Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 103

Rig Veda Book 1. Hymn 103

Rig Veda Book 1 Hymn 103

तत त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम

कषमेदमन्यद दिव्यन्यदस्य समी पर्च्यते समनेव केतुः

स धारयत पर्थिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज

अहन्नहिमभिनद रौहिणं वयहन वयंसं मघवा शचीभिः

स जातूभर्मा शरद्दधान ओजः पुरो विभिन्दन्नचरद विदासीः

विद्वान वज्रिन दस्यवे हेतिमस्यार्यं सहो वर्धया दयुम्नमिन्द्र

तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत

उपप्रयन दस्युहत्याय वज्री यद ध सूनुः शरवसे नाम दधे

तदस्येदं पश्यता भूरि पुष्टं शरदिन्द्रस्य धत्तन वीर्याय

स गा अविन्दत सो अविन्ददश्वान स ओषधीः सोपः स वनानि

भुरिकर्मणे वर्षभाय वर्ष्णे सत्यशुष्माय सुनवाम सोमम

य आद्र्त्या परिपन्थीव शूरो.अयज्वनो विभजन्नेति वेदः

तदिन्द्र परेव वीर्यं चकर्थ यत ससन्तं वज्रेणाबोधयो.अहिम

अनु तवा पत्नीर्ह्र्षितं वयश्च विश्वे देवासो अमदन्ननु तवा

शुष्णं पिप्रुं कुयवं वर्त्रमिन्द्र यदावधीर्वि पुरःशम्बरस्य

तन नो...


tat ta indriyaṃ paramaṃ parācairadhārayanta kavayaḥ puredam

kṣamedamanyad divyanyadasya samī pṛcyate samaneva ketu


sa dhārayat pṛthivīṃ paprathacca vajreṇa hatvā nirapaḥ sasarja

ahannahimabhinad rauhiṇaṃ vyahan vyaṃsaṃ maghavā śacībhi


sa jātūbharmā śraddadhāna ojaḥ puro vibhindannacarad vidāsīḥ


vidvān vajrin dasyave hetimasyāryaṃ saho vardhayā dyumnamindra

tadūcuṣe mānuṣemā yughāni kīrtenyaṃ maghavā nāma bibhrat

upaprayan dasyuhatyāya vajrī yad dha sūnuḥ śravase nāma dadhe

tadasyedaṃ paśyatā bhūri puṣṭaṃ śradindrasya dhattana vīryāya

sa ghā avindat so avindadaśvān sa oṣadhīḥ soapaḥ sa vanāni

bhurikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam

ya ādṛtyā paripanthīva śūro.ayajvano vibhajanneti veda


tadindra preva vīryaṃ cakartha yat sasantaṃ vajreṇābodhayo.ahim

anu tvā patnīrhṛṣitaṃ vayaśca viśve devāso amadannanu tvā

uṣṇaṃ pipruṃ kuyavaṃ vṛtramindra yadāvadhīrvi puraḥśambarasya

tan no...
famous gypsy folk storie| the gypsy nomad
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 103