Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 4. Chapter 22

Book 4. Chapter 22

Book 4
Chapter 22

1

vīkṣamāṇas tu mandāsuḥ sarvato mandam ucchvasan

ādāv eva tu sugrīvaṃ dadarśa tv ātmajāgrata

2

taṃ prāptavijayaṃ vālī sugrīvaṃ plavageśvaram

ābhāṣya vyaktayā vācā sasneham idam abravīt

3

sugrīvadoṣeṇa na māṃ gantum arhasi kilbiṣāt

kṛṣyamāṇaṃ bhaviṣyeṇa buddhimohena māṃ balāt

4

yugapadvihitaṃ tāta na manye sukham āvayoḥ

sauhārdaṃ bhrātṛyuktaṃ hi tad idaṃ jātam anyathā

5

pratipadya tvam adyaiva rājyam eṣāṃ vanaukasām

mām apy adyaiva gacchantaṃ viddhi vaivasvatakṣayam

6

jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulām imām

prajahāmy eṣa vai tūrṇaṃ mahac cāgarhitaṃ yaśa

7

asyāṃ tv aham avasthāyāṃ vīra vakṣyāmi yad vacaḥ

yady apy asukaraṃ rājan kartum eva tad arhasi

8

sukhārhaṃ sukhasaṃvṛddhaṃ bālam enam abāliśam

bāṣpapūrṇamukhaṃ paśya bhūmau patitam aṅgadam

9

mama prāṇaiḥ priyataraṃ putraṃ putram ivaurasaṃ

mayā hīnam ahīnārthaṃ sarvataḥ paripālaya

10

tvam apy asya hi dātā ca paritrātā ca sarvataḥ

bhayeṣv abhayadaś caiva yathāhaṃ plavageśvara

11

eṣa tārātmajaḥ śrīmāṃs tvayā tulyaparākramaḥ

rakṣasāṃ tu vadhe teṣām agratas te bhaviṣyati

12

anurūpāṇi karmāṇi vikramya balavān raṇe

kariṣyaty eṣa tāreyas tarasvī taruṇo 'ṅgada

13

suṣeṇaduhitā ceyam arthasūkṣmaviniścaye

autpātike ca vividhe sarvataḥ pariniṣṭhitā

14

yad eṣā sādhv iti brūyāt kāryaṃ tan muktasaṃśayam

na hi tārāmataṃ kiṃ cid anyathā parivartate

15

rāghavasya ca te kāryaṃ kartavyam aviśaṅkayā

syād adharmo hy akaraṇe tvāṃ ca hiṃsyād vimānita

16

imāṃ ca mālām ādhatsva divyāṃ sugrīvakāñcanīm

udārā śrīḥ sthitā hy asyāṃ saṃprajahyān mṛte mayi

17

ity evam uktaḥ sugrīvo vālinā bhrātṛsauhṛdāt

harṣaṃ tyaktvā punar dīno grahagrasta ivoḍurāṭ

18

tad vālivacanāc chāntaḥ kurvan yuktam atandritaḥ

jagrāha so 'bhyanujñāto mālāṃ tāṃ caiva kāñcanīm

19

tāṃ mālāṃ kāñcanīṃ dattvā vālī dṛṣṭvātmajaṃ sthitam

saṃsiddhaḥ pretya bhāvāya snehād aṅgadam abravīt

20

deśakālau bhajasvādya kṣamamāṇaḥ priyāpriye

sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava

21

yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā

na tathā vartamānaṃ tvāṃ sugrīvo bahu maṃsyate

22

māsyāmitrair gataṃ gaccher mā śatrubhir ariṃdama

bhartur arthaparo dāntaḥ sugrīvavaśago bhava

23

na cātipraṇayaḥ kāryaḥ kartavyo 'praṇayaś ca te

ubhayaṃ hi mahādoṣaṃ tasmād antaradṛg bhava

24

ity uktvātha vivṛttākṣaḥ śarasaṃpīḍito bhṛśam

vivṛtair daśanair bhīmair babhūvotkrāntajīvita

25

hate tu vīre plavagādhipe tadā; plavaṃgamās tatra na śarma lebhire

vanecarāḥ siṃhayute mahāvane; yathā hi gāvo nihate gavāṃ patau

26

tatas tu tārā vyasanārṇava plutā; mṛtasyā bhartur vadanaṃ samīkṣya sā

jagāma bhūmiṃ parirabhya vālinaṃ; mahādrumaṃ chinnam ivāśritā latā

1

वीक्षमाणस तु मन्दासुः सर्वतॊ मन्दम उच्छ्वसन

आदाव एव तु सुग्रीवं ददर्श तव आत्मजाग्रतः

2

तं पराप्तविजयं वाली सुग्रीवं पलवगेश्वरम

आभाष्य वयक्तया वाचा सस्नेहम इदम अब्रवीत

3

सुग्रीवदॊषेण न मां गन्तुम अर्हसि किल्बिषात

कृष्यमाणं भविष्येण बुद्धिमॊहेन मां बलात

4

युगपद्विहितं तात न मन्ये सुखम आवयॊः

सौहार्दं भरातृयुक्तं हि तद इदं जातम अन्यथा

5

परतिपद्य तवम अद्यैव राज्यम एषां वनौकसाम

माम अप्य अद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम

6

जीवितं च हि राज्यं च शरियं च विपुलाम इमाम

परजहाम्य एष वै तूर्णं महच चागर्हितं यशः

7

अस्यां तव अहम अवस्थायां वीर वक्ष्यामि यद वचः

यद्य अप्य असुकरं राजन कर्तुम एव तद अर्हसि

8

सुखार्हं सुखसंवृद्धं बालम एनम अबालिशम

बाष्पपूर्णमुखं पश्य भूमौ पतितम अङ्गदम

9

मम पराणैः परियतरं पुत्रं पुत्रम इवौरसं

मया हीनम अहीनार्थं सर्वतः परिपालय

10

तवम अप्य अस्य हि दाता च परित्राता च सर्वतः

भयेष्व अभयदश चैव यथाहं पलवगेश्वर

11

एष तारात्मजः शरीमांस तवया तुल्यपराक्रमः

रक्षसां तु वधे तेषाम अग्रतस ते भविष्यति

12

अनुरूपाणि कर्माणि विक्रम्य बलवान रणे

करिष्यत्य एष तारेयस तरस्वी तरुणॊ ऽङगदः

13

सुषेणदुहिता चेयम अर्थसूक्ष्मविनिश्चये

औत्पातिके च विविधे सर्वतः परिनिष्ठिता

14

यद एषा साध्व इति बरूयात कार्यं तन मुक्तसंशयम

न हि तारामतं किं चिद अन्यथा परिवर्तते

15

राघवस्य च ते कार्यं कर्तव्यम अविशङ्कया

सयाद अधर्मॊ हय अकरणे तवां च हिंस्याद विमानितः

16

इमां च मालाम आधत्स्व दिव्यां सुग्रीवकाञ्चनीम

उदारा शरीः सथिता हय अस्यां संप्रजह्यान मृते मयि

17

इत्य एवम उक्तः सुग्रीवॊ वालिना भरातृसौहृदात

हर्षं तयक्त्वा पुनर दीनॊ गरहग्रस्त इवॊडुराट

18

तद वालिवचनाच छान्तः कुर्वन युक्तम अतन्द्रितः

जग्राह सॊ ऽभयनुज्ञातॊ मालां तां चैव काञ्चनीम

19

तां मालां काञ्चनीं दत्त्वा वाली दृष्ट्वात्मजं सथितम

संसिद्धः परेत्य भावाय सनेहाद अङ्गदम अब्रवीत

20

देशकालौ भजस्वाद्य कषममाणः परियाप्रिये

सुखदुःखसहः काले सुग्रीववशगॊ भव

21

यथा हि तवं महाबाहॊ लालितः सततं मया

न तथा वर्तमानं तवां सुग्रीवॊ बहु मंस्यते

22

मास्यामित्रैर गतं गच्छेर मा शत्रुभिर अरिंदम

भर्तुर अर्थपरॊ दान्तः सुग्रीववशगॊ भव

23

न चातिप्रणयः कार्यः कर्तव्यॊ ऽपरणयश च ते

उभयं हि महादॊषं तस्माद अन्तरदृग भव

24

इत्य उक्त्वाथ विवृत्ताक्षः शरसंपीडितॊ भृशम

विवृतैर दशनैर भीमैर बभूवॊत्क्रान्तजीवितः

25

हते तु वीरे पलवगाधिपे तदा; पलवंगमास तत्र न शर्म लेभिरे

वनेचराः सिंहयुते महावने; यथा हि गावॊ निहते गवां पतौ

26

ततस तु तारा वयसनार्णव पलुता; मृतस्या भर्तुर वदनं समीक्ष्य सा

जगाम भूमिं परिरभ्य वालिनं; महाद्रुमं छिन्नम इवाश्रिता लत
aesop fables com| aesop fables fox
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 4. Chapter 22