Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 4. Chapter 21

Book 4. Chapter 21

Book 4
Chapter 21

1

tato nipatitāṃ tārāṃ cyutāṃ tārām ivāmbarāt

śanair āśvāsayām āsa hanūmān hariyūthapa

2

guṇadoṣakṛtaṃ jantuḥ svakarmaphalahetukam

avyagras tad avāpnoti sarvaṃ pretya śubhāśubham

3

ocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase

kaś ca kasyānuśocyo 'sti dehe 'smin budbudopame

4

aṅgadas tu kumāro 'yaṃ draṣṭavyo jīvaputrayā

āyatyā ca vidheyāni samarthāny asya cintaya

5

jānāsy aniyatām evaṃ bhūtānām āgatiṃ gatim

tasmāc chubhaṃ hi kartavyaṃ paṇḍite naihalaukikam

6

yasmin harisahasrāṇi prayutāny arbudāni ca

vartayanti kṛtāṃśāni so 'yaṃ diṣṭāntam āgata

7

yad ayaṃ nyāyadṛṣṭrthaḥ sāmadānakṣamāparaḥ

gato dharmajitāṃ bhūmiṃ nainaṃ śocitum arhasi

8

sarve ca hariśārdūla putraś cāyaṃ tavāṅgadaḥ

haryṛṣkapatirājyaṃ ca tvatsanātham anindite

9

tāv imau śokasaṃtaptau śanaiḥ preraya bhāmini

tvayā parigṛhīto 'yam aṅgadaḥ śāstu medinīm

10

saṃtatiś ca yathādṛṣṭā kṛtyaṃ yac cāpi sāmpratam

rājñas tat kriyatāṃ sarvam eṣa kālasya niścaya

11

saṃskāryo harirājas tu aṅgadaś cābhiṣicyatām

siṃhāsanagataṃ putraṃ paśyantī śāntim eṣyasi

12

sā tasya vacanaṃ śrutvā bhartṛvyasanapīḍitā

abravīd uttaraṃ tārā hanūmantam avasthitam

13

aṅgada pratirūpāṇāṃ putrāṇām ekataḥ śatam

hatasyāpy asya vīrasya gātrasaṃśleṣaṇaṃ varam

14

na cāhaṃ harirājasya prabhavāmy aṅgadasya vā

pitṛvyastasya sugrīvaḥ sarvakāryeṣv anantara

15

na hy eṣā buddhir āstheyā hanūmann aṅgadaṃ prati

pitā hi bandhuḥ putrasya na mātā harisattama

16

na hi mama harirājasaṃśrayāt; kṣamataram asti paratra ceha vā

abhimukhahatavīrasevitaṃ; śayanam idaṃ mama sevituṃ kṣamam

1

ततॊ निपतितां तारां चयुतां ताराम इवाम्बरात

शनैर आश्वासयाम आस हनूमान हरियूथपः

2

गुणदॊषकृतं जन्तुः सवकर्मफलहेतुकम

अव्यग्रस तद अवाप्नॊति सर्वं परेत्य शुभाशुभम

3

शॊच्या शॊचसि कं शॊच्यं दीनं दीनानुकम्पसे

कश च कस्यानुशॊच्यॊ ऽसति देहे ऽसमिन बुद्बुदॊपमे

4

अङ्गदस तु कुमारॊ ऽयं दरष्टव्यॊ जीवपुत्रया

आयत्या च विधेयानि समर्थान्य अस्य चिन्तय

5

जानास्य अनियताम एवं भूतानाम आगतिं गतिम

तस्माच छुभं हि कर्तव्यं पण्डिते नैहलौकिकम

6

यस्मिन हरिसहस्राणि परयुतान्य अर्बुदानि च

वर्तयन्ति कृतांशानि सॊ ऽयं दिष्टान्तम आगतः

7

यद अयं नयायदृष्टार्थः सामदानक्षमापरः

गतॊ धर्मजितां भूमिं नैनं शॊचितुम अर्हसि

8

सर्वे च हरिशार्दूल पुत्रश चायं तवाङ्गदः

हर्यृष्कपतिराज्यं च तवत्सनाथम अनिन्दिते

9

ताव इमौ शॊकसंतप्तौ शनैः परेरय भामिनि

तवया परिगृहीतॊ ऽयम अङ्गदः शास्तु मेदिनीम

10

संततिश च यथादृष्टा कृत्यं यच चापि साम्प्रतम

राज्ञस तत करियतां सर्वम एष कालस्य निश्चयः

11

संस्कार्यॊ हरिराजस तु अङ्गदश चाभिषिच्यताम

सिंहासनगतं पुत्रं पश्यन्ती शान्तिम एष्यसि

12

सा तस्य वचनं शरुत्वा भर्तृव्यसनपीडिता

अब्रवीद उत्तरं तारा हनूमन्तम अवस्थितम

13

अङ्गद परतिरूपाणां पुत्राणाम एकतः शतम

हतस्याप्य अस्य वीरस्य गात्रसंश्लेषणं वरम

14

न चाहं हरिराजस्य परभवाम्य अङ्गदस्य वा

पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्व अनन्तरः

15

न हय एषा बुद्धिर आस्थेया हनूमन्न अङ्गदं परति

पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम

16

न हि मम हरिराजसंश्रयात; कषमतरम अस्ति परत्र चेह वा

अभिमुखहतवीरसेवितं; शयनम इदं मम सेवितुं कषम
home remedies for uv protection| added in measure obtain order required scale thing
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 4. Chapter 21