Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 2

Book 9. Chapter 2

The Mahabharata In Sanskrit


Book 9

Chapter 2

1

[वै]

विसृष्टास्व अथ नारीषु धृतराष्ट्रॊ ऽमबिका सुतः

विललाप महाराज दुःखाद दुःखतरं गतः

2

सधूमम इव निःश्वस्य करौ धुन्वन पुनः पुनः

विचिन्त्य च महाराज ततॊ वचनम अब्रवीत

3

अहॊ बत महद दुःखं यद अहं पाण्डवान रणे

कषेमिणश चाव्ययांश चैव तवत्तः सूत शृणॊमि वै

4

वज्रसार मयं नूनं हृदयं सुदृढं मम

यच छरुत्वा निहतान पुत्रान दीर्यते न सहस्रधा

5

इन्तयित्वा वचस तेषां बाल करीडां च संजय

अद्य शरुत्वा हतान पुत्रान भृशं मे दीर्यते मनः

6

अन्धत्वाद यदि तेषां तु न मे रूपनिदर्शनम

पुत्रस्नेह कृता परीतिर नित्यम एतेषु धारिता

7

बालभावम अतिक्रान्तान यौवनस्थांश च तान अहम

मध्यप्राप्तांस तथा शरुत्वा हृष्ट आसं तथानघ

8

तान अद्य निहतन शरुत्वा हृतैश्वर्यान हृतौजसः

न लभे वै कव चिच छान्तिं पुत्राधिभिर अभिप्लुतः

9

एह्य एहि पुत्र राजेन्द्र ममानाथस्य सांप्रतम

तवया हीनॊ महाबाहॊ कां नु यास्याम्य अहं गतिम

10

गतिर भूत्वा महाराज जञातीनां सुहृदां तथा

अन्धं वृद्धं च मां वीर विहाय कव नु गच्छसि

11

सा कृपा सा च ते परीतिः सा च राजन सुमानिता

कथं विनिहतः पार्थैः संयुगेष्व अपराजितः

12

कथं तवं पृथिवीपालान भुक्त्वा ताथ समागतान

शेषे विनिहतॊ भूमौ पराकृतः कुनृपॊ यथा

13

कॊ नु माम उत्थितं काल्ये तात तातेति वक्ष्यति

महाराजेति सततं लॊकनाथेति चासकृत

14

परिष्वज्य च मां कण्ठे सनेहेनाक्लिन्न लॊचनः

अनुशाधीति कौरव्य तत साधु वद मे वचः

15

ननु नामाहम अश्रौषं वचनं तव पुत्रक

भूयसी मम पृथ्वीयं यथा पार्थस्य नॊ तथा

16

भगदत्तः कृपः शल्य आवन्त्यॊ ऽथ जयद्रथः

भूरिश्रवाः सॊमदत्तॊ महाराजॊ ऽथ बाह्लिकः

17

अश्वत्थामा च भॊजश च मागधश च महाबलः

बृहद्बलश च काशीशः शकुनिश चापि सौबलः

18

मलेच्छाश च बहुसाहस्राः शकाश च यवनैः सह

सुदक्षिणश च काम्बॊजस तरिगर्ताधिपतिस तथा

19

भीष्मः पितामहश चैव भारद्वाजॊ ऽथ गौतमः

शरुतायुश चाच्युतायुश च शतायुश चापि वीर्यवान

20

जलसंधॊ ऽथार्श्यशृङ्गी राक्षसश चाप्य अलायुधः

अलम्बुसॊ महाबाहुः सुबाहुश च महारथः

21

एते चान्ये च बहवॊ राजानॊ राजसत्तम

मदर्थम उद्यताः सर्वे पराणांस तयक्त्वा रणे परभॊ

22

येषां मध्ये सथितॊ युद्धे भरातृभिः परिवारितः

यॊधयिष्याम्य अहं पार्थान पाञ्चालांश चैव सर्वशः

23

चेदींश च नृपशार्दूल दरौपदेयांश च संयुगे

सात्यकिं कुन्तिभॊजं च राक्षसं च घटॊत्कचम

24

एकॊ ऽपय एषां महाराज समर्थः संनिवारणे

समरे पाण्डवेयानां संक्रुद्धॊ हय अभिधावताम

किं पुनः सहिता वीराः कृतवैराश च पाण्डवैः

25

अथ वा सर्व एवैते पाण्डवस्यानुयायिभिः

यॊत्स्यन्ति सह राजैन्द्र हनिष्यन्ति च तान मृधे

26

कर्णस तव एकॊ मया सार्धं निहनिष्यति पाण्डवान

ततॊ नृपतयॊ वीराः सथास्यन्ति मम शासने

27

यश च तेषां परणेता वै वासुदेवॊ महाबलः

न स संनह्यते राजन्न इति माम अब्रवीद वचः

28

तस्याहं वदतः सूत बहुशॊ मम संनिधौ

युक्तितॊ हय अनुपश्यामि निहतान पाण्डवान मृधे

29

तेषां मध्ये सथिता यत्र हन्यन्ते मम पुत्रकाः

वयायच्छमानाः समरे किम अन्यद भागधेयतः

30

भीष्मश च निहतॊ यत्र लॊकनाथः परतापवान

शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम

31

दरॊणश च बराह्मणॊ यत्र सार्व शस्त्रास्त्रपारगः

निहतः पाण्डवैः संख्ये किम अन्यद भागधेयतः

32

भूरि शवरा हतॊ यत्र सॊमदत्तश च साम्युगे

बाह्लीकश च महाराज किम अन्याद भग धेयतः

33

सुदक्षिणॊ हतॊ यत्र जलसंधश च कौरवः

शरुतायुश चाच्युतायुश च किम अन्यद भागधेयतः

34

बृहद्बलॊ हतॊ यत्र मगधश च महाबलः

आवन्त्यॊ निहतॊ यत्र तरिगर्तश च जनाधिपः

संशप्तकाश च बहवः किम अन्यद भागधेयतः

35

अलम्बुसस तथा राजन राक्षासश चाप्य अलायुधः

आर्श्यशृङ्गश च निहतः किम अन्यद भागधेयतः

36

नारायणा हता यत्र गॊपाला युद्धदुर्मदाः

मलेच्छाश च बहुसाहस्राः किम अन्यद भागधेयतः

37

शकुनिः सौबलॊ यत्र कैतव्यश च महाबलः

निहतः सबलॊ वीरः किम अन्यद भागधेयतः

38

राजानॊ राजपुत्राश च शूराः परिघबाहवः

निहता बहवॊ यत्र किम अन्यद भागधेयतः

39

नानादेशसमावृत्ताः कषत्रिया यत्र संजय

निहताः समरे सर्वे किम अन्यद भागधेयतः

40

पुत्राश च मे विनिहताः पौत्राश चैव महाबलाः

वयस्या भरातरश चैव किम अन्यद भागधेयतः

41

भागधेय समायुक्तॊ धरुवम उत्पद्यते नरः

यश च भाग्यसमायुक्तः स शुभं पराप्नुयान नरः

42

अहं वियुक्तः सवैर भाग्यैः पुत्रैश चैवेह संजय

कथम अद्य भविष्यामि वृद्धः शत्रुवशं गतः

43

नान्यद अत्र परं मन्ये वनवासाद ऋते परभॊ

सॊ ऽहं वनं गमिष्यामि निर्बन्धुर जञातिसंक्षये

44

न हि मे ऽनयद भवेच छरेयॊ वनाभ्युपगमाद ऋते

इमाम अवस्थां पराप्तस्य लूनपक्षस्य संजय

45

दुर्यॊधनॊ हतॊ यत्र शल्यश च निहतॊ युधि

दुःशासनॊ विशस्तश च विकर्णश च महाबलः

46

कथं हि भीमसेनस्य शरॊष्ये ऽहं शब्दम उत्तमम

एकेन समरे येन हतं पुत्रशतं मम

47

असकृद वदतस तस्य दुर्यॊधन वधेन च

दुःखशॊकाभिसंतप्तॊ न शरॊष्ये परुषा गिरः

48

एवं स शॊकसंतप्तः पार्थिवॊ हतबान्धवः

मुहुर मुहुर मुह्यमानः पुत्राधिभिर अभिप्लुतः

49

विलप्य सुचिरं कालं धृतराष्ट्रॊ ऽमबिका सुतः

दीर्घम उष्णं च निःश्वस्य चिन्तयित्वा पराभवम

50

दुःखेन महता राजा संतप्तॊ भरतर्षभ

पुनर्गावल्गणिं सूतं पर्यपृच्छद यथातथम

51

भीष्मद्रॊणौ हतौ शरुत्वा सूतपुत्रं च पातितम

सेनापतिं परणेतारं किम अकुर्वत मामकाः

52

यं यं सेना परणेतारं युधि कुर्वन्ति मामकाः

अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः

53

रणमूर्ध्नि हतॊ भीष्मः पश्यतां वः किरीटिना

एवम एव हतॊ दरॊणः सर्वेषाम एव पश्यताम

54

एवम एव हतः कर्णः सूतपुत्रः परतापवान

सा राजकानां सर्वेषां पश्यतां वः किरीटिना

55

पूर्वम एवाहम उक्तॊ वै विदुरेण महात्मना

दुर्यॊधनापराधेन परजेयं विनशिष्यति

56

के चिन न सम्यक पश्यन्ति मूढाः सम्यक तथापरे

तद इदं मम मूढस्या तथा भूतं वचः सम ह

57

यद अब्रवीन मे धर्मात्मा विदुरॊ दीर्घदर्शिवान

तत तथा समनुप्राप्तं वचनं सत्यवादिनः

58

दैवॊपहतचित्तेन यन मयापकृतं पुरा

अनयस्य फलं तस्य बरूहि गावल्गणे पुनः

59

कॊ वा मुखम अनीकानाम आसीत कर्णे निपातिते

अर्जुनं वासुदेवं च कॊ वा परत्युद्ययौ रथी

60

के ऽरक्षन दक्षिणं चक्रं मद्रराजस्य संयुगे

वामं च यॊद्धुकामस्य के वा वीरस्य पृष्ठतः

61

कथं च वः समेतानां मद्रराजॊ महाबलः

निहतः पाण्डवैः संख्ये पुत्रॊ वा मम संजय

62

बरूहि सर्वं यथातत्त्वं भरतानां महाक्षयम

यथा च निहतः संख्ये पुत्रॊ दुर्यॊधनॊ मम

63

पाञ्चालाश च यथा सर्वे निहताः सपदानुगाः

धृष्टद्युम्नः शिखाण्डी च दरौपद्याः पञ्च चात्मजाः

64

पाण्डवाश च यथा मुक्तास तथॊभौ सात्वतौ युधि

कृपश च कृतवर्मा च भारद्वाजस्य चात्मजः

65

यद यथा यादृशं चैव युद्धं वृत्तं च सांप्रतम

अहिलं शरॊतुम इच्छामि कुशलॊ हय असि संजय

1

[vai]

visṛṣṭsv atha nārīṣu dhṛtarāṣṭro 'mbikā sutaḥ

vilalāpa mahārāja duḥkhād duḥkhataraṃ gata

2

sadhūmam iva niḥśvasya karau dhunvan punaḥ punaḥ

vicintya ca mahārāja tato vacanam abravīt

3

aho bata mahad duḥkhaṃ yad ahaṃ pāṇḍavān raṇe

kṣemiṇaś cāvyayāṃś caiva tvattaḥ sūta śṛṇomi vai

4

vajrasāra mayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama

yac chrutvā nihatān putrān dīryate na sahasradhā

5

intayitvā vacas teṣāṃ bāla krīḍāṃ ca saṃjaya

adya śrutvā hatān putrān bhṛśaṃ me dīryate mana

6

andhatvād yadi teṣāṃ tu na me rūpanidarśanam

putrasneha kṛtā prītir nityam eteṣu dhāritā

7

bālabhāvam atikrāntān yauvanasthāṃś ca tān aham

madhyaprāptāṃs tathā śrutvā hṛṣṭa āsaṃ tathānagha

8

tān ady nihatana śrutvā hṛtaiśvaryān hṛtaujasaḥ

na labhe vai kva cic chāntiṃ putrādhibhir abhipluta

9

ehy ehi putra rājendra mamānāthasya sāṃpratam

tvayā hīno mahābāho kāṃ nu yāsyāmy ahaṃ gatim

10

gatir bhūtvā mahārāja jñātīnāṃ suhṛdāṃ tathā

andhaṃ vṛddhaṃ ca māṃ vīra vihāya kva nu gacchasi

11

sā kṛpā sā ca te prītiḥ sā ca rājan sumānitā

kathaṃ vinihataḥ pārthaiḥ saṃyugeṣv aparājita

12

kathaṃ tvaṃ pṛthivīpālān bhuktvā tātha samāgatān

śeṣe vinihato bhūmau prākṛtaḥ kunṛpo yathā

13

ko nu mām utthitaṃ kālye tāta tāteti vakṣyati

mahārājeti satataṃ lokanātheti cāsakṛt

14

pariṣvajya ca māṃ kaṇṭhe snehenāklinna locanaḥ

anuśādhīti kauravya tat sādhu vada me vaca

15

nanu nāmāham aśrauṣaṃ vacanaṃ tava putraka

bhūyasī mama pṛthvīyaṃ yathā pārthasya no tathā

16

bhagadattaḥ kṛpaḥ śalya āvantyo 'tha jayadrathaḥ

bhūriśravāḥ somadatto mahārājo 'tha bāhlika

17

aśvatthāmā ca bhojaś ca māgadhaś ca mahābalaḥ

bṛhadbalaś ca kāśīśaḥ śakuniś cāpi saubala

18

mlecchāś ca bahusāhasrāḥ śakāś ca yavanaiḥ saha

sudakṣiṇaś ca kāmbojas trigartādhipatis tathā

19

bhīṣmaḥ pitāmahaś caiva bhāradvājo 'tha gautamaḥ

śrutāyuś cācyutāyuś ca śatāyuś cāpi vīryavān

20

jalasaṃdho 'thārśyaśṛṅgī rākṣasaś cāpy alāyudhaḥ

alambuso mahābāhuḥ subāhuś ca mahāratha

21

ete cānye ca bahavo rājāno rājasattama

madartham udyatāḥ sarve prāṇāṃs tyaktvā raṇe prabho

22

yeṣāṃ madhye sthito yuddhe bhrātṛbhiḥ parivāritaḥ

yodhayiṣyāmy ahaṃ pārthān pāñcālāṃś caiva sarvaśa

23

cedīṃś ca nṛpaśārdūla draupadeyāṃś ca saṃyuge

sātyakiṃ kuntibhojaṃ ca rākṣasaṃ ca ghaṭotkacam

24

eko 'py eṣāṃ mahārāja samarthaḥ saṃnivāraṇe

samare pāṇḍaveyānāṃ saṃkruddho hy abhidhāvatām

kiṃ punaḥ sahitā vīrāḥ kṛtavairāś ca pāṇḍavai

25

atha vā sarva evaite pāṇḍavasyānuyāyibhiḥ

yotsyanti saha rājaindra haniṣyanti ca tān mṛdhe

26

karṇas tv eko mayā sārdhaṃ nihaniṣyati pāṇḍavān

tato nṛpatayo vīrāḥ sthāsyanti mama śāsane

27

yaś ca teṣāṃ praṇetā vai vāsudevo mahābalaḥ

na sa saṃnahyate rājann iti mām abravīd vaca

28

tasyāhaṃ vadataḥ sūta bahuśo mama saṃnidhau

yuktito hy anupaśyāmi nihatān pāṇḍavān mṛdhe

29

teṣāṃ madhye sthitā yatra hanyante mama putrakāḥ

vyāyacchamānāḥ samare kim anyad bhāgadheyata

30

bhīṣmaś ca nihato yatra lokanāthaḥ pratāpavān

śikhaṇḍinaṃ samāsādya mṛgendra iva jambukam

31

droṇaś ca brāhmaṇo yatra sārva śastrāstrapāragaḥ

nihataḥ pāṇḍavaiḥ saṃkhye kim anyad bhāgadheyata

32

bhūri śvarā hato yatra somadattaś ca sāmyuge

bāhlīkaś ca mahārāja kim anyād bhaga dheyata

33

sudakṣiṇo hato yatra jalasaṃdhaś ca kauravaḥ

śrutāyuś cācyutāyuś ca kim anyad bhāgadheyata

34

bṛhadbalo hato yatra magadhaś ca mahābalaḥ

āvantyo nihato yatra trigartaś ca janādhipaḥ

saṃśaptakāś ca bahavaḥ kim anyad bhāgadheyata

35

alambusas tathā rājan rākṣāsaś cāpy alāyudhaḥ

ārśyaśṛṅgaś ca nihataḥ kim anyad bhāgadheyata

36

nārāyaṇā hatā yatra gopālā yuddhadurmadāḥ

mlecchāś ca bahusāhasrāḥ kim anyad bhāgadheyata

37

akuniḥ saubalo yatra kaitavyaś ca mahābalaḥ

nihataḥ sabalo vīraḥ kim anyad bhāgadheyata

38

rājāno rājaputrāś ca śūrāḥ parighabāhavaḥ

nihatā bahavo yatra kim anyad bhāgadheyata

39

nānādeśasamāvṛttāḥ kṣatriyā yatra saṃjaya

nihatāḥ samare sarve kim anyad bhāgadheyata

40

putrāś ca me vinihatāḥ pautrāś caiva mahābalāḥ

vayasyā bhrātaraś caiva kim anyad bhāgadheyata

41

bhāgadheya samāyukto dhruvam utpadyate naraḥ

yaś ca bhāgyasamāyuktaḥ sa śubhaṃ prāpnuyān nara

42

ahaṃ viyuktaḥ svair bhāgyaiḥ putraiś caiveha saṃjaya

katham adya bhaviṣyāmi vṛddhaḥ śatruvaśaṃ gata

43

nānyad atra paraṃ manye vanavāsād ṛte prabho

so 'haṃ vanaṃ gamiṣyāmi nirbandhur jñātisaṃkṣaye

44

na hi me 'nyad bhavec chreyo vanābhyupagamād ṛte

imām avasthāṃ prāptasya lūnapakṣasya saṃjaya

45

duryodhano hato yatra śalyaś ca nihato yudhi

duḥśāsano viśastaś ca vikarṇaś ca mahābala

46

kathaṃ hi bhīmasenasya śroṣye 'haṃ śabdam uttamam

ekena samare yena hataṃ putraśataṃ mama

47

asakṛd vadatas tasya duryodhana vadhena ca

duḥkhaśokābhisaṃtapto na śroṣye paruṣā gira

48

evaṃ sa śokasaṃtaptaḥ pārthivo hatabāndhavaḥ

muhur muhur muhyamānaḥ putrādhibhir abhipluta

49

vilapya suciraṃ kālaṃ dhṛtarāṣṭro 'mbikā sutaḥ

dīrgham uṣṇaṃ ca niḥśvasya cintayitvā parābhavam

50

duḥkhena mahatā rājā saṃtapto bharatarṣabha

punargāvalgaṇiṃ sūtaṃ paryapṛcchad yathātatham

51

bhīṣmadroṇau hatau śrutvā sūtaputraṃ ca pātitam

senāpatiṃ praṇetāraṃ kim akurvata māmakāḥ

52

yaṃ yaṃ senā praṇetāraṃ yudhi kurvanti māmakāḥ

acireṇaiva kālena taṃ taṃ nighnanti pāṇḍavāḥ

53

raṇamūrdhni hato bhīṣmaḥ paśyatāṃ vaḥ kirīṭinā

evam eva hato droṇaḥ sarveṣām eva paśyatām

54

evam eva hataḥ karṇaḥ sūtaputraḥ pratāpavān

sā rājakānāṃ sarveṣāṃ paśyatāṃ vaḥ kirīṭinā

55

pūrvam evāham ukto vai vidureṇa mahātmanā

duryodhanāparādhena prajeyaṃ vinaśiṣyati

56

ke cin na samyak paśyanti mūḍhāḥ samyak tathāpare

tad idaṃ mama mūḍhasyā tathā bhūtaṃ vacaḥ sma ha

57

yad abravīn me dharmātmā viduro dīrghadarśivān

tat tathā samanuprāptaṃ vacanaṃ satyavādina

58

daivopahatacittena yan mayāpakṛtaṃ purā

anayasya phalaṃ tasya brūhi gāvalgaṇe puna

59

ko vā mukham anīkānām āsīt karṇe nipātite

arjunaṃ vāsudevaṃ ca ko vā pratyudyayau rathī

60

ke 'rakṣan dakṣiṇaṃ cakraṃ madrarājasya saṃyuge

vāmaṃ ca yoddhukāmasya ke vā vīrasya pṛṣṭhata

61

kathaṃ ca vaḥ sametānāṃ madrarājo mahābalaḥ

nihataḥ pāṇḍavaiḥ saṃkhye putro vā mama saṃjaya

62

brūhi sarvaṃ yathātattvaṃ bharatānāṃ mahākṣayam

yathā ca nihataḥ saṃkhye putro duryodhano mama

63

pāñcālāś ca yathā sarve nihatāḥ sapadānugāḥ

dhṛṣṭadyumnaḥ śikhāṇḍī ca draupadyāḥ pañca cātmajāḥ

64

pāṇḍavāś ca yathā muktās tathobhau sātvatau yudhi

kṛpaś ca kṛtavarmā ca bhāradvājasya cātmaja

65

yad yathā yādṛśaṃ caiva yuddhaṃ vṛttaṃ ca sāṃpratam

ahilaṃ śrotum icchāmi kuśalo hy asi saṃjaya
australian aboriginal tradition| folk lore ps3
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 2