द्रस्य गजं समीपे

7

संद्राव्यमाणं तु बलं परेषां; परीतकल्पं विबभौ समन्तात

नैवावतस्थे समरे भृशं भयाद; विमर्दमानं तु परस्परं तदा

8

ततः परभग्ना सहसा महाचमूः; सा पाण्डवी तेन नराधिपेन

दिशश चतस्रः सहसा परधाविता; गजेन्द्र वेगं तम अपारयन्ती

9

दृष्ट्वा च तां वेगवता परभग्नां; सर्वे तवदीया युधि यॊधमुख्याः

अपूजयंस तत्र नराधिपं तं; दध्मुश च शङ्खाञ शशिसंनिकाशान

10

शरुत्वा निनादं तव अथ कौरवाणां; हर्षाद विमुक्तं सह शङ्खशब्दैः

सेनापतिः पाण्डव सृञ्जयानां; पाञ्चाल पुत्रॊ न ममर्ष रॊषात

11

ततस तु तं वै दविरदं महात्मा; परत्युद्ययौ तवरमाणौ जयाय

जम्भॊ यथा शक्रसमागमे वै; नागेन्द्रम ऐरावणम इन्द्र वाह्यम

12

तम आपतन्तं सहसा तु दृष्ट्वा; पाञ्चालराजं युधि राजसिंहः

तं वै दविपं परेषयाम आस तूर्णं; वधाय राजन दरुपदात्मजस्य

13

स तं दविपं सहसाभ्यापतन्तम; अविध्यद अर्कप्रतिमैः पृषत्कैः

कर्मार धौतैर निशितैर जवलद्भिर; नाराचमुख्यैस तरिभिर उग्रवेगैः

14

ततॊ ऽपरान पञ्च शितान महात्मा; नाराचमुख्यान विससर्ज कुम्भे

स तैस तु विद्धः परमद्विपॊ रणे; तदा परावृत्य भृशं परदुद्रुवे

15

तं नागराजं सहसा परणुन्नं; विद्राव्यमाणं च निगृह्य शाल्वः

तॊत्त्राङ्कुशैः परेषयाम आस तूर्णं; पाञ्चालराजस्य रथं परदिश्य

16

दृष्ट्वापतन्तं सहसा तु नागं; धृष्टद्युम्नः सवरथाच छीघ्रम एव

गदां परगृह्याशु जवेन वीरॊ; भूमिं परपन्नॊ भयविह्वलाङ्गः

17

स तं रथं हेमविभूषिताङ्गं; साश्वं ससूतं सहसा विमृद्य

उत्क्षिप्य हस्तेन तदा महाद्विपॊ; विपॊथयाम आस वसुंधरा तले

18

पाञ्चालराजस्य सुतं स दृष्ट्वा; तदार्दितं नागवरेण तेन

तम अभ्यधावत सहसा जवेन; भीमः शिखण्डी च शिनेश च नप्ता

19

शरैश च वेगं सहसा निगृह्य; तस्याभितॊ ऽभयापततॊ गजस्य

स संगृहीतॊ रथिभिर गजॊ वै; चचाल तैर वार्यमाणश च संख्ये

20

ततः पृषत्कान परववर्ष राजा; सूर्यॊ यथा रश्मिजालं समन्तात

तेनाशुगैर वध्यमाना रथौघाः; परदुद्रुवुस तत्र ततस तु सर्वे

21

तत कर्मशाल्वस्य समीक्ष्य सर्वे; पाञ्चाल मत्स्या नृप सृञ्जयाश च

हाहाकारैर नादयन्तः सम युद्धे; दविपं समन्ताद रुरुधुर नराग्र्याः

22

पाञ्चालराजस तवरितस तु शूरॊ; गदां परगृह्याचलशृङ्गकल्पाम

असंभ्रमं भारत शत्रुघाती; जवेन विरॊ ऽनुससार नागम

23

ततॊ ऽथ नागं धरणीधराभं; मदं सरवन्तं जलदप्रकाशम

गदां समाविध्य भृशं जघान; पाञ्चालराजस्य सुतस तरस्वी

24

स भिन्नकुन्भः सहसा विनद्य; मुखात परभूतं कषतजं विमुञ्चन

पपात नागॊ धरणीधराभः; कषितिप्रकम्पाच चलितॊ यथाद्रिः

25

निपात्यमाने तु तदा गजेन्द्रे; हाहाकृते तव पुत्रस्य सैन्ये

स शाल्वराजस्य शिनिप्रवीरॊ; जहार भल्लेन शिरः शितेन

26

हृतॊत्तमाङ्गॊ युधि सात्वतेन; पपात भूमौ सह नागरज्ञा

यथाद्रिशृङ्गं सुमहत परणुन्नं; वज्रेण देवाधिप चॊदितेन

1

[s]

saṃnivṛtte balaughe tu śālvo mleccha gaṇādhipaḥ

abhyavartata saṃkruddhaḥ pāṇḍūnāṃ sumahad balam

2

sthāya sumahānāgaṃ prabhinnaṃ parvatopamam

dṛptam airāvata prakhyam amitragaṇamardanam

3

yo 'sau mahābhadra kulaprasūtaḥ; supūjito dhārtarāṣṭreṇa nityam

sukalpitaḥ śāstraviniścayajñaiḥ; sadopavāhyaḥ samareṣu rājan

4

tam āsthito rājavaro babhūva; yathodayasthaḥ savitā kṣapānte

sa tena nāgapravareṇa rājann; abhyudyayau pāṇḍusutān samantāt

śitaiḥ pṛṣātkair vidadāra cāpi; mahendravajrapratimaiḥ sughorai

5

tataḥ śarān vai sṛjato mahāraṇe; yodhāṃś ca rājan nayato yamāya

nāsyāntaraṃ dadṛśuḥ sve pare vā; yathā purā vajradharasya daityāḥ

6

te pāṇḍavāḥ somakāḥ sṛñjayāś ca; tam eva nāgaṃ dadṛśuḥ samantāt

sahasraśo vai vicarantam ekaṃ; yathā mahendrasya gajaṃ samīpe

7

saṃdrāvyamāṇaṃ tu balaṃ pareṣāṃ; parītakalpaṃ vibabhau samantāt

naivāvatasthe samare bhṛśaṃ bhayād; vimardamānaṃ tu parasparaṃ tadā

8

tataḥ prabhagnā sahasā mahācamūḥ; sā pāṇḍavī tena narādhipena

diśaś catasraḥ sahasā pradhāvitā; gajendra vegaṃ tam apārayantī

9

dṛṣṭvā ca tāṃ vegavatā prabhagnāṃ; sarve tvadīyā yudhi yodhamukhyāḥ

apūjayaṃs tatra narādhipaṃ taṃ; dadhmuś ca śaṅkhāñ śaśisaṃnikāśān

10

rutvā ninādaṃ tv atha kauravāṇāṃ; harṣād vimuktaṃ saha śaṅkhaśabdaiḥ

senāpatiḥ pāṇḍava sṛñjayānāṃ; pāñcāla putro na mamarṣa roṣāt

11

tatas tu taṃ vai dviradaṃ mahātmā; pratyudyayau tvaramāṇau jayāya

jambho yathā śakrasamāgame vai; nāgendram airāvaṇam indra vāhyam

12

tam āpatantaṃ sahasā tu dṛṣṭvā; pāñcālarājaṃ yudhi rājasiṃhaḥ

taṃ vai dvipaṃ preṣayām āsa tūrṇaṃ; vadhāya rājan drupadātmajasya

13

sa taṃ dvipaṃ sahasābhyāpatantam; avidhyad arkapratimaiḥ pṛṣatkaiḥ

karmāra dhautair niśitair jvaladbhir; nārācamukhyais tribhir ugravegai

14

tato 'parān pañca śitān mahātmā; nārācamukhyān visasarja kumbhe

sa tais tu viddhaḥ paramadvipo raṇe; tadā parāvṛtya bhṛśaṃ pradudruve

15

taṃ nāgarājaṃ sahasā praṇunnaṃ; vidrāvyamāṇaṃ ca nigṛhya śālvaḥ

tottrāṅkuśaiḥ preṣayām āsa tūrṇaṃ; pāñcālarājasya rathaṃ pradiśya

16

dṛṣṭvāpatantaṃ sahasā tu nāgaṃ; dhṛṣṭadyumnaḥ svarathāc chīghram eva

gadāṃ pragṛhyāśu javena vīro; bhūmiṃ prapanno bhayavihvalāṅga

17

sa taṃ rathaṃ hemavibhūṣitāṅgaṃ; sāśvaṃ sasūtaṃ sahasā vimṛdya

utkṣipya hastena tadā mahādvipo; vipothayām āsa vasuṃdharā tale

18

pāñcālarājasya sutaṃ sa dṛṣṭvā; tadārditaṃ nāgavareṇa tena

tam abhyadhāvat sahasā javena; bhīmaḥ śikhaṇḍī ca śineś ca naptā

19

araiś ca vegaṃ sahasā nigṛhya; tasyābhito 'bhyāpatato gajasya

sa saṃgṛhīto rathibhir gajo vai; cacāla tair vāryamāṇaś ca saṃkhye

20

tataḥ pṛṣatkān pravavarṣa rājā; sūryo yathā raśmijālaṃ samantāt

tenāśugair vadhyamānā rathaughāḥ; pradudruvus tatra tatas tu sarve

21

tat karmaśālvasya samīkṣya sarve; pāñcāla matsyā nṛpa sṛñjayāś ca

hāhākārair nādayantaḥ sma yuddhe; dvipaṃ samantād rurudhur narāgryāḥ

22

pāñcālarājas tvaritas tu śūro; gadāṃ pragṛhyācalaśṛṅgakalpām

asaṃbhramaṃ bhārata śatrughātī; javena viro 'nusasāra nāgam

23

tato 'tha nāgaṃ dharaṇīdharābhaṃ; madaṃ sravantaṃ jaladaprakāśam

gadāṃ samāvidhya bhṛśaṃ jaghāna; pāñcālarājasya sutas tarasvī

24

sa bhinnakunbhaḥ sahasā vinadya; mukhāt prabhūtaṃ kṣatajaṃ vimuñcan

papāta nāgo dharaṇīdharābhaḥ; kṣitiprakampāc calito yathādri

25

nipātyamāne tu tadā gajendre; hāhākṛte tava putrasya sainye

sa śālvarājasya śinipravīro; jahāra bhallena śiraḥ śitena

26

hṛtottamāṅgo yudhi sātvatena; papāta bhūmau saha nāgarajñā

yathādriśṛṅgaṃ sumahat praṇunnaṃ; vajreṇa devādhipa coditena
crest jewel of wisdom| crest jewel of wisdom
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 19