Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 10

Rig Veda Book 1. Hymn 10

Rig Veda Book 1 Hymn 10

गायन्ति तवा गायत्रिणो.अर्चन्त्यर्कमर्किणः

बरह्माणस्त्वा शतक्रत उद वंशमिव येमिरे

यत सानोः सानुमारुहद भूर्यस्पष्ट कर्त्वम

तदिन्द्रो अर्थं चेतति यूथेन वर्ष्णिरेजति

युक्ष्वा हि केशिना हरी वर्षणा कक्ष्यप्रा

अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर

एहि सतोमानभि सवराभि गर्णीह्या रुव

बरह्म च नो वसोसचेन्द्र यज्ञं च वर्धय

उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे

शक्रो यथा सुतेषु णो रारणत सख्येषु च

तमित सखित्व ईमहे तं राये तं सुवीर्ये

स शक्र उत नः शकदिन्द्रो वसु दयमानः

सुविव्र्तं सुनिरजमिन्द्र तवादातमिद यशः

गवामपव्रजं वर्धि कर्णुष्व राधो अद्रिवः

नहि तवा रोदसी उभे रघायमाणमिन्वतः

जेषः सवर्वतीरपः सं गा अस्मभ्यं धूनुहि

आश्रुत्कर्ण शरुधी हवं नू चिद दधिष्व मे गिरः

इन्द्र सतोममिमं मम कर्ष्वा युजश्चिदन्तरम

विद्मा हि तवा वर्षन्तमं वाजेषु हवनश्रुतम

वर्षन्तमस्य हूमह ऊतिं सहस्रसातमाम

आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब

नव्यमायुःप्र सू तिर कर्धी सहस्रसां रषिम

परि तवा गिर्वणो गिर इमा भवन्तु विश्वतः

वर्द्धायुमनु वर्द्धयो जुष्टा भवन्तु जुष्टयः


ghāyanti tvā ghāyatriṇo.arcantyarkamarkiṇaḥ

brahmāṇastvā śatakrata ud vaṃśamiva yemire

yat sānoḥ sānumāruhad bhūryaspaṣṭa kartvam

tadindro arthaṃ cetati yūthena vṛṣṇirejati

yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā

athā na indra somapā ghirāmupaśrutiṃ cara

ehi stomānabhi svarābhi ghṛṇīhyā ruva

brahma ca no vasosacendra yajñaṃ ca vardhaya

ukthamindrāya śaṃsyaṃ vardhanaṃ puruniṣṣidhe

śakro yathā suteṣu ṇo rāraṇat sakhyeṣu ca

tamit sakhitva īmahe taṃ rāye taṃ suvīrye

sa śakra uta naḥ śakadindro vasu dayamāna


suvivṛtaṃ sunirajamindra tvādātamid yaśaḥ

ghavāmapavrajaṃ vṛdhi kṛṇuṣva rādho adriva


nahi tvā rodasī ubhe ṛghāyamāṇaminvataḥ

jeṣaḥ svarvatīrapaḥ saṃ ghā asmabhyaṃ dhūnuhi

ā
rutkarṇa śrudhī havaṃ nū cid dadhiṣva me ghiraḥ

indra stomamimaṃ mama kṛṣvā yujaścidantaram

vidmā hi tvā vṛṣantamaṃ vājeṣu havanaśrutam

vṛṣantamasya hūmaha ūtiṃ sahasrasātamām

ā
tū na indra kauśika mandasānaḥ sutaṃ piba

navyamāyuḥpra sū tira kṛdhī sahasrasāṃ ṛim

pari tvā ghirvaṇo ghira imā bhavantu viśvataḥ

vṛddhāyumanu vṛddhayo juṣṭā bhavantu juṣṭayaḥ
2 part iii chapter 8| 2 part iii chapter 8
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 10