Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 1. Chapter 45

Book 1. Chapter 45

Book 1
Chapter 45

1

hateṣu teṣu putreṣu ditiḥ paramaduḥkhitā

mārīcaṃ kāśyapaṃ rāma bhartāram idam abravīt

2

hataputrāsmi bhagavaṃs tava putrair mahābalaiḥ

śakrahantāram icchāmi putraṃ dīrghatapo'rjitam

3

sāhaṃ tapaś cariṣyāmi garbhaṃ me dātum arhasi

īdṛśaṃ śakrahantāraṃ tvam anujñātum arhasi

4

tasyās tadvacanaṃ śrutvā mārīcaḥ kāśyapas tadā

pratyuvāca mahātejā ditiṃ paramaduḥkhitām

5

evaṃ bhavatu bhadraṃ te śucir bhava tapodhane

janayiṣyasi putraṃ tvaṃ śakra hantāram āhave

6

pūrṇe varṣasahasre tu śucir yadi bhaviṣyasi

putraṃ trailokya hantāraṃ mattas tvaṃ janayiṣyasi

7

evam uktvā mahātejāḥ pāṇinā sa mamārja tām

samālabhya tataḥ svastīty uktvā sa tapase yayau

8

gate tasmin naraśreṣṭha ditiḥ paramaharṣitā

kuśaplavanam āsādya tapas tepe sudāruṇam

9

tapas tasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha

sahasrākṣo naraśreṣṭha parayā guṇasaṃpadā

10

agniṃ kuśān kāṣṭham apaḥ phalaṃ mūlaṃ tathaiva ca

nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam

11

gātrasaṃvāhanaiś caiva śramāpanayanais tathā

śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha

12

atha varṣasahasretu daśone raghu nandana

ditiḥ paramasaṃprītā sahasrākṣam athābravīt

13

tapaś carantyā varṣāṇi daśa vīryavatāṃ vara

avaśiṣṭāni bhadraṃ te bhrātaraṃ drakṣyase tata

14

tam ahaṃ tvatkṛte putra samādhāsye jayotsukam

trailokyavijayaṃ putra saha bhokṣyasi vijvara

15

evam uktvā ditiḥ śakraṃ prāpte madhyaṃ divākare

nidrayāpahṛtā devī pādau kṛtvātha śīrṣata

16

dṛṣṭvā tām aśuciṃ śakraḥ pādataḥ kṛtamūrdhajām

śiraḥsthāne kṛtau pādau jahāsa ca mumoda ca

17

tasyāḥ śarīravivaraṃ viveśa ca puraṃdaraḥ

garbhaṃ ca saptadhā rāma bibheda paramātmavān

18

bidhyamānas tato garbho vajreṇa śataparvaṇā

ruroda susvaraṃ rāma tato ditir abudhyata

19

mā rudo mā rudaś ceti garbhaṃ śakro 'bhyabhāṣata

bibheda ca mahātejā rudantam api vāsava

20

na hantavyo na hantavya ity evaṃ ditir abravīt

niṣpapāta tataḥ śakro mātur vacanagauravāt

21

prāñjalir vajrasahito ditiṃ śakro 'bhyabhāṣata

aśucir devi suptāsi pādayoḥ kṛtamūrdhajā

22

tadantaram ahaṃ labdhvā śakrahantāram āhave

abhindaṃ saptadhā devi tan me tvaṃ kṣantum arhasi

1

हतेषु तेषु पुत्रेषु दितिः परमदुःखिता

मारीचं काश्यपं राम भर्तारम इदम अब्रवीत

2

हतपुत्रास्मि भगवंस तव पुत्रैर महाबलैः

शक्रहन्तारम इच्छामि पुत्रं दीर्घतपॊऽरजितम

3

साहं तपश चरिष्यामि गर्भं मे दातुम अर्हसि

ईदृशं शक्रहन्तारं तवम अनुज्ञातुम अर्हसि

4

तस्यास तद्वचनं शरुत्वा मारीचः काश्यपस तदा

परत्युवाच महातेजा दितिं परमदुःखिताम

5

एवं भवतु भद्रं ते शुचिर भव तपॊधने

जनयिष्यसि पुत्रं तवं शक्र हन्तारम आहवे

6

पूर्णे वर्षसहस्रे तु शुचिर यदि भविष्यसि

पुत्रं तरैलॊक्य हन्तारं मत्तस तवं जनयिष्यसि

7

एवम उक्त्वा महातेजाः पाणिना स ममार्ज ताम

समालभ्य ततः सवस्तीत्य उक्त्वा स तपसे ययौ

8

गते तस्मिन नरश्रेष्ठ दितिः परमहर्षिता

कुशप्लवनम आसाद्य तपस तेपे सुदारुणम

9

तपस तस्यां हि कुर्वत्यां परिचर्यां चकार ह

सहस्राक्षॊ नरश्रेष्ठ परया गुणसंपदा

10

अग्निं कुशान काष्ठम अपः फलं मूलं तथैव च

नयवेदयत सहस्राक्षॊ यच चान्यद अपि काङ्क्षितम

11

गात्रसंवाहनैश चैव शरमापनयनैस तथा

शक्रः सर्वेषु कालेषु दितिं परिचचार ह

12

अथ वर्षसहस्रेतु दशॊने रघु नन्दन

दितिः परमसंप्रीता सहस्राक्षम अथाब्रवीत

13

तपश चरन्त्या वर्षाणि दश वीर्यवतां वर

अवशिष्टानि भद्रं ते भरातरं दरक्ष्यसे ततः

14

तम अहं तवत्कृते पुत्र समाधास्ये जयॊत्सुकम

तरैलॊक्यविजयं पुत्र सह भॊक्ष्यसि विज्वरः

15

एवम उक्त्वा दितिः शक्रं पराप्ते मध्यं दिवाकरे

निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः

16

दृष्ट्वा ताम अशुचिं शक्रः पादतः कृतमूर्धजाम

शिरःस्थाने कृतौ पादौ जहास च मुमॊद च

17

तस्याः शरीरविवरं विवेश च पुरंदरः

गर्भं च सप्तधा राम बिभेद परमात्मवान

18

बिध्यमानस ततॊ गर्भॊ वज्रेण शतपर्वणा

रुरॊद सुस्वरं राम ततॊ दितिर अबुध्यत

19

मा रुदॊ मा रुदश चेति गर्भं शक्रॊ ऽभयभाषत

बिभेद च महातेजा रुदन्तम अपि वासवः

20

न हन्तव्यॊ न हन्तव्य इत्य एवं दितिर अब्रवीत

निष्पपात ततः शक्रॊ मातुर वचनगौरवात

21

पराञ्जलिर वज्रसहितॊ दितिं शक्रॊ ऽभयभाषत

अशुचिर देवि सुप्तासि पादयॊः कृतमूर्धजा

22

तदन्तरम अहं लब्ध्वा शक्रहन्तारम आहवे

अभिन्दं सप्तधा देवि तन मे तवं कषन्तुम अर्हस
polyglot bible| polyglot bible
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 1. Chapter 45