Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 4

Book 9. Chapter 4

The Mahabharata In Sanskrit


Book 9

Chapter 4

1

[स]

एवम उक्तॊ ऽतॊ राजा गौतमेन यशस्विना

निःश्वस्य दीर्घम उष्णं च तूष्णीम आसीद विशां पते

2

ततॊ मुहूर्तं स धयात्वा धार्तराष्ट्रॊ महामनाः

कृपं शारद्वतं वाक्यम इत्य उवाच परंतपः

3

यत किं चित सुहृदा वाच्यं तत सर्वं शरावितॊ हय अहम

कृतं च भवता सर्वं पराणान संत्यज्य युध्यता

4

गाहमानम अनीकानि युध्यमानं महारथैः

पाण्डवैर अतितेजॊभिर लॊकस तवाम अनुदृष्टवान

5

सुहृदा यद इदं वाच्यं भवता शरावितॊ हय अहम

न मां परीणाति तत सर्वं मुमूर्षॊर इव भेषजम

6

हेतुकारण संयुक्तं हितं वचनम उत्तमम

उच्यमानं महाबाहॊ न मे विप्राग्र्य रॊच्चते

7

राज्याद विनिकृतॊ ऽसमाभिः कथं सॊ ऽसमासु विश्वसेत

अक्षद्यूते च नृपतिर जितॊ ऽसमाभिर महाधनः

स कथं मम वाक्यानि शरद्दध्याद भूय एव तु

8

तथा दौत्येन संप्राप्तः कृष्णः पार्थ हिते रतः

परलब्धश च हृषीकेशस तच च कर्म विरॊधितम

स च मे वचनं बरह्मन कथम एवाभिमंस्यते

9

विललाप हि यत कृष्णा सभामध्ये समेयुषी

न तन मर्षयते कृष्णॊ न राज्यहरणं तथा

10

एकप्राणाव उभौ कृष्णाव अन्यॊन्यं परति संहतौ

पुरा यच छरुतम एवासीद अद्य पश्यामितत परभॊ

11

सवस्रीयं च हतं शरुत्वा दुःखस्वपिति केशवः

कृतागसॊ वयं तस्य स मदर्थं कथं कषमेत

12

अभिमन्यॊर विनाशेन न शर्म लभते ऽरजुनः

स कथं मद धिते यत्नं परकरिष्यति याचितः

13

मध्यमः पाण्डवस तीक्ष्णॊ भीमसेनॊ महाबलः

परतिज्ञात्म च तेनॊग्रं स भाज्येत न संनमेत

14

उभौ तौ बद्धनिस्त्रिंशाव उभौ चाबद्ध कङ्कटौ

कृतवैराव उभौ वीरौ यमाव अपि यमॊपमौ

15

धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह

तौ कथं मद धिते यत्नं परकुर्यातां दविजॊत्तम

16

दुःशासनेन यत कृष्णा एकवस्त्रा रजस्वला

परिक्लिष्टा सभामध्ये सर्वलॊकस्य पश्यतः

17

तथा विवसनां दीनां समरन्त्य अद्यापि पाण्डवाः

न निवारयितुं शक्याः संग्रामात ते परंतपाः

18

यदा च दरौपदी कृष्णा मद विनाशाय दुःखिता

उग्रं तेपे तपः कृष्णा भर्तॄणाम अर्थसिद्धये

सथण्डिले नित्यदा शेते यावद वैरस्य यातना

19

निक्षिप्य मानं दर्पं च वासुदेव सहॊदरा

कृष्णायाः परेक्ष्यवद भूत्वा शुश्रूषां कुरुते सदा

20

इति सर्वं समुन्नद्धं न निर्वाति कथं चन

अभिमन्यॊर विनाशेन स संधेयः कथं मया

21

कथं च नाम भुक्त्वेमां पृथिवीं सागराम्बराम

पाण्डवानां परसादेन भुञ्जीयां राज्यम अल्पकम

22

उपर्य उपरि राज्ञां वै जवलितॊ भास्करॊ यथा

युधिष्ठिरं कथं पश्चाद अनुयास्यामि दासवत

23

कथं भुक्त्वा सवयं भॊगान दत्त्वा दायांश च पुष्कलान

कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम

24

नाभ्यसूयामि ते वाक्यम उक्तं सनिग्धं हितं तवया

न तु संधिम अहं मन्ये पराप्तकालं कथं चन

25

सुनीतम अनुपश्यामि सुयुद्धेन परंतप

नायं कलीबयितुं कालः संयॊद्धुं काल एव नः

26

इष्टं मे बहुभिर यज्ञैर दत्ता विप्रेषु दक्ष्णिणाः

पराप्ताः करमश्रुता वेदाः शत्रूणां मूर्ध्नि च सथितम

27

भृत्यमे सुभृतास तात दीनश चाभ्युद्धृतॊ जनः

यातानि परराष्ट्राणि सवराष्ट्रम अनुपालितम

28

भुक्ताश च विविधा भॊगास तरिवर्गः सेवितॊ मया

पितॄणां गतम आनृण्यं कषत्रधर्मस्य चॊभयॊः

29

न धरुवं सुखम अस्तीह कुतॊ राज्यं कुतॊ यशः

इह कीर्तिर विधातव्या सा च युद्धेन नान्यथा

30

गृहे यत कषत्रियस्यापि निधनं तद विगर्हितम

अधर्मः सुमहान एष यच छय्या मरणं गृहे

31

अरण्ये यॊ विमुञ्चेत संग्रामे वा तनुं नरः

करतून आहृत्य महतॊ महिमानं स गच्छति

32

कृपणं विपलन्न आर्तॊ जरयाभिपरिप्लुतः

मरियते रुदतां मध्ये जञातीनां न स पूरुषः

33

तयक्त्वा तु विविधान भॊगान पराप्तानां मरमां गतिम

अपीदानीं सुयुद्धेन गच्छेयं सत सलॊकताम

34

शूराणाम आर्य वृत्तानां संग्रमेष्व अनिवर्तिनाम

धीमतां सत्यसंधानां सर्वेषां करतुयाजिनाम

35

शस्त्रावभृथम आप्तानां धरुवं वासस तरिविष्टपे

मुदा नूनं परपश्यन्ति शुभ्रा हय अप्सरसां गणाः

36

पश्यन्ति नूनं पितरः पूजिताञ शक्र संसदि

अप्सरॊभिः परिवृतान मॊदमानांस तरिविष्टपे

37

पन्थानम अमरैर यातं शूरैश चैवानिवर्तिभिः

अपि तैः संगतं मार्गं वयम अप्य आरुहेमहि

38

पितामहेन वृद्धेन तथाचर्येण धीमता

जयद्रथेन कर्णेन तथा दुःशासनेन च

39

घटमाना मदर्थे ऽसमिन हताः शूरा जनाधिपाः

शेरते लॊहिताक्ताङ्गाः पृथिव्यां शरविक्षताः

40

उत्तमास्त्रविदः शूरा यथॊक्तक्रतुयाजिनः

तयक्त्वा पराणान यथान्यायम इन्द्र सद्मसु धिष्ठिताः

41

तैस तव अयं रचितः पन्था दुर्गमॊ हि पुनर भवेत

संपतद्भिर महावेगैर इतॊ याद्भिश च सद गतिम

42

ये मदर्थे हताः शूरास तेषां कृतम अनुस्मरन

ऋणं तत परतिमुञ्चानॊ न राज्ये मन आदधे

43

पातयित्वा वयस्यांश च भरातॄन अथ पितामहान

जीवितं यदि रक्षेयं लॊकॊ मां गर्हयेद धरुवम

44

कीदृशं च भवेद राज्यं मम हीनस्य बन्धुभिः

सखिभिश च सुहृद्भिश च परणिपत्य च पाण्डवम

45

सॊ ऽहम एतादृशं कृत्वा जगतॊ ऽसय पराभवम

सुयुद्धेन ततः सवर्गं पराप्स्यामि न तद अन्यथा

46

एवं दुर्यॊधनेनॊक्तं सर्वे संपूज्य तद वचः

साधु साध्व इति राजानं कषत्रियाः संबभाषिरे

47

पराजयम अशॊचन्तः कृतचित्ताश च विक्रमे

सर्वे सुनिश्चिता यॊद्धुम उदग्रमनसॊ ऽभवन

48

ततॊ वाहान समाश्वास्य सर्वे युद्धाभिनन्दिनः

ऊने दवियॊजने गत्वा परत्यतिष्ठन्त कौरवाः

49

आकाशे विद्रुमे पुण्ये परस्थे हिमवतः शुभे

अरुणां सरस्वतीं पराप्य पपुः सस्नुश च तज जलम

50

तव पुत्राः कृतॊत्साहाः पर्यवर्तन्त ते ततः

पर्यवस्थाप्य चात्मानम अन्यॊन्येन पुनस तदा

सर्वे राजन नयवर्तन्त कषत्रियाः कालचॊदिताः

1

[s]

evam ukto 'to rājā gautamena yaśasvinā

niḥśvasya dīrgham uṣṇaṃ ca tūṣṇīm āsīd viśāṃ pate

2

tato muhūrtaṃ sa dhyātvā dhārtarāṣṭro mahāmanāḥ

kṛpaṃ śāradvataṃ vākyam ity uvāca paraṃtapa

3

yat kiṃ cit suhṛdā vācyaṃ tat sarvaṃ śrāvito hy aham

kṛtaṃ ca bhavatā sarvaṃ prāṇān saṃtyajya yudhyatā

4

gāhamānam anīkāni yudhyamānaṃ mahārathaiḥ

pāṇḍavair atitejobhir lokas tvām anudṛṣṭavān

5

suhṛdā yad idaṃ vācyaṃ bhavatā śrāvito hy aham

na māṃ prīṇāti tat sarvaṃ mumūrṣor iva bheṣajam

6

hetukāraṇa saṃyuktaṃ hitaṃ vacanam uttamam

ucyamānaṃ mahābāho na me viprāgrya roccate

7

rājyād vinikṛto 'smābhiḥ kathaṃ so 'smāsu viśvaset

akṣadyūte ca nṛpatir jito 'smābhir mahādhanaḥ

sa kathaṃ mama vākyāni śraddadhyād bhūya eva tu

8

tathā dautyena saṃprāptaḥ kṛṣṇaḥ pārtha hite rataḥ

pralabdhaś ca hṛṣīkeśas tac ca karma virodhitam

sa ca me vacanaṃ brahman katham evābhimaṃsyate

9

vilalāpa hi yat kṛṣṇā sabhāmadhye sameyuṣī

na tan marṣayate kṛṣṇo na rājyaharaṇaṃ tathā

10

ekaprāṇāv ubhau kṛṣṇv anyonyaṃ prati saṃhatau

purā yac chrutam evāsīd adya paśyāmitat prabho

11

svasrīyaṃ ca hataṃ śrutvā duḥkhasvapiti keśavaḥ

kṛtāgaso vayaṃ tasya sa madarthaṃ kathaṃ kṣamet

12

abhimanyor vināśena na śarma labhate 'rjunaḥ

sa kathaṃ mad dhite yatnaṃ prakariṣyati yācita

13

madhyamaḥ pāṇḍavas tīkṣṇo bhīmaseno mahābalaḥ

pratijñātma ca tenograṃ sa bhājyeta na saṃnamet

14

ubhau tau baddhanistriṃśāv ubhau cābaddha kaṅkaṭau

kṛtavairāv ubhau vīrau yamāv api yamopamau

15

dhṛṣṭadyumnaḥ śikhaṇḍī ca kṛtavairau mayā saha

tau kathaṃ mad dhite yatnaṃ prakuryātāṃ dvijottama

16

duḥśāsanena yat kṛṣṇā ekavastrā rajasvalā

parikliṣṭā sabhāmadhye sarvalokasya paśyata

17

tathā vivasanāṃ dīnāṃ smaranty adyāpi pāṇḍavāḥ

na nivārayituṃ śakyāḥ saṃgrāmāt te paraṃtapāḥ

18

yadā ca draupadī kṛṣṇā mad vināśāya duḥkhitā

ugraṃ tepe tapaḥ kṛṣṇā bhartṝṇām arthasiddhaye

sthaṇḍile nityadā śete yāvad vairasya yātanā

19

nikṣipya mānaṃ darpaṃ ca vāsudeva sahodarā

kṛṣṇyāḥ prekṣyavad bhūtvā śuśrūṣāṃ kurute sadā

20

iti sarvaṃ samunnaddhaṃ na nirvāti kathaṃ cana

abhimanyor vināśena sa saṃdheyaḥ kathaṃ mayā

21

kathaṃ ca nāma bhuktvemāṃ pṛthivīṃ sāgarāmbarām

pāṇḍavānāṃ prasādena bhuñjīyāṃ rājyam alpakam

22

upary upari rājñāṃ vai jvalito bhāskaro yathā

yudhiṣṭhiraṃ kathaṃ paścād anuyāsyāmi dāsavat

23

kathaṃ bhuktvā svayaṃ bhogān dattvā dāyāṃś ca puṣkalān

kṛpaṇaṃ vartayiṣyāmi kṛpaṇaiḥ saha jīvikām

24

nābhyasūyāmi te vākyam uktaṃ snigdhaṃ hitaṃ tvayā

na tu saṃdhim ahaṃ manye prāptakālaṃ kathaṃ cana

25

sunītam anupaśyāmi suyuddhena paraṃtapa

nāyaṃ klībayituṃ kālaḥ saṃyoddhuṃ kāla eva na

26

iṣṭaṃ me bahubhir yajñair dattā vipreṣu dakṣṇiṇāḥ

prāptāḥ kramaśrutā vedāḥ śatrūṇāṃ mūrdhni ca sthitam

27

bhṛtyame subhṛtās tāta dīnaś cābhyuddhṛto janaḥ

yātāni pararāṣṭrāṇi svarāṣṭram anupālitam

28

bhuktāś ca vividhā bhogās trivargaḥ sevito mayā

pitṝṇāṃ gatam ānṛṇyaṃ kṣatradharmasya cobhayo

29

na dhruvaṃ sukham astīha kuto rājyaṃ kuto yaśaḥ

iha kīrtir vidhātavyā sā ca yuddhena nānyathā

30

gṛhe yat kṣatriyasyāpi nidhanaṃ tad vigarhitam

adharmaḥ sumahān eṣa yac chayyā maraṇaṃ gṛhe

31

araṇye yo vimuñceta saṃgrāme vā tanuṃ naraḥ

kratūn āhṛtya mahato mahimānaṃ sa gacchati

32

kṛpaṇaṃ vipalann ārto jarayābhipariplutaḥ

mriyate rudatāṃ madhye jñātīnāṃ na sa pūruṣa

33

tyaktvā tu vividhān bhogān prāptānāṃ maramāṃ gatim

apīdānīṃ suyuddhena gaccheyaṃ sat salokatām

34

ś
rāṇām ārya vṛttānāṃ saṃgrameṣv anivartinām

dhīmatāṃ satyasaṃdhānāṃ sarveṣāṃ kratuyājinām

35

astrāvabhṛtham āptānāṃ dhruvaṃ vāsas triviṣṭape

mudā nūnaṃ prapaśyanti śubhrā hy apsarasāṃ gaṇāḥ

36

paśyanti nūnaṃ pitaraḥ pūjitāñ śakra saṃsadi

apsarobhiḥ parivṛtān modamānāṃs triviṣṭape

37

panthānam amarair yātaṃ śūraiś caivānivartibhiḥ

api taiḥ saṃgataṃ mārgaṃ vayam apy āruhemahi

38

pitāmahena vṛddhena tathācaryeṇa dhīmatā

jayadrathena karṇena tathā duḥśāsanena ca

39

ghaṭamānā madarthe 'smin hatāḥ śūrā janādhipāḥ

erate lohitāktāṅgāḥ pṛthivyāṃ śaravikṣatāḥ

40

uttamāstravidaḥ śūrā yathoktakratuyājinaḥ

tyaktvā prāṇān yathānyāyam indra sadmasu dhiṣṭhitāḥ

41

tais tv ayaṃ racitaḥ panthā durgamo hi punar bhavet

saṃpatadbhir mahāvegair ito yādbhiś ca sad gatim

42

ye madarthe hatāḥ śūrās teṣāṃ kṛtam anusmaran

aṃ tat pratimuñcāno na rājye mana ādadhe

43

pātayitvā vayasyāṃś ca bhrātṝn atha pitāmahān

jīvitaṃ yadi rakṣeyaṃ loko māṃ garhayed dhruvam

44

kīdṛśaṃ ca bhaved rājyaṃ mama hīnasya bandhubhiḥ

sakhibhiś ca suhṛdbhiś ca praṇipatya ca pāṇḍavam

45

so 'ham etādṛśaṃ kṛtvā jagato 'sya parābhavam

suyuddhena tataḥ svargaṃ prāpsyāmi na tad anyathā

46

evaṃ duryodhanenoktaṃ sarve saṃpūjya tad vacaḥ

sādhu sādhv iti rājānaṃ kṣatriyāḥ saṃbabhāṣire

47

parājayam aśocantaḥ kṛtacittāś ca vikrame

sarve suniścitā yoddhum udagramanaso 'bhavan

48

tato vāhān samāśvāsya sarve yuddhābhinandinaḥ

ūne dviyojane gatvā pratyatiṣṭhanta kauravāḥ

49

kāśe vidrume puṇye prasthe himavataḥ śubhe

aruṇāṃ sarasvatīṃ prāpya papuḥ sasnuś ca taj jalam

50

tava putrāḥ kṛtotsāhāḥ paryavartanta te tataḥ

paryavasthāpya cātmānam anyonyena punas tadā

sarve rājan nyavartanta kṣatriyāḥ kālacoditāḥ
trooping fairy| tales of folk and fairies iphone
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 9. Chapter 4