Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 102

Rig Veda Book 1. Hymn 102

Rig Veda Book 1 Hymn 102

इमां ते धियं पर भरे महो महीमस्य सतोत्रे धिषणायत त आनजे

तमुत्सवे च परसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु

अस्य शरवो नद्यः सप्त बिभ्रति दयावाक्षामा पर्थिवी दर्शतं वपुः

अस्मे सूर्याचन्द्रमसाभिचक्षे शरद्धे कमिन्द्र चरतो वितर्तुरम

तं समा रथं मघवन्न्प्राव सातये जैत्रं यं ते अनुमदाम संगमे

आजा न इन्द्र मनसा पुरुष्टुत तवायद्भ्यो मघवञ्छर्म यछ नः

वयं जयेम तवया युजा वर्तमस्माकमंशमुदवा भरे-भरे

अस्मभ्यमिन्द्र वरिवः सुगं कर्धि पर शत्रूणांमघवन वर्ष्ण्या रुज

नाना हि तवा हवमाना जना इमे धनानां धर्तरवसाविपन्यवः

अस्माकं समा रथमा तिष्ठ सातये जैत्रंहीन्द्र निभ्र्तं मनस्तव

गोजिता बाहू अमितक्रतुः सिमः कर्मन कर्मञ्छतमूतिः खजंकरः

अकल्प इन्द्रः परतिमानमोजसाथा जना विह्वयन्ते सिषासवः

उत ते शतान मघवन्नुच्च भूयस उत सहस्राद रिरिचे कर्ष्टिषु शरवः

अमात्रं तवा धिषणा तित्विषे मह्यधा वर्त्राणि जिघ्नसे पुरन्दर

तरिविष्टिधातु परतिमानमोजसस्तिस्रो भूमीर्न्र्पते तरीणि रोचना

अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्रजनुषा सनादसि

तवां देवेषु परथमं हवामहे तवं बभूथ पर्तनासु सासहिः

सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कर्णोतु परसवे रथं पुरः

तवं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन महत्सु च

तवामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय

विश्वाहेन्द्रो...


imāṃ te dhiyaṃ pra bhare maho mahīmasya stotre dhiṣaṇāyat ta ānaje

tamutsave ca prasave ca sāsahimindraṃ devāsaḥ śavasāmadannanu

asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṃ vapuḥ

asme sūryācandramasābhicakṣe śraddhe kamindra carato vitarturam

taṃ smā rathaṃ maghavannprāva sātaye jaitraṃ yaṃ te anumadāma saṃghame

ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañcharma yacha na


vayaṃ jayema tvayā yujā vṛtamasmākamaṃśamudavā bhare-bhare

asmabhyamindra varivaḥ sughaṃ kṛdhi pra śatrūṇāṃmaghavan vṛṣṇyā ruja

nānā hi tvā havamānā janā ime dhanānāṃ dhartaravasāvipanyavaḥ

asmākaṃ smā rathamā tiṣṭha sātaye jaitraṃhīndra nibhṛtaṃ manastava

ghojitā bāhū amitakratuḥ simaḥ karman karmañchatamūtiḥ khajaṃkaraḥ

akalpa indraḥ pratimānamojasāthā janā vihvayante siṣāsava


ut te śatān maghavannucca bhūyasa ut sahasrād ririce kṛṣṭiṣu śravaḥ

amātraṃ tvā dhiṣaṇā titviṣe mahyadhā vṛtrāṇi jighnase purandara

triviṣṭidhātu pratimānamojasastisro bhūmīrnṛpate trīṇi rocanā

atīdaṃ viśvaṃ bhuvanaṃ vavakṣithāśatrurindrajanuṣā sanādasi

tvāṃ deveṣu prathamaṃ havāmahe tvaṃ babhūtha pṛtanāsu sāsahiḥ

semaṃ naḥ kārumupamanyumudbhidamindraḥ kṛṇotu prasave rathaṃ pura


tvaṃ jighetha na dhanā rurodhithārbheṣvājā maghavan mahatsu ca

tvāmughramavase saṃ śiśīmasyathā na indra havaneṣu codaya

viśvāhendro...
the apostolic bible polyglot and kjv| the apostolic bible polyglot and kjv
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 102