Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 24

Book 9. Chapter 24

The Mahabharata In Sanskrit


Book 9

Chapter 24

1

[स]

अस्यतां यतमानानां शूराणाम अनिवर्तिनाम

संकल्पम अकरॊन मॊघं गाण्डीवेन धनंजयः

2

इन्द्राशनिसमस्पर्शान अविषह्यान महौजसः

विसृजन दृश्यते बाणान धारा मुञ्चन्न इवाम्बुदः

3

तत सैन्यं भरतश्रेष्ठ वध्यमानं किरीत्टिना

संप्रदुद्राव संग्रामात तव पुत्रस्य पश्यतः

4

हतधुर्या रथाः केचिद धतसूतास तथापरे

भग्नाक्षयुगचक्रेषाः के चिद आसन विशां पते

5

अन्येषां सायकाः कषीणास तथान्ये शरपीडिताः

अक्षता युगपत के चित पराद्रवन भयपीडिताः

6

के चित पुत्रान उपादाय हतभूयिष्ठ वाहनाः

विचुक्रुशुः पितॄन अन्ये सहायान अपरे पुनः

7

बान्धवांश च नरव्याघ्र भरातॄन संबन्धिनस तथा

दुद्रुवुः के चिद उत्सृज्य तत्र तत्र विशां पते

8

बहवॊ ऽतर भृशं विद्धा मुह्यमाना महारथाः

निष्टनन्तः सम दृश्यन्ते पार्थ बाणहता नराः

9

तान अन्ये रथम आरॊप्य समाश्वास्य मुहूर्तकम

विश्रान्ताश च वितृष्णाश च पुनर युद्धाय जग्मिरे

10

तान अपास्य गताः के चित पुनर एव युयुत्सवः

कुर्वन्तस तव पुत्रस्य शासनं युद्धदुर्मदाः

11

पानीयम अपरे पीत्वा पर्याश्वास्य च वाहनम

वर्माणि च समारॊप्य के चिद भरतसत्तम

12

समाश्वास्यापरे भरातॄन निक्षिप्य शिबिरे ऽपि च

पुत्रान अन्ये पितॄन अन्ये पुनर युद्धम अरॊचयन

13

सज्जयित्वा रथान के चिद यथामुख्यं विशां पते

आप्लुत्य पाण्डवानीकं पुनर युद्धम अरॊचयन

14

ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे

तरैलॊक्यविजये युक्ता यथा दैतेय दानवाः

15

आगम्य सहसा के चिद रथैः सवर्णविभूषितैः

पाण्डवानाम अनीकेषु धृष्टद्युम्नम अयॊधयन

16

धृष्टद्युम्नॊ ऽपि पाञ्चाल्यः शिखण्डी च महारथः

नाकुलिश च शतानीकॊ रथानीकम अयॊधयन

17

पाञ्चाल्यस तु ततः करुद्धः सैन्येन महता वृतः

अभ्यद्रवत सुसंरब्धस तावकान हन्तुम उद्यतः

18

ततस तव आपततस तस्य तव पुत्रॊ जनाधिप

बाणसंघान अनेकान वै परेषयाम आस भारत

19

धृष्टद्युम्नस ततॊ राजंस तव पुत्रेण धन्विना

नाराचैर बहुभिः कषिप्रं बाह्वॊर उरसि चार्पितः

20

सॊ ऽतिविद्धॊ महेष्वासस तॊत्त्रार्दित इव दविपः

तस्याश्वांश चतुरॊ बाणैः परेषयाम आस मृत्यवे

सारथेश चास्य भल्लेन शिरः कायाद अपाहरत

21

ततॊ दुर्यॊधनॊ राजा पृष्ठाम आरुध्य वाजिनः

अपाक्रामद धतरथॊ नातिदूरम अरिंदमः

22

दृष्ट्वा तु हतविक्रान्तं सवम अनीकं महाबलः

तव पुत्रॊ महाराज परययौ यत्र सौबलः

23

ततॊ रथेषु भग्नेषु तरिसाहस्रा महाद्विपाः

पाण्डवान रथिनः पञ्च समन्तत पर्यवारयन

24

ते वृताः समरे पञ्च गजानीकेन भारत

अशॊभन्त नरव्याघ्रा गरहा वयाप्ता घनैर इव

25

ततॊ ऽरजुनॊ महाराज लब्धलक्षॊ महाभुजः

विनिर ययौ रथेनैव शवेताश्वः कृष्णसारथिः

26

तैः समन्तात परिवृतः कुञ्जरैः पर्वतॊपमैः

नाराचैर विमलैस तीक्ष्णैर गजानीकम अपॊथयत

27

तत्रैकबाणनिहतान अपश्याम महागजान

पतितान पात्यमानांश च विभिन्नान सव्यसाच्चिना

28

भीमसेनस तु तान दृष्ट्वा नागान मत्तगजॊपमः

करेण गृह्य महतीं गदाम अभ्यपतद बली

अवप्लुत्य रथात तूर्णं दण्डपाणिर इवान्तकः

29

तम उद्यतगदं दृष्ट्वा पाण्डवानां महारथम

वित्रेसुस तावकाः सैन्याः शकृन मूत्रं परसुस्रुवुः

आविग्नं च बलं सर्वं गदाहस्ते वृकॊदरे

30

गदया भीमसेनेन भिन्नकुम्भान रजस्वलान

धावमानान अपश्याम कुन्रजान पर्वतॊपमान

31

परधाव्य कुञ्जरास ते तु भीमसेनगदा हताः

पेतुर आर्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः

32

तान भिन्नकुम्भान सुबहून दरवमाणान इतस ततः

पतमानांश च संप्रेक्ष्य वित्रेसुस तव सैनिकाः

33

युधिष्ठिरॊ ऽपि संक्रुद्धॊ माद्रीपुत्रौ च पाण्डवौ

गृध्रपक्षैः शितैर बाणैर जघ्नुर वै गजयॊधिनः

34

धृष्टद्युम्नस तु समरे पराजित्य नराधिपम

अपक्रान्ते तव सुते हयपृष्ठं समाश्रिते

35

दृष्ट्वा च पाण्डवान सर्वान कुञ्जरैः परिवारितान

धृष्टद्युम्नॊ महाराज सह सर्वैः परभद्रकैः

पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान ययौ

36

अदृष्ट्वा तु रथानीके दुर्यॊधनम अरिंदमम

अश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः

अपृच्छन कषत्रियांस तत्र कव नु दुर्यॊधनॊ गतः

37

अपश्यमाना राजानं वर्तमाने जनक्षये

मन्वाना निहतं तत्र तव पुत्रं महारथाः

विषण्णवदना भूत्वा पर्यपृच्छन्त ते सुतम

38

आहुः केच्चिद धते सूते परयातॊ यत्र सौबलः

अपरे तव अब्रुवंस तत्र कषत्रिया भृशविक्षिताः

39

दुर्यॊधनेन किं कार्यं दरक्ष्यध्वं यदि जीवति

युध्यध्वां सहिताः सर्वे किं वॊ राजा करिष्यति

40

ते कषत्रियाः कषतैर गात्रैर हतभूयुष्ठ वाहनाः

शरैः संपीड्यमानाश च नातिव्यक्तम इवाब्रुवन

41

इदं सर्वं बलं हन्मॊ येन सम परिवारिताः

एते सर्वे गजान हत्वा उपयान्ति सम पाण्डवाः

42

शरुत्वा तु वचनं तेषाम अश्वत्थामा महाबलः

हित्वा पाञ्चालराजस्य तद अनीकं दुरुत्सहम

43

कृपश च कृतवर्मा च परययुर यत्त्र सौबलः

रथानीकं परित्यज्य शूराः सुदृढ धन्विनः

44

ततस तेषु परयातेषु धृष्टद्युम्नपुरॊगमाः

आययुः पाण्डवा राजन विनिघ्नान्तः सम तावकान

45

दृष्ट्वा तु तान आपततः संप्रहृष्टान महारथान

पराक्रान्तांस ततॊ वीरान निराशाञ जीविते तदा

विवर्णमुख भूयिष्ठम अभवत तावकं बलम

46

परिक्षीणायुधान दृष्ट्वा तान अहं परिवारितान

राजन बलेन दव्यङ्गेन तयक्त्वा जीवितम आत्मनः

47

आत्मना पञ्चमॊ ऽयुध्यं पाञ्चालस्य बलेन ह

तस्मिन देशे वयवस्थाप्य यत्र शारद्वतः सथितः

48

संप्रयुद्धा वयं पञ्च किरीटिशरपीडिताः

धृष्टाद्युम्नं महानीकं तत्र नॊ ऽभूद रणॊ महान

जितास तेन वयं सर्वे वयपयाम रणात ततः

49

अथापश्यां सत्यकिं तम उपायान्तं महारथम

रथैश चतुःशतैर वीरॊ मां चाभ्यद्रवद आहवे

50

धृष्टद्युम्नाद अहं मुक्तः कथं चिच छान्त वाहनः

पतितॊ माधवानीकं दुष्कृती नरकं यथा

तत्र युद्धम अभूद घॊरं मुहूर्तम अतिदारुणम

51

सात्यकिस तु महाबाहुर मम हत्वा परिच्छदम

जीवग्राहम अगृह्णान मां मूर्छितं पतितं भुवि

52

ततॊ मुहूर्ताद इव तद गजानीकम अवध्यत

गदया भीमसेनेन नाराचैर अर्जुनेन च

53

परतिपिष्टैर महानागैः समन्तात पर्वतॊपमैः

नातिप्रसिद्धेव गतिः पाण्डवानाम अजायत

54

रथमार्गांस ततश चक्रे भीमसेनॊ महाबलः

पाण्डवानां महाराज वयपकर्षन महागजान

55

अश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः

अपश्यन्तॊ रथानीके दुर्यॊधनम अरिंदमम

राजानं मृगयाम आसुस तव पुत्रं महारथम

56

परित्यज्य च पाञ्चालं परयाता यत्र सौबलः

राज्ञॊ ऽदर्शन संविग्ना वर्तमाने जनक्षये

1

[s]

asyatāṃ yatamānānāṃ śūrāṇām anivartinām

saṃkalpam akaron moghaṃ gāṇḍīvena dhanaṃjaya

2

indrāśanisamasparśān aviṣahyān mahaujasaḥ

visṛjan dṛśyate bāṇān dhārā muñcann ivāmbuda

3

tat sainyaṃ bharataśreṣṭha vadhyamānaṃ kirītṭinā

saṃpradudrāva saṃgrāmāt tava putrasya paśyata

4

hatadhuryā rathāḥ kecid dhatasūtās tathāpare

bhagnākṣayugacakreṣāḥ ke cid āsan viśāṃ pate

5

anyeṣāṃ sāyakāḥ kṣīṇās tathānye śarapīḍitāḥ

akṣatā yugapat ke cit prādravan bhayapīḍitāḥ

6

ke cit putrān upādāya hatabhūyiṣṭha vāhanāḥ

vicukruśuḥ pitṝn anye sahāyān apare puna

7

bāndhavāṃś ca naravyāghra bhrātṝn saṃbandhinas tathā

dudruvuḥ ke cid utsṛjya tatra tatra viśāṃ pate

8

bahavo 'tra bhṛśaṃ viddhā muhyamānā mahārathāḥ

niṣṭanantaḥ sma dṛśyante pārtha bāṇahatā narāḥ

9

tān anye ratham āropya samāśvāsya muhūrtakam

viśrāntāś ca vitṛṣṇāś ca punar yuddhāya jagmire

10

tān apāsya gatāḥ ke cit punar eva yuyutsavaḥ

kurvantas tava putrasya śāsanaṃ yuddhadurmadāḥ

11

pānīyam apare pītvā paryāśvāsya ca vāhanam

varmāṇi ca samāropya ke cid bharatasattama

12

samāśvāsyāpare bhrātṝn nikṣipya śibire 'pi ca

putrān anye pitṝn anye punar yuddham arocayan

13

sajjayitvā rathān ke cid yathāmukhyaṃ viśāṃ pate

āplutya pāṇḍavānīkaṃ punar yuddham arocayan

14

te śūrāḥ kiṅkiṇījālaiḥ samācchannā babhāsire

trailokyavijaye yuktā yathā daiteya dānavāḥ

15

gamya sahasā ke cid rathaiḥ svarṇavibhūṣitaiḥ

pāṇḍavānām anīkeṣu dhṛṣṭadyumnam ayodhayan

16

dhṛṣṭadyumno 'pi pāñcālyaḥ śikhaṇḍī ca mahārathaḥ

nākuliś ca śatānīko rathānīkam ayodhayan

17

pāñcālyas tu tataḥ kruddhaḥ sainyena mahatā vṛtaḥ

abhyadravat susaṃrabdhas tāvakān hantum udyata

18

tatas tv āpatatas tasya tava putro janādhipa

bāṇasaṃghān anekān vai preṣayām āsa bhārata

19

dhṛṣṭadyumnas tato rājaṃs tava putreṇa dhanvinā

nārācair bahubhiḥ kṣipraṃ bāhvor urasi cārpita

20

so 'tividdho maheṣvāsas tottrārdita iva dvipaḥ

tasyāśvāṃś caturo bāṇaiḥ preṣayām āsa mṛtyave

sāratheś cāsya bhallena śiraḥ kāyād apāharat

21

tato duryodhano rājā pṛṣṭhām ārudhya vājinaḥ

apākrāmad dhataratho nātidūram ariṃdama

22

dṛṣṭvā tu hatavikrāntaṃ svam anīkaṃ mahābalaḥ

tava putro mahārāja prayayau yatra saubala

23

tato ratheṣu bhagneṣu trisāhasrā mahādvipāḥ

pāṇḍavān rathinaḥ pañca samantat paryavārayan

24

te vṛtāḥ samare pañca gajānīkena bhārata

aśobhanta naravyāghrā grahā vyāptā ghanair iva

25

tato 'rjuno mahārāja labdhalakṣo mahābhujaḥ

vinir yayau rathenaiva śvetāśvaḥ kṛṣṇasārathi

26

taiḥ samantāt parivṛtaḥ kuñjaraiḥ parvatopamaiḥ

nārācair vimalais tīkṣṇair gajānīkam apothayat

27

tatraikabāṇanihatān apaśyāma mahāgajān

patitān pātyamānāṃś ca vibhinnān savyasāccinā

28

bhīmasenas tu tān dṛṣṭvā nāgān mattagajopamaḥ

kareṇa gṛhya mahatīṃ gadām abhyapatad balī

avaplutya rathāt tūrṇaṃ daṇḍapāṇir ivāntaka

29

tam udyatagadaṃ dṛṣṭvā pāṇḍavānāṃ mahāratham

vitresus tāvakāḥ sainyāḥ śakṛn mūtraṃ prasusruvuḥ

āvignaṃ ca balaṃ sarvaṃ gadāhaste vṛkodare

30

gadayā bhīmasenena bhinnakumbhān rajasvalān

dhāvamānān apaśyāma kunrajān parvatopamān

31

pradhāvya kuñjarās te tu bhīmasenagadā hatāḥ

petur ārtasvaraṃ kṛtvā chinnapakṣā ivādraya

32

tān bhinnakumbhān subahūn dravamāṇān itas tataḥ

patamānāṃś ca saṃprekṣya vitresus tava sainikāḥ

33

yudhiṣṭhiro 'pi saṃkruddho mādrīputrau ca pāṇḍavau

gṛdhrapakṣaiḥ śitair bāṇair jaghnur vai gajayodhina

34

dhṛṣṭadyumnas tu samare parājitya narādhipam

apakrānte tava sute hayapṛṣṭhaṃ samāśrite

35

dṛṣṭvā ca pāṇḍavān sarvān kuñjaraiḥ parivāritān

dhṛṣṭadyumno mahārāja saha sarvaiḥ prabhadrakaiḥ

putraḥ pāñcālarājasya jighāṃsuḥ kuñjarān yayau

36

adṛṣṭvā tu rathānīke duryodhanam ariṃdamam

aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ

apṛcchan kṣatriyāṃs tatra kva nu duryodhano gata

37

apaśyamānā rājānaṃ vartamāne janakṣaye

manvānā nihataṃ tatra tava putraṃ mahārathāḥ

viṣaṇṇavadanā bhūtvā paryapṛcchanta te sutam

38

huḥ keccid dhate sūte prayāto yatra saubalaḥ

apare tv abruvaṃs tatra kṣatriyā bhṛśavikṣitāḥ

39

duryodhanena kiṃ kāryaṃ drakṣyadhvaṃ yadi jīvati

yudhyadhvāṃ sahitāḥ sarve kiṃ vo rājā kariṣyati

40

te kṣatriyāḥ kṣatair gātrair hatabhūyuṣṭha vāhanāḥ

araiḥ saṃpīḍyamānāś ca nātivyaktam ivābruvan

41

idaṃ sarvaṃ balaṃ hanmo yena sma parivāritāḥ

ete sarve gajān hatvā upayānti sma pāṇḍavāḥ

42

rutvā tu vacanaṃ teṣām aśvatthāmā mahābalaḥ

hitvā pāñcālarājasya tad anīkaṃ durutsaham

43

kṛpaś ca kṛtavarmā ca prayayur yattra saubalaḥ

rathānīkaṃ parityajya śūrāḥ sudṛḍha dhanvina

44

tatas teṣu prayāteṣu dhṛṣṭadyumnapurogamāḥ

yayuḥ pāṇḍavā rājan vinighnāntaḥ sma tāvakān

45

dṛṣṭvā tu tān āpatataḥ saṃprahṛṣṭn mahārathān

parākrāntāṃs tato vīrān nirāśāñ jīvite tadā

vivarṇamukha bhūyiṣṭham abhavat tāvakaṃ balam

46

parikṣīṇāyudhān dṛṣṭvā tān ahaṃ parivāritān

rājan balena dvyaṅgena tyaktvā jīvitam ātmana

47

tmanā pañcamo 'yudhyaṃ pāñcālasya balena ha

tasmin deśe vyavasthāpya yatra śāradvataḥ sthita

48

saṃprayuddhā vayaṃ pañca kirīṭiśarapīḍitāḥ

dhṛṣṭdyumnaṃ mahānīkaṃ tatra no 'bhūd raṇo mahān

jitās tena vayaṃ sarve vyapayāma raṇāt tata

49

athāpaśyāṃ satyakiṃ tam upāyāntaṃ mahāratham

rathaiś catuḥśatair vīro māṃ cābhyadravad āhave

50

dhṛṣṭadyumnād ahaṃ muktaḥ kathaṃ cic chānta vāhanaḥ

patito mādhavānīkaṃ duṣkṛtī narakaṃ yathā

tatra yuddham abhūd ghoraṃ muhūrtam atidāruṇam

51

sātyakis tu mahābāhur mama hatvā paricchadam

jīvagrāham agṛhṇān māṃ mūrchitaṃ patitaṃ bhuvi

52

tato muhūrtād iva tad gajānīkam avadhyata

gadayā bhīmasenena nārācair arjunena ca

53

pratipiṣṭair mahānāgaiḥ samantāt parvatopamaiḥ

nātiprasiddheva gatiḥ pāṇḍavānām ajāyata

54

rathamārgāṃs tataś cakre bhīmaseno mahābalaḥ

pāṇḍavānāṃ mahārāja vyapakarṣan mahāgajān

55

aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ

apaśyanto rathānīke duryodhanam ariṃdamam

rājānaṃ mṛgayām āsus tava putraṃ mahāratham

56

parityajya ca pāñcālaṃ prayātā yatra saubalaḥ

rājño 'darśana saṃvignā vartamāne janakṣaye
robin hood ballad| the bold pedlar and robin hood
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 24