Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 26

Book 9. Chapter 26

The Mahabharata In Sanskrit


Book 9

Chapter 26

1

[स]

दुर्यॊधनॊ महाराज सुदर्शश चापि ते सुतः

हात शेषौ तदा संख्ये वाजिमध्ये वयवस्थितौ

2

ततॊ दुर्यॊधनं दृष्ट्वा वाजिमध्ये वयवस्थितम

उवाच देवकीपुत्रः कुन्तीपुत्रं धनंजयम

3

शत्रवॊ हतभूयिष्ठा जञातयः परिपालिताः

गृहीत्वा संजयं चासौ निवृत्तः शिनिपुंगवः

4

परिश्रान्तश च नकुलः सहदेवश च भारत

यॊधयित्वा रणे पापान धार्तराष्ट्र पदानुगान

5

सुयॊधनम अभित्यज्य तरय एते वयवस्थिताः

कृपश च कृपवर्मा च दरौणिश चैव महारथः

6

असौ तिष्ठति पाञ्चाल्यः शरिया परमया युतः

दुर्यॊधन बलं हत्वा सह सर्वैः परभद्रकैः

7

असौ दुर्यॊधनः पार्थ वाजिमध्ये वयवस्थितः

छत्त्रेण धरियमाणेन परेक्षमाणॊ मुहुर मुहुः

8

परतिव्यूह्य बलं सर्वं रणमध्ये वयवस्थितः

एनं हत्वा शितैर बाणैः कृतकृत्यॊ भविष्यसि

9

गजानीकं हतं दृष्ट्वा तवां च पराप्तम अरिंदम

यावन न विद्रवन्त्य एते तावज जहि सुयॊधनम

10

यातु कश चित तु पाञ्चाल्यं कषिप्रम आगम्यताम इति

परिश्रान्त बलस तात नैष मुच्येत किल्बिषी

11

तव हत्वा बलं सर्वं संग्रामे धृतराष्ट्रजः

जितान पाण्डुसुतान मत्वा रूपं धारयते महत

12

निहतं सवबलं दृष्ट्वा पीडितं चापि पाण्डवैः

धरुवम एष्यति संग्रामे वधायैवात्मनॊ नृपः

13

एवम उक्तः फल्गुनस तु कृष्णं वचनम अब्रवीत

धृतराष्ट्र सुताः सर्वे हता भीमेन मानद

याव एताव आस्थितौ कृष्ण ताव अद्य न भविष्यतः

14

हतॊ भीष्मॊ हतॊ दरॊणः कर्णॊ वैकर्तनॊ हतः

मद्रराजॊ हतः शल्यॊ हतः कृष्ण जयद्रथः

15

हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च

रथानां तु शते शिष्टे दवे एव तु जनार्दन

दन्तिनां च शतं साग्रं तरिसाहस्राः पदातयः

16

अश्वत्थामा कृपश चैव तरिगर्ताधिपतिस तथा

उलूकः शकुनिश चैव कृतवर्मा च सात्वतः

17

एतद बलम अभूच छेषं धार्तराष्ट्रस्य माधव

मॊक्षॊ न नूनं कालाद धि विद्यते भुवि कस्य चित

18

तथा विनिहते सैन्ये पश्य दुर्यॊधनं सथितम

अद्याह्ना हि महाराजॊ हतामित्रॊ भविष्यति

19

न हि मे मॊक्ष्यते कश चित परेषाम इति चिन्तये

ये तव अद्य समरं कृष्ण न हास्यन्ति रणॊत्कटाः

तान वै सर्वान हनिष्यामि यद्य अपि सयुर अमानुषाः

20

अद्य युद्धे सुसंक्रुद्धॊ दीर्घं राज्ञः परजागरम

अपनेष्यामि गान्धारं पातयित्वा शितैः शरैः

21

निकृत्या वै दुराचारॊ यानि रत्नानि सौबलः

सभायाम अहरद दयूते पुनस तान्य अहराम्य अहम

22

अद्या ता अपि वेत्स्यन्ति सर्वा नागपुरस्त्रियः

शरुत्वा पतींश च पुत्रांश च पाण्डवैर निहतान युधि

23

समाप्तम अद्य वै कर्ण सर्वं कृष्ण भविष्यति

अद्य दुर्यॊधनॊ दीप्तां शरियं पराणांश च तयक्ष्यति

24

नापयाति भयात कृष्ण संग्रामाद यदि चेन मम

निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम

25

मम हय एतद अशक्तं वै वाजिवृन्दम अरिंदम

सॊढुं जयातलनिर्घॊषां याहि यावन निहन्म्य अहम

26

एवम उक्तस तु दाशार्हः पाण्डवेन यशस्विना

अचॊदयद धयान राजन दुर्यॊधन बलं परति

27

तद अनीकम अभिप्रेक्ष्य तरयः सज्जा महारथाः

भीमसेनॊ ऽरजुनश चैव सहदेवश च मारिष

परययुः सिंहनादेन दुर्यॊधन जिघांसया

28

तान परेक्ष्य सहितान सर्वाञ जवेनॊद्यत कार्मुकान

सौबलॊ ऽभयद्रवद युद्धे पाण्डवान आततायिनः

29

सुदर्शनस तव सुतॊ भीमसेनं समभ्ययात

सुशर्मा शकुनिश चैव युयुधाते किरीटिना

सहदेवं तव सुतॊ हयपृष्ठ गतॊ ऽभययात

30

ततॊ हय अयत्नतः कषिप्रं तव पुत्रॊ जनाधिप

परासेन सहदेवस्य शिरसि पराहरद भृशम

31

सॊपाविशद रथॊपस्थे तव पुत्रेण ताडितः

रुधिराप्लुत सर्वाङ्ग आशीविष इव शवसन

32

परतिलभ्य ततः संज्ञां सहदेवॊ विशां पते

दुर्यॊधनं शरैस तीक्ष्णैः संक्रुद्धः समवाकिरत

33

पार्थॊ ऽपि युधि विक्रम्य कुन्तीपुत्रॊ धनंजयः

शूराणाम अश्वपृष्ठेभ्यः शिरांसि निचकर्त ह

34

तद अनीकं तदा पार्थॊ वयधमद बहुभिः शरैः

पातयित्वा हयान सर्वांस तरिगर्तानां रथान ययौ

35

ततस ते सहिता भूत्वा तरिगर्तानां महारथाः

अर्जुनं वासुदेवं च शरवर्षैर अवाकिरन

36

सत्यकर्माणम आक्षिप्य कषुरप्रेण महायशाः

ततॊ ऽसय सयन्दनस्येषां चिच्छिदे पाण्डुनन्दनः

37

शिलाशितेन च विभॊ कषुरप्रेण महायशाः

शिरश चिच्छेद परहसंस तप्तकुण्डलभूषणम

38

सत्येषुम अथ चादत्त यॊधानां मिषतां ततः

यथा सिंहॊ वने राजन मृगं परिबुभुक्षितः

39

तं निहत्य ततः पार्थः सुशर्माणं तरिभिः शरैः

विद्ध्वा तान अहनत सर्वान रथान रुक्मविभूषितान

40

ततस तु परत्वरन पार्थॊ दीर्घकालं सुसंभृतम

मुञ्चन करॊधविषं तीक्ष्णं परस्थलाधिपतिं परति

41

तम अर्जुनः पृषात्कानां शतेन भरतर्षभ

पूरयित्वा ततॊ वाहान नयहनत तस्य धन्विनः

42

ततः शरं समादाय यमदण्डॊपमं शितम

सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्न इव

43

स शरः परेषितस तेन करॊधदीप्तेन धन्विना

सुशर्माणं समासाद्य विभेद हृदयं रणे

44

स गतासुर महाराज पपात धरणीतले

नन्दयन पाण्डवान सर्वान वयथयंश चापि तावकान

45

सुशर्माणं रणे हत्वा पुत्रान अस्य महारथान

सप्त चाष्टौ च तरिंशच च सायकैर अनयत कषयम

46

ततॊ ऽसय निशितैर बाणैः सर्वान हत्वा पदानुगान

अभ्यगाद भारतीं सेनां हतशेषां महारथः

47

भीमस तु समरे करुद्धः पुत्रं तव जनाधिप

सुदर्शनम अदृश्यन्तं शरैश चक्रे हसन्न इव

48

ततॊ ऽसया परहसन करुद्धः शिरः कायाद अपाहरत

कषुरप्रेण सुतीक्ष्णेन स हातः परापतद भुवि

49

तस्मिंस तु निहते वीरे ततस तस्य पदानुगाः

परिवव्रू रणे भीमं किरन्तॊ विशिखाञ शितान

50

ततस तु निशितैर बाणैस तद अनीकं वृकॊदरः

इन्द्राशनिसमस्पर्शैः समन्तात पर्यवाकिरत

ततः कषणेन तद भीमॊ नयहनद भरतर्षभ

51

तेषु तूत्साद्यमानेषु सेनाध्यक्षा महाबलाः

भीमसेनं समासाद्य ततॊ ऽयुध्यन्त भारत

तांस तु सर्वाञ शरैर घॊरैर अवाकिरत पाण्डवः

52

तथैव तावका राजन पाण्डवेयान महारथान

शरवर्षेण महता समन्तात पर्यवारयन

53

वयाकुलं तद अभूत सर्वं पाण्डवानां परैः सह

तावकानां च समरे पाण्डवेयैर युयुत्सताम

54

तत्र यॊधास तदा पेतुः परस्परसमाहताः

उभयॊः सेनयॊ राजन संशॊचन्तः सम बान्धवान

1

[s]

duryodhano mahārāja sudarśaś cāpi te sutaḥ

hāta śeṣau tadā saṃkhye vājimadhye vyavasthitau

2

tato duryodhanaṃ dṛṣṭvā vājimadhye vyavasthitam

uvāca devakīputraḥ kuntīputraṃ dhanaṃjayam

3

atravo hatabhūyiṣṭhā jñātayaḥ paripālitāḥ

gṛhītvā saṃjayaṃ cāsau nivṛttaḥ śinipuṃgava

4

pariśrāntaś ca nakulaḥ sahadevaś ca bhārata

yodhayitvā raṇe pāpān dhārtarāṣṭra padānugān

5

suyodhanam abhityajya traya ete vyavasthitāḥ

kṛpaś ca kṛpavarmā ca drauṇiś caiva mahāratha

6

asau tiṣṭhati pāñcālyaḥ śriyā paramayā yutaḥ

duryodhana balaṃ hatvā saha sarvaiḥ prabhadrakai

7

asau duryodhanaḥ pārtha vājimadhye vyavasthitaḥ

chattreṇa dhriyamāṇena prekṣamāṇo muhur muhu

8

prativyūhya balaṃ sarvaṃ raṇamadhye vyavasthitaḥ

enaṃ hatvā śitair bāṇaiḥ kṛtakṛtyo bhaviṣyasi

9

gajānīkaṃ hataṃ dṛṣṭvā tvāṃ ca prāptam ariṃdama

yāvan na vidravanty ete tāvaj jahi suyodhanam

10

yātu kaś cit tu pāñcālyaṃ kṣipram āgamyatām iti

pariśrānta balas tāta naiṣa mucyeta kilbiṣī

11

tava hatvā balaṃ sarvaṃ saṃgrāme dhṛtarāṣṭrajaḥ

jitān pāṇḍusutān matvā rūpaṃ dhārayate mahat

12

nihataṃ svabalaṃ dṛṣṭvā pīḍitaṃ cāpi pāṇḍavaiḥ

dhruvam eṣyati saṃgrāme vadhāyaivātmano nṛpa

13

evam uktaḥ phalgunas tu kṛṣṇaṃ vacanam abravīt

dhṛtarāṣṭra sutāḥ sarve hatā bhīmena mānada

yāv etāv āsthitau kṛṣṇa tāv adya na bhaviṣyata

14

hato bhīṣmo hato droṇaḥ karṇo vaikartano hataḥ

madrarājo hataḥ śalyo hataḥ kṛṣṇa jayadratha

15

hayāḥ pañcaśatāḥ śiṣṭāḥ akuneḥ saubalasya ca

rathānāṃ tu śate śiṣṭe dve eva tu janārdana

dantināṃ ca śataṃ sāgraṃ trisāhasrāḥ padātaya

16

aśvatthāmā kṛpaś caiva trigartādhipatis tathā

ulūkaḥ śakuniś caiva kṛtavarmā ca sātvata

17

etad balam abhūc cheṣaṃ dhārtarāṣṭrasya mādhava

mokṣo na nūnaṃ kālād dhi vidyate bhuvi kasya cit

18

tathā vinihate sainye paśya duryodhanaṃ sthitam

adyāhnā hi mahārājo hatāmitro bhaviṣyati

19

na hi me mokṣyate kaś cit pareṣām iti cintaye

ye tv adya samaraṃ kṛṣṇa na hāsyanti raṇotkaṭāḥ

tān vai sarvān haniṣyāmi yady api syur amānuṣāḥ

20

adya yuddhe susaṃkruddho dīrghaṃ rājñaḥ prajāgaram

apaneṣyāmi gāndhāraṃ pātayitvā śitaiḥ śarai

21

nikṛtyā vai durācāro yāni ratnāni saubalaḥ

sabhāyām aharad dyūte punas tāny aharāmy aham

22

adyā tā api vetsyanti sarvā nāgapurastriyaḥ

śrutvā patīṃś ca putrāṃś ca pāṇḍavair nihatān yudhi

23

samāptam adya vai karṇa sarvaṃ kṛṣṇa bhaviṣyati

adya duryodhano dīptāṃ śriyaṃ prāṇāṃś ca tyakṣyati

24

nāpayāti bhayāt kṛṣṇa saṃgrāmād yadi cen mama

nihataṃ viddhi vārṣṇeya dhārtarāṣṭraṃ subāliśam

25

mama hy etad aśaktaṃ vai vājivṛndam ariṃdama

soḍhuṃ jyātalanirghoṣāṃ yāhi yāvan nihanmy aham

26

evam uktas tu dāśārhaḥ pāṇḍavena yaśasvinā

acodayad dhayān rājan duryodhana balaṃ prati

27

tad anīkam abhiprekṣya trayaḥ sajjā mahārathāḥ

bhīmaseno 'rjunaś caiva sahadevaś ca māriṣa

prayayuḥ siṃhanādena duryodhana jighāṃsayā

28

tān prekṣya sahitān sarvāñ javenodyata kārmukān

saubalo 'bhyadravad yuddhe pāṇḍavān ātatāyina

29

sudarśanas tava suto bhīmasenaṃ samabhyayāt

suśarmā śakuniś caiva yuyudhāte kirīṭinā

sahadevaṃ tava suto hayapṛṣṭha gato 'bhyayāt

30

tato hy ayatnataḥ kṣipraṃ tava putro janādhipa

prāsena sahadevasya śirasi prāharad bhṛśam

31

sopāviśad rathopasthe tava putreṇa tāḍitaḥ

rudhirāpluta sarvāṅga āśīviṣa iva śvasan

32

pratilabhya tataḥ saṃjñāṃ sahadevo viśāṃ pate

duryodhanaṃ śarais tīkṣṇaiḥ saṃkruddhaḥ samavākirat

33

pārtho 'pi yudhi vikramya kuntīputro dhanaṃjaya

ś
rāṇām aśvapṛṣṭhebhyaḥ śirāṃsi nicakarta ha

34

tad anīkaṃ tadā pārtho vyadhamad bahubhiḥ śaraiḥ

pātayitvā hayān sarvāṃs trigartānāṃ rathān yayau

35

tatas te sahitā bhūtvā trigartānāṃ mahārathāḥ

arjunaṃ vāsudevaṃ ca śaravarṣair avākiran

36

satyakarmāṇam ākṣipya kṣurapreṇa mahāyaśāḥ

tato 'sya syandanasyeṣāṃ cicchide pāṇḍunandana

37

ilāśitena ca vibho kṣurapreṇa mahāyaśāḥ

iraś ciccheda prahasaṃs taptakuṇḍalabhūṣaṇam

38

satyeṣum atha cādatta yodhānāṃ miṣatāṃ tataḥ

yathā siṃho vane rājan mṛgaṃ paribubhukṣita

39

taṃ nihatya tataḥ pārthaḥ suśarmāṇaṃ tribhiḥ śaraiḥ

viddhvā tān ahanat sarvān rathān rukmavibhūṣitān

40

tatas tu pratvaran pārtho dīrghakālaṃ susaṃbhṛtam

muñcan krodhaviṣaṃ tīkṣṇaṃ prasthalādhipatiṃ prati

41

tam arjunaḥ pṛṣātkānāṃ śatena bharatarṣabha

pūrayitvā tato vāhān nyahanat tasya dhanvina

42

tataḥ śaraṃ samādāya yamadaṇḍopamaṃ śitam

suśarmāṇaṃ samuddiśya cikṣepāśu hasann iva

43

sa śaraḥ preṣitas tena krodhadīptena dhanvinā

suśarmāṇaṃ samāsādya vibheda hṛdayaṃ raṇe

44

sa gatāsur mahārāja papāta dharaṇītale

nandayan pāṇḍavān sarvān vyathayaṃś cāpi tāvakān

45

suśarmāṇaṃ raṇe hatvā putrān asya mahārathān

sapta cāṣṭau ca triṃśac ca sāyakair anayat kṣayam

46

tato 'sya niśitair bāṇaiḥ sarvān hatvā padānugān

abhyagād bhāratīṃ senāṃ hataśeṣāṃ mahāratha

47

bhīmas tu samare kruddhaḥ putraṃ tava janādhipa

sudarśanam adṛśyantaṃ śaraiś cakre hasann iva

48

tato 'syā prahasan kruddhaḥ śiraḥ kāyād apāharat

kṣurapreṇa sutīkṣṇena sa hātaḥ prāpatad bhuvi

49

tasmiṃs tu nihate vīre tatas tasya padānugāḥ

parivavrū raṇe bhīmaṃ kiranto viśikhāñ śitān

50

tatas tu niśitair bāṇais tad anīkaṃ vṛkodaraḥ

indrāśanisamasparśaiḥ samantāt paryavākirat

tataḥ kṣaṇena tad bhīmo nyahanad bharatarṣabha

51

teṣu tūtsādyamāneṣu senādhyakṣā mahābalāḥ

bhīmasenaṃ samāsādya tato 'yudhyanta bhārata

tāṃs tu sarvāñ śarair ghorair avākirata pāṇḍava

52

tathaiva tāvakā rājan pāṇḍaveyān mahārathān

śaravarṣeṇa mahatā samantāt paryavārayan

53

vyākulaṃ tad abhūt sarvaṃ pāṇḍavānāṃ paraiḥ saha

tāvakānāṃ ca samare pāṇḍaveyair yuyutsatām

54

tatra yodhās tadā petuḥ parasparasamāhatāḥ

ubhayoḥ senayo rājan saṃśocantaḥ sma bāndhavān
main ancient egyptian gods ancient egyptian| ancient egyptian osiris phallu
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 26