Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 5. Chapter 22

Book 5. Chapter 22

Book 5
Chapter 22

1

tataḥ sītām upāgamya rākṣasyo vikṛtānanāḥ

paruṣaṃ paruṣā nārya ūcus tā vākyam apriyam

2

kiṃ tvam antaḥpure sīte sarvabhūtamanohare

mahārhaśayanopete na vāsam anumanyase

3

mānuṣī mānuṣasyaiva bhāryātvaṃ bahu manyase

pratyāhara mano rāmān na tvaṃ jātu bhaviṣyasi

4

mānuṣī mānuṣaṃ taṃ tu rāmam icchasi śobhane

rājyād bhraṣṭam asiddhārthaṃ viklavaṃ tam anindite

5

rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā

netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt

6

yad idaṃ lokavidviṣṭam udāharatha saṃgatāḥ

naitan manasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati

7

na mānuṣī rākṣasasya bhāryā bhavitum arhati

kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ

dīno vā rājyahīno vā yo me bhartā sa me guru

8

sītāyā vacanaṃ śrutvā rākṣasyaḥ krodhamūrchitāḥ

bhartsayanti sma paruṣair vākyai rāvaṇacoditāḥ

9

avalīnaḥ sa nirvākyo hanumāñ śiṃśapādrume

sītāṃ saṃtarjayantīs tā rākṣasīr aśṛṇot kapi

10

tām abhikramya saṃrabdhā vepamānāṃ samantataḥ

bhṛśaṃ saṃlilihur dīptān pralambadaśanacchadān

11

cuś ca paramakruddhāḥ pragṛhyāśu paraśvadhān

neyam arhati bhartāraṃ rāvaṇaṃ rākṣasādhipam

12

sā bhartsyamānā bhīmābhī rākṣasībhir varānanā

sā bāṣpam apamārjantī śiṃśapāṃ tām upāgamat

13

tatas tāṃ śiṃśapāṃ sītā rākṣasībhiḥ samāvṛtā

abhigamya viśālākṣī tasthau śokapariplutā

14

tāṃ kṛśāṃ dīnavadanāṃ malināmbaradhāriṇīm

bhartsayāṃ cakrire bhīmā rākṣasyas tāḥ samantata

15

tatas tāṃ vinatā nāma rākṣasī bhīmadarśanā

abravīt kupitākārā karālā nirṇatodarī

16

sīte paryāptam etāvad bhartṛsneho nidarśitaḥ

sarvatrātikṛtaṃ bhadre vyasanāyopakalpate

17

parituṣṭāsmi bhadraṃ te mānuṣas te kṛto vidhiḥ

mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili

18

rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām

vikrāntaṃ rūpavantaṃ ca sureśam iva vāsavam

19

dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam

mānuṣaṃ kṛpaṇaṃ rāmaṃ tyaktvā rāvaṇam āśraya

20

divyāṅgarāgā vaidehi divyābharaṇabhūṣitā

adya prabhṛti sarveṣāṃ lokānām īśvarī bhava

agneḥ svāhā yathā devī śacīvendrasya śobhane

21

kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā

22

etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi

asmin muhūrte sarvās tvāṃ bhakṣayiṣyāmahe vayam

23

anyā tu vikaṭā nāma lambamānapayodharā

abravīt kupitā sītāṃ muṣṭim udyamya garjatī

24

bahūny apratirūpāṇi vacanāni sudurmate

anukrośān mṛdutvāc ca soḍhāni tava maithili

na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam

25

nītāsi samudrasya pāram anyair durāsadam

rāvaṇāntaḥpuraṃ ghoraṃ praviṣṭā cāsi maithili

26

rāvaṇasya gṛhe rudhā asmābhis tu surakṣitā

na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdara

27

kuruṣva hitavādinyā vacanaṃ mama maithili

alam aśruprapātena tyaja śokam anarthakam

28

bhaja prītiṃ praharṣaṃ ca tyajaitāṃ nityadainyatām

sīte rākṣasarājena saha krīḍa yathāsukham

29

jānāsi hi yathā bhīru strīṇāṃ yauvanam adhruvam

yāvan na te vyatikrāmet tāvat sukham avāpnuhi

30

udyānāni ca ramyāṇi parvatopavanāni ca

saha rākṣasarājena cara tvaṃ madirekṣaṇe

31

strīsahasrāṇi te sapta vaśe sthāsyanti sundari

rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām

32

utpāṭya vā te hṛdayaṃ bhakṣayiṣyāmi maithili

yadi me vyāhṛtaṃ vākyaṃ na yathāvat kariṣyasi

33

tataś caṇḍodarī nāma rākṣasī krūradarśanā

bhrāmayantī mahac chūlam idaṃ vacanam abravīt

34

imāṃ hariṇalokākṣīṃ trāsotkampapayodharām

rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahān abhūt

35

yakṛtplīham athotpīḍaṃ hṛdayaṃ ca sabandhanam

antrāṇy api tathā śīrṣaṃ khādeyam iti me mati

36

tatas tu praghasā nāma rākṣasī vākyam abravīt

kaṇṭham asyā nṛśaṃsāyāḥ pīḍayāmaḥ kim āsyate

37

nivedyatāṃ tato rājñe mānuṣī sā mṛteti ha

nātra kaś cana saṃdehaḥ khādateti sa vakṣyati

38

tatas tv ajāmukhī nāma rākṣasī vākyam abravīt

viśasyemāṃ tataḥ sarvān samān kuruta pīlukān

39

vibhajāma tataḥ sarvā vivādo me na rocate

peyam ānīyatāṃ kṣipraṃ mālyaṃ ca vividhaṃ bahu

40

tataḥ śūrpaṇakhā nāma rākṣasī vākyam abravīt

ajāmukhā yad uktaṃ hi tad eva mama rocate

41

surā cānīyatāṃ kṣipraṃ sarvaśokavināśinī

mānuṣaṃ māṃsam āsādya nṛtyāmo 'tha nikumbhilām

42

evaṃ saṃbhartsyamānā sā sītā surasutopamā

rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi

1

ततः सीताम उपागम्य राक्षस्यॊ विकृताननाः

परुषं परुषा नार्य ऊचुस ता वाक्यम अप्रियम

2

किं तवम अन्तःपुरे सीते सर्वभूतमनॊहरे

महार्हशयनॊपेते न वासम अनुमन्यसे

3

मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे

परत्याहर मनॊ रामान न तवं जातु भविष्यसि

4

मानुषी मानुषं तं तु रामम इच्छसि शॊभने

राज्याद भरष्टम असिद्धार्थं विक्लवं तम अनिन्दिते

5

राक्षसीनां वचः शरुत्वा सीता पद्मनिभेक्षणा

नेत्राभ्याम अश्रुपूर्णाभ्याम इदं वचनम अब्रवीत

6

यद इदं लॊकविद्विष्टम उदाहरथ संगताः

नैतन मनसि वाक्यं मे किल्बिषं परतितिष्ठति

7

न मानुषी राक्षसस्य भार्या भवितुम अर्हति

कामं खादत मां सर्वा न करिष्यामि वॊ वचः

दीनॊ वा राज्यहीनॊ वा यॊ मे भर्ता स मे गुरुः

8

सीताया वचनं शरुत्वा राक्षस्यः करॊधमूर्छिताः

भर्त्सयन्ति सम परुषैर वाक्यै रावणचॊदिताः

9

अवलीनः स निर्वाक्यॊ हनुमाञ शिंशपाद्रुमे

सीतां संतर्जयन्तीस ता राक्षसीर अशृणॊत कपिः

10

ताम अभिक्रम्य संरब्धा वेपमानां समन्ततः

भृशं संलिलिहुर दीप्तान परलम्बदशनच्छदान

11

ऊचुश च परमक्रुद्धाः परगृह्याशु परश्वधान

नेयम अर्हति भर्तारं रावणं राक्षसाधिपम

12

सा भर्त्स्यमाना भीमाभी राक्षसीभिर वरानना

सा बाष्पम अपमार्जन्ती शिंशपां ताम उपागमत

13

ततस तां शिंशपां सीता राक्षसीभिः समावृता

अभिगम्य विशालाक्षी तस्थौ शॊकपरिप्लुता

14

तां कृशां दीनवदनां मलिनाम्बरधारिणीम

भर्त्सयां चक्रिरे भीमा राक्षस्यस ताः समन्ततः

15

ततस तां विनता नाम राक्षसी भीमदर्शना

अब्रवीत कुपिताकारा कराला निर्णतॊदरी

16

सीते पर्याप्तम एतावद भर्तृस्नेहॊ निदर्शितः

सर्वत्रातिकृतं भद्रे वयसनायॊपकल्पते

17

परितुष्टास्मि भद्रं ते मानुषस ते कृतॊ विधिः

ममापि तु वचः पथ्यं बरुवन्त्याः कुरु मैथिलि

18

रावणं भज भर्तारं भर्तारं सर्वरक्षसाम

विक्रान्तं रूपवन्तं च सुरेशम इव वासवम

19

दक्षिणं तयागशीलं च सर्वस्य परियवादिनम

मानुषं कृपणं रामं तयक्त्वा रावणम आश्रय

20

दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता

अद्य परभृति सर्वेषां लॊकानाम ईश्वरी भव

अग्नेः सवाहा यथा देवी शचीवेन्द्रस्य शॊभने

21

किं ते रामेण वैदेहि कृपणेन गतायुषा

22

एतद उक्तं च मे वाक्यं यदि तवं न करिष्यसि

अस्मिन मुहूर्ते सर्वास तवां भक्षयिष्यामहे वयम

23

अन्या तु विकटा नाम लम्बमानपयॊधरा

अब्रवीत कुपिता सीतां मुष्टिम उद्यम्य गर्जती

24

बहून्य अप्रतिरूपाणि वचनानि सुदुर्मते

अनुक्रॊशान मृदुत्वाच च सॊढानि तव मैथिलि

न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम

25

आनीतासि समुद्रस्य पारम अन्यैर दुरासदम

रावणान्तःपुरं घॊरं परविष्टा चासि मैथिलि

26

रावणस्य गृहे रुधा अस्माभिस तु सुरक्षिता

न तवां शक्तः परित्रातुम अपि साक्षात पुरंदरः

27

कुरुष्व हितवादिन्या वचनं मम मैथिलि

अलम अश्रुप्रपातेन तयज शॊकम अनर्थकम

28

भज परीतिं परहर्षं च तयजैतां नित्यदैन्यताम

सीते राक्षसराजेन सह करीड यथासुखम

29

जानासि हि यथा भीरु सत्रीणां यौवनम अध्रुवम

यावन न ते वयतिक्रामेत तावत सुखम अवाप्नुहि

30

उद्यानानि च रम्याणि पर्वतॊपवनानि च

सह राक्षसराजेन चर तवं मदिरेक्षणे

31

सत्रीसहस्राणि ते सप्त वशे सथास्यन्ति सुन्दरि

रावणं भज भर्तारं भर्तारं सर्वरक्षसाम

32

उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि

यदि मे वयाहृतं वाक्यं न यथावत करिष्यसि

33

ततश चण्डॊदरी नाम राक्षसी करूरदर्शना

भरामयन्ती महच छूलम इदं वचनम अब्रवीत

34

इमां हरिणलॊकाक्षीं तरासॊत्कम्पपयॊधराम

रावणेन हृतां दृष्ट्वा दौर्हृदॊ मे महान अभूत

35

यकृत्प्लीहम अथॊत्पीडं हृदयं च सबन्धनम

अन्त्राण्य अपि तथा शीर्षं खादेयम इति मे मतिः

36

ततस तु परघसा नाम राक्षसी वाक्यम अब्रवीत

कण्ठम अस्या नृशंसायाः पीडयामः किम आस्यते

37

निवेद्यतां ततॊ राज्ञे मानुषी सा मृतेति ह

नात्र कश चन संदेहः खादतेति स वक्ष्यति

38

ततस तव अजामुखी नाम राक्षसी वाक्यम अब्रवीत

विशस्येमां ततः सर्वान समान कुरुत पीलुकान

39

विभजाम ततः सर्वा विवादॊ मे न रॊचते

पेयम आनीयतां कषिप्रं माल्यं च विविधं बहु

40

ततः शूर्पणखा नाम राक्षसी वाक्यम अब्रवीत

अजामुखा यद उक्तं हि तद एव मम रॊचते

41

सुरा चानीयतां कषिप्रं सर्वशॊकविनाशिनी

मानुषं मांसम आसाद्य नृत्यामॊ ऽथ निकुम्भिलाम

42

एवं संभर्त्स्यमाना सा सीता सुरसुतॊपमा

राक्षसीभिः सुघॊराभिर धैर्यम उत्सृज्य रॊदित
reward checking account| inversion on no account
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 5. Chapter 22