Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 100

Rig Veda Book 1. Hymn 100

Rig Veda Book 1 Hymn 100

स यो वर्षा वर्ष्ण्येभिः समोका महो दिवः पर्थिव्याश्चसम्राट

सतीनसत्वा हव्यो भरेषु मरुत्वान नो भवत्विन्द्र ऊती

यस्यानाप्तः सूर्यस्येव यामो भरे-भरे वर्त्रहा शुष्मो अस्ति

वर्षन्तमः सखिभिः सवेभिरेवैर्म...

दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः

तरद्द्वेषाः सासहिः पौंस्येभिर्म...

सो अङगिरोभिरङगिरस्तमो भूद वर्षा वर्षभिः सखिभिः सखा सन

रग्मिभिर्र्ग्मी गातुभिर्ज्येष्ठो म...

स सूनुभिर्न रुद्रेभिर्र्भ्वा नर्षाह्ये सासह्वानमित्रान

सनीळेभिः शरवस्यानि तूर्वन म...

स मन्युमीः समदनस्य कर्तास्माकेभिर्न्र्भिः सूर्यं सनत

अस्मिन्नहन सत्पतिः पुरुहूतो म...

तमूतयो रणयञ्छूरसातौ तं कषेमस्य कषितयः कर्ण्वत तराम

स विश्वस्य करुणस्येश एको म...

तमप्सन्त शवस उत्सवेषु नरो नरमवसे तं धनाय

सो अन्धे चित तमसि जयोतिर्विदन म...

स सव्येन यमति वराधतश्चित स दक्षिणे संग्र्भीता कर्तानि

स कीरिणा चित सनिता धनानि म...

स गरामेभिः सनिता स रथेभिर्विदे विश्वाभिः कर्ष्टिभिर्न्वद्य

स पौंस्येभिरभिभूरशस्तीर्म...

स जामिभिर्यत समजाति मीळ्हे.अजामिभिर्वा पुरुहूत एवैः

अपां तोकस्य तनयस्य जेषे म...

स वज्रभ्र्द दस्युहा भीम उग्रः सहस्रचेताः शतनीथर्भ्वा

चम्रीषो न शवसा पाञ्चजन्यो म...

तस्य वज्रः करन्दति समत सवर्षा दिवो न तवेषो रवथःशिमीवान

तं सचन्ते सनयस्तं धनानि म...

यस्याजस्रं शवसा मानमुक्थं परिभुजद रोदसी विश्वतः सीम

स पारिषत करतुभिर्मन्दसानो म...

न यस्य देवा देवता न मर्ता आपश्चन शवसो अन्तमापुः

स पररिक्वा तवक्षसा कष्मो दिवश्च म...

रोहिच्छ्यावा सुमदंशुर्ललामीर्द्युक्षा राय रज्राश्वस्य

वर्षण्वन्तं बिभ्रती धूर्षु रथं मन्द्रा चिकेत नाहुषीषु विक्षु

एतत तयत त इन्द्र वर्ष्ण उक्थं वार्षागिरा अभि गर्णन्ति राधः

रज्राश्वः परष्टिभिरम्बरीषः सहदेवो भयमानः सुराधाः

दस्यूञ्छिम्यूंश्च पुरुहूत एवैर्हत्वा पर्थिव्यां शर्वा नि बर्हीत

सनत कषेत्रं सखिभिः शवित्न्येभिः सनत्सूर्यं सनदपः सुवज्रः

विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्व्र्ताः सनुयाम वाजम

तन नो...


sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāścasamrāṭ


satīnasatvā havyo bhareṣu marutvān no bhavatvindra ūtī

yasyānāptaḥ sūryasyeva yāmo bhare-bhare vṛtrahā śuṣmo asti

vṛṣantamaḥ sakhibhiḥ svebhirevairma...


divo na yasya retaso dughānāḥ panthāso yanti śavasāparītāḥ


taraddveṣāḥ sāsahiḥ pauṃsyebhirma...


so aṅghirobhiraṅghirastamo bhūd vṛṣā vṛṣabhiḥ sakhibhiḥ sakhā san

ṛghmibhirṛghmī ghātubhirjyeṣṭho ma...


sa sūnubhirna rudrebhirṛbhvā nṛṣāhye sāsahvānamitrān

sanīḷebhiḥ śravasyāni tūrvan ma...


sa manyumīḥ samadanasya kartāsmākebhirnṛbhiḥ sūryaṃ sanat

asminnahan satpatiḥ puruhūto ma...


tamūtayo raṇayañchūrasātau taṃ kṣemasya kṣitayaḥ kṛṇvata trām

sa viśvasya karuṇasyeśa eko ma...


tamapsanta śavasa utsaveṣu naro naramavase taṃ dhanāya

so andhe cit tamasi jyotirvidan ma...


sa savyena yamati vrādhataścit sa dakṣiṇe saṃghṛbhītā kṛtāni

sa kīriṇā cit sanitā dhanāni ma...


sa ghrāmebhiḥ sanitā sa rathebhirvide viśvābhiḥ kṛṣṭibhirnvadya

sa pauṃsyebhirabhibhūraśastīrma...


sa jāmibhiryat samajāti mīḷhe.ajāmibhirvā puruhūta evaiḥ

apāṃ tokasya tanayasya jeṣe ma...


sa vajrabhṛd dasyuhā bhīma ughraḥ sahasracetāḥ śatanīthaṛbhvā

camrīṣo na śavasā pāñcajanyo ma...


tasya vajraḥ krandati smat svarṣā divo na tveṣo ravathaḥśimīvān

taṃ sacante sanayastaṃ dhanāni ma...


yasyājasraṃ śavasā mānamukthaṃ paribhujad rodasī viśvataḥ sīm

sa pāriṣat kratubhirmandasāno ma...


na yasya devā devatā na martā āpaścana śavaso antamāpuḥ

sa prarikvā tvakṣasā kṣmo divaśca ma...


rohicchyāvā sumadaṃśurlalāmīrdyukṣā rāya ṛjrāśvasya

vṛṣaṇvantaṃ bibhratī dhūrṣu rathaṃ mandrā ciketa nāhuṣīṣu vikṣu

etat tyat ta indra vṛṣṇa ukthaṃ vārṣāghirā abhi ghṛṇanti rādha

jrāśvaḥ praṣṭibhirambarīṣaḥ sahadevo bhayamānaḥ surādhāḥ


dasyūñchimyūṃśca puruhūta evairhatvā pṛthivyāṃ śarvā ni barhīt

sanat kṣetraṃ sakhibhiḥ śvitnyebhiḥ sanatsūryaṃ sanadapaḥ suvajra


viśvāhendro adhivaktā no astvaparihvṛtāḥ sanuyāma vājam

tan no...
utah lawmen brigham young| chapter viii
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 100