Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 3

Book 9. Chapter 3

The Mahabharata In Sanskrit


Book 9

Chapter 3

1

[स]

शृणु राजन्न अवहितॊ यथावृत्तॊ महान कषयः

कुरूणां पाण्डवानां च समासाद्य परस्परम

2

निहते सूतपुत्रे तु पाण्डवेन महात्मना

विद्रुतेषु च सैन्येषु समानीतेषु चासकृत

3

विमुखे तव पुत्रे तु शॊकॊपहतचेतसि

भृशॊद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम

4

धयायमानेषु सैन्येषु दुःखं पराप्तेषु भारत

बलानां मध्यमानानां शरुत्वा निनदम उत्तमम

5

अभिज्ञानं नरेन्द्राणां विकृतं परेक्ष्य संयुगे

पतितान रथनीडांश च रथांश चापि महात्मनाम

6

रणे विनिहतान नागान दृष्ट्वा पत्तींश च मारिष

आयॊधनं चातिघॊरं रुद्रस्याक्रीड संनिभम

7

अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः

कृपाविष्टः कृपॊ राजन वयः शीलसमन्वितः

8

अब्रवीत तत्र तेजस्वी सॊ ऽभिसृत्य जनाधिपम

दुर्यॊधनं मन्युवशाद वचनं वचनक्षमः

9

दुर्यॊधन निबॊधेदं यत तवा वक्ष्यामि कौरव

शरुत्वा कुरु महाराज यदि ते रॊचते ऽनघ

10

न युद्धधर्माच छरेयान वै पन्था राजेन्द्र विद्यते

यं समाश्रित्य युध्यन्ते कषत्रियाः कषत्रियर्षभ

11

पुत्रॊ भराता पिता चैव सवस्रेयॊ मातुलस तथा

संबन्धिबन्धवाश चैव यॊध्या वै कषत्रजीविना

12

वधे चैव परॊ धर्मस तथाधर्मः पलायने

ते सम घॊरां समापन्ना जीविकां जीवितार्थिनः

13

तत्र तवां परतिवक्ष्यामि किं चिद एव हितं वचः

हते भीष्मे च दरॊणे च कर्णे चैव महारथे

14

जयद्रथे च निहते तव भरातृषु चानघ

लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे

15

येषु भारं समासज्य राज्ये मतिम अकुर्महि

ते संत्यज्य तनूर याताः शूरा बरह्म विदां गतिम

16

वयं तव इह विना भूता गुणवद्भिर महारथैः

कृपणं वर्तयिष्याम पातयित्वा नृपान बहून

17

सर्वैर अपि च जीवद्भिर बीभत्सुर अपराजितः

कृष्ण नेत्रॊ महाबाहुर देवैर अपि दुरासदः

18

इन्द्र कार्मुकवज्राभम इन्द्रकेतुम इवॊच्छ्रितम

वानरं केतुम आसाद्य संचचाल महाचमूः

19

सिंहनादेन भीमस्य पाञ्चजन्य सवनेन च

गाण्डीवस्य च निर्घॊषात संहृष्यन्ति मनांसि नः

20

चरन्तीव महाविद्युन मुष्णन्ति नयनप्रभाम

अलातम इव चाविद्धं गाण्डीवं समदृश्यत

21

जाम्बूनदविचित्रं च धूयमानं महद धनुः

दृश्यते दिक्षु सर्वासु विद्युद अभ्रघनेष्व इव

22

उद्यमानश च कृष्णेन वायुनेव बलाहकः

तावकं तद बलं राजन्न अर्जुनॊ ऽसत्रविदां वरः

गहनं शिशिरे कक्षं ददाहाग्निर इवॊत्थितः

23

गाहमानम अनीकानि महेन्द्रसदृशप्रभम

धनंजयम अपश्याम चतुर्दन्तम इव दविपम

24

विक्षॊभयन्तं सेनां ते तरासयन्तं च पार्थिवान

धनंजयम अपश्याम नलिनीम इव कुञ्जरम

25

तरासयन्तं तथा यॊधान धनुर घॊषेण पाण्डवम

भूय एनम अपश्याम सिंहं मृगगणा इव

26

सर्वलॊकमहेष्वासौ वृषभौ सर्वधन्विनाम

आमुक्तकवचौ कृष्णौ लॊकमध्ये विरेजतुः

27

अद्य सप्त दशाहानि वर्तमानस्य भारत

संग्रामस्यातिघॊरस्य वध्यतां चाभितॊ युधि

28

वायुनेव विधूतानि तवानीकानि सर्वशः

शरद अम्भॊद जालानि वयशीर्यन्त समन्ततः

29

तां नावम इव पर्यस्तां भरान्तवातां महार्णवे

तव सेनां महाराज सव्यसाची वयकम्पयत

30

कव नु ते सूतपुत्रॊ ऽभूत कव नु दरॊणः सहानुगः

अहं कव च कव चात्मा ते हार्दिक्यश च तथा कव नु

दुःशासनश च भराता ते भरातृभिः सहितः कव नु

31

बाणगॊचर संपाप्तं परेक्ष्य चैव जयद्रथम

संबन्धिनस ते भरातॄंश च सहायान मातुलांस तथा

32

सर्वान विक्रम्य मिषतॊ लॊकांश चाक्रम्य मूर्धनि

जयद्रथॊ हतॊ राजन किं नु शेषम उपास्महे

33

कॊ वेह स पुमान अस्ति यॊ विजेष्यति पाण्डवम

तस्य चास्त्राणि दिव्यानि विविधानि महात्मनः

गाण्डीवस्य च निर्घॊषॊ वीर्याणि हरते हि नः

34

नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका

नागभग्नद्रुमा शुष्का नदीवाकुलतां गता

35

धवजिन्यां हतनेत्रायां यथेष्टं शवेतवाहनः

चरिष्यति महाबाहुः कक्षे ऽगनिर इव संज्वलन

36

सात्यकेश चैव यॊ वेगॊ भीमसेनस्य चॊभयॊः

दरयेत गिरीन सर्वाञ शॊषयेत च सागरान

37

उवाच वाक्यं यद भीमः सभामध्ये विशां पते

कृतं त सकलं तेन भूयश चैव करिष्यति

38

परमुखस्थे तदा कर्णे बलं पाण्डव रक्षितम

दुरासदं तथा गुप्तं गूढं गाण्डीवधन्वना

39

युष्माभिस तानि चीर्णानि यान्य असाहूनि साधुषु

अकारणकृतान्य एव तेषां वः फलम आगतम

40

आत्मनॊ ऽरथे तवया लॊकॊ यत्नतः सर्व आहृतः

स ते संशयितस तात आत्मा च भरतर्षभ

41

रक्ष दुर्यॊधनात्मानम आत्मा सर्वस्य भाजनम

भिन्ने हि भाजने तात दिशॊ गच्छति तद्गतम

42

हीयमानेन वै संधिः पर्येष्टव्यः समेन च

विग्रहॊ वर्धमानेन नीतिर एषा बृहस्पतेः

43

ते वयं पाण्डुपुत्रेभ्यॊ हीनाः सवबलशक्तितः

अत्र ते पाण्डवैः सार्धं संधिं मन्ये कषमं परभॊ

44

न जानीते हि यः शरेयः शरेयसश चावमन्यते

स कषिप्रं भरश्यते राज्यान न च शरेयॊ ऽनुविन्दति

45

परणिपत्य हि राजानं राज्यं यदि लभेमहि

शरेयः सयान न तु मौढ्येन राजन गन्तुं पराभवम

46

वैचित्रवीर्य वचनात कृपा शील्लॊ युधिष्ठिरः

विनियुञ्जीत राज्ये तवां गॊविन्द वचनेन च

47

यद बरूयाद धि हृषीकेशॊ राजानम अपराजितम

अर्जुनं भीमसेनं च सर्वं कुर्युर असंशयम

48

नातिक्रमिष्यते कृष्णॊ वचनं कौरवस्य ह

धृतराष्ट्रस्य मन्ये ऽहं नापि कृष्णस्य पाण्डवः

49

एतत कषमम अहं मन्ये तव पार्थैर अविग्रहम

न तव बरवीमि कार्पण्यान न पराणपरिरक्षणात

पथ्यं राजन बरवीमि तवां तत्परासुः समरिष्यसि

50

इति वृद्धॊ विलप्यैतत कृपः शारद्वतॊ वचः

दीर्घम उष्णं च निःश्वस्य शुशॊच च मुमॊह च

1

[s]

śṛ
u rājann avahito yathāvṛtto mahān kṣayaḥ

kurūṇāṃ pāṇḍavānāṃ ca samāsādya parasparam

2

nihate sūtaputre tu pāṇḍavena mahātmanā

vidruteṣu ca sainyeṣu samānīteṣu cāsakṛt

3

vimukhe tava putre tu śokopahatacetasi

bhṛśodvigneṣu sainyeṣu dṛṣṭvā pārthasya vikramam

4

dhyāyamāneṣu sainyeṣu duḥkhaṃ prāpteṣu bhārata

balānāṃ madhyamānānāṃ śrutvā ninadam uttamam

5

abhijñānaṃ narendrāṇāṃ vikṛtaṃ prekṣya saṃyuge

patitān rathanīḍāṃś ca rathāṃś cāpi mahātmanām

6

raṇe vinihatān nāgān dṛṣṭvā pattīṃś ca māriṣa

āyodhanaṃ cātighoraṃ rudrasyākrīḍa saṃnibham

7

aprakhyātiṃ gatānāṃ tu rājñāṃ śatasahasraśaḥ

kṛpāviṣṭaḥ kṛpo rājan vayaḥ śīlasamanvita

8

abravīt tatra tejasvī so 'bhisṛtya janādhipam

duryodhanaṃ manyuvaśād vacanaṃ vacanakṣama

9

duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava

śrutvā kuru mahārāja yadi te rocate 'nagha

10

na yuddhadharmāc chreyān vai panthā rājendra vidyate

yaṃ samāśritya yudhyante kṣatriyāḥ kṣatriyarṣabha

11

putro bhrātā pitā caiva svasreyo mātulas tathā

saṃbandhibandhavāś caiva yodhyā vai kṣatrajīvinā

12

vadhe caiva paro dharmas tathādharmaḥ palāyane

te sma ghorāṃ samāpannā jīvikāṃ jīvitārthina

13

tatra tvāṃ prativakṣyāmi kiṃ cid eva hitaṃ vacaḥ

hate bhīṣme ca droṇe ca karṇe caiva mahārathe

14

jayadrathe ca nihate tava bhrātṛṣu cānagha

lakṣmaṇe tava putre ca kiṃ śeṣaṃ paryupāsmahe

15

yeṣu bhāraṃ samāsajya rājye matim akurmahi

te saṃtyajya tanūr yātāḥ śūrā brahma vidāṃ gatim

16

vayaṃ tv iha vinā bhūtā guṇavadbhir mahārathaiḥ

kṛpaṇaṃ vartayiṣyāma pātayitvā nṛpān bahūn

17

sarvair api ca jīvadbhir bībhatsur aparājitaḥ

kṛṣṇa netro mahābāhur devair api durāsada

18

indra kārmukavajrābham indraketum ivocchritam

vānaraṃ ketum āsādya saṃcacāla mahācamūḥ

19

siṃhanādena bhīmasya pāñcajanya svanena ca

gāṇḍīvasya ca nirghoṣāt saṃhṛṣyanti manāṃsi na

20

carantīva mahāvidyun muṣṇanti nayanaprabhām

alātam iva cāviddhaṃ gāṇḍīvaṃ samadṛśyata

21

jāmbūnadavicitraṃ ca dhūyamānaṃ mahad dhanuḥ

dṛśyate dikṣu sarvāsu vidyud abhraghaneṣv iva

22

udyamānaś ca kṛṣṇena vāyuneva balāhakaḥ

tāvakaṃ tad balaṃ rājann arjuno 'stravidāṃ varaḥ

gahanaṃ śiśire kakṣaṃ dadāhāgnir ivotthita

23

gāhamānam anīkāni mahendrasadṛśaprabham

dhanaṃjayam apaśyāma caturdantam iva dvipam

24

vikṣobhayantaṃ senāṃ te trāsayantaṃ ca pārthivān

dhanaṃjayam apaśyāma nalinīm iva kuñjaram

25

trāsayantaṃ tathā yodhān dhanur ghoṣeṇa pāṇḍavam

bhūya enam apaśyāma siṃhaṃ mṛgagaṇā iva

26

sarvalokamaheṣvāsau vṛṣabhau sarvadhanvinām

āmuktakavacau kṛṣṇau lokamadhye virejatu

27

adya sapta daśāhāni vartamānasya bhārata

saṃgrāmasyātighorasya vadhyatāṃ cābhito yudhi

28

vāyuneva vidhūtāni tavānīkāni sarvaśaḥ

śarad ambhoda jālāni vyaśīryanta samantata

29

tāṃ nāvam iva paryastāṃ bhrāntavātāṃ mahārṇave

tava senāṃ mahārāja savyasācī vyakampayat

30

kva nu te sūtaputro 'bhūt kva nu droṇaḥ sahānugaḥ

ahaṃ kva ca kva cātmā te hārdikyaś ca tathā kva nu

duḥśāsanaś ca bhrātā te bhrātṛbhiḥ sahitaḥ kva nu

31

bāṇagocara saṃpāptaṃ prekṣya caiva jayadratham

saṃbandhinas te bhrātṝṃś ca sahāyān mātulāṃs tathā

32

sarvān vikramya miṣato lokāṃś cākramya mūrdhani

jayadratho hato rājan kiṃ nu śeṣam upāsmahe

33

ko veha sa pumān asti yo vijeṣyati pāṇḍavam

tasya cāstrāṇi divyāni vividhāni mahātmanaḥ

gāṇḍīvasya ca nirghoṣo vīryāṇi harate hi na

34

naṣṭacandrā yathā rātriḥ seneyaṃ hatanāyakā

nāgabhagnadrumā śuṣkā nadīvākulatāṃ gatā

35

dhvajinyāṃ hatanetrāyāṃ yatheṣṭaṃ śvetavāhanaḥ

cariṣyati mahābāhuḥ kakṣe 'gnir iva saṃjvalan

36

sātyakeś caiva yo vego bhīmasenasya cobhayoḥ

darayeta girīn sarvāñ śoṣayeta ca sāgarān

37

uvāca vākyaṃ yad bhīmaḥ sabhāmadhye viśāṃ pate

kṛtaṃ ta sakalaṃ tena bhūyaś caiva kariṣyati

38

pramukhasthe tadā karṇe balaṃ pāṇḍava rakṣitam

durāsadaṃ tathā guptaṃ gūḍhaṃ gāṇḍīvadhanvanā

39

yuṣmābhis tāni cīrṇāni yāny asāhūni sādhuṣu

akāraṇakṛtāny eva teṣāṃ vaḥ phalam āgatam

40

tmano 'rthe tvayā loko yatnataḥ sarva āhṛtaḥ

sa te saṃśayitas tāta ātmā ca bharatarṣabha

41

rakṣa duryodhanātmānam ātmā sarvasya bhājanam

bhinne hi bhājane tāta diśo gacchati tadgatam

42

hīyamānena vai saṃdhiḥ paryeṣṭavyaḥ samena ca

vigraho vardhamānena nītir eṣā bṛhaspate

43

te vayaṃ pāṇḍuputrebhyo hīnāḥ svabalaśaktitaḥ

atra te pāṇḍavaiḥ sārdhaṃ saṃdhiṃ manye kṣamaṃ prabho

44

na jānīte hi yaḥ śreyaḥ śreyasaś cāvamanyate

sa kṣipraṃ bhraśyate rājyān na ca śreyo 'nuvindati

45

praṇipatya hi rājānaṃ rājyaṃ yadi labhemahi

śreyaḥ syān na tu mauḍhyena rājan gantuṃ parābhavam

46

vaicitravīrya vacanāt kṛpā śīllo yudhiṣṭhiraḥ

viniyuñjīta rājye tvāṃ govinda vacanena ca

47

yad brūyād dhi hṛṣīkeśo rājānam aparājitam

arjunaṃ bhīmasenaṃ ca sarvaṃ kuryur asaṃśayam

48

nātikramiṣyate kṛṣṇo vacanaṃ kauravasya ha

dhṛtarāṣṭrasya manye 'haṃ nāpi kṛṣṇasya pāṇḍava

49

etat kṣamam ahaṃ manye tava pārthair avigraham

na tva bravīmi kārpaṇyān na prāṇaparirakṣaṇāt

pathyaṃ rājan bravīmi tvāṃ tatparāsuḥ smariṣyasi

50

iti vṛddho vilapyaitat kṛpaḥ śāradvato vacaḥ

dīrgham uṣṇaṃ ca niḥśvasya śuśoca ca mumoha ca
the mind can make a heaven of hell or a hell of heaven| the mind can make a heaven of hell or a hell of heaven
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 3