Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 108

Rig Veda Book 1. Hymn 108

Rig Veda Book 1 Hymn 108

य इन्द्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि चष्टे

तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य

यावदिदं भुवनं विश्वमस्त्युरुव्यचा वरिमता गभीरम

तावानयं पातवे सोमो अस्त्वरमिन्द्राग्नी मनसे युवभ्याम

चक्राथे हि सध्र्यं नाम भद्रं सध्रीचीना वर्त्रहणाुत सथः

ताविन्द्राग्नी सध्र्यञ्चा निषद्या वर्ष्णः सोमस्य वर्षणा वर्षेथाम

समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा

तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम

यानीन्द्राग्नी चक्रथुर्वीर्याणि यानि रूपाण्युत वर्ष्ण्यानि

या वां परत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य

यदब्रवं परथमं वां वर्णानो.अयं सोमो असुरैर्नो विहव्यः

तां सत्यां शरद्धामभ्या हि यातमथा सोमस्य पिबतं सुतस्य

यदिन्द्राग्नी मदथः सवे दुरोणे यद बरह्मणि राजनि वायजत्रा

अतः परि वर्षणावा हि यातमथा सोमस्य पिबतं सुतस्य

यदिन्द्राग्नी यदुषु तुर्वशेषु यद दरुह्युष्वनुषु पूरुषु सथः

अतः...

यदिन्द्राग्नी अवमस्यां पर्थिव्यां मध्यमस्यां परमस्यामुत सथः

अतः...

यदिन्द्राग्नी परमस्यां पर्थिव्यां मध्यमस्यामवमस्यामुत सथः

अतः...

यदिन्द्राग्नी दिवि षठो यत पर्थिव्यां यत पर्वतेष्वोषधीष्वप्सु

अतः...

यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः सवधया मादयेथे

अतः...

एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतन्धनानि

तन नो...


ya indrāghnī citratamo ratho vāmabhi viśvāni bhuvanāni caṣṭe

tenā yātaṃ sarathaṃ tasthivāṃsāthā somasya pibataṃ sutasya

yāvadidaṃ bhuvanaṃ viśvamastyuruvyacā varimatā ghabhīram

tāvānayaṃ pātave somo astvaramindrāghnī manase yuvabhyām

cakrāthe hi sadhryaṃ nāma bhadraṃ sadhrīcīnā vṛtrahaṇāuta sthaḥ

tāvindrāghnī sadhryañcā niṣadyā vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām

samiddheṣvaghniṣvānajānā yatasrucā barhiru tistirāṇā


tīvraiḥ somaiḥ pariṣiktebhirarvāghendrāghnī saumanasāya yātam

yānīndrāghnī cakrathurvīryāṇi yāni rūpāṇyuta vṛṣṇyāni

yā vāṃ pratnāni sakhyā śivāni tebhiḥ somasya pibataṃ sutasya

yadabravaṃ prathamaṃ vāṃ vṛṇāno.ayaṃ somo asurairno vihavyaḥ

tāṃ satyāṃ śraddhāmabhyā hi yātamathā somasya pibataṃ sutasya

yadindrāghnī madathaḥ sve duroṇe yad brahmaṇi rājani vāyajatrā

ataḥ pari vṛṣaṇāvā hi yātamathā somasya pibataṃ sutasya

yadindrāghnī yaduṣu turvaśeṣu yad druhyuṣvanuṣu pūruṣu sthaḥ

ataḥ...


yadindrāghnī avamasyāṃ pṛthivyāṃ madhyamasyāṃ paramasyāmuta sthaḥ

ataḥ...


yadindrāghnī paramasyāṃ pṛthivyāṃ madhyamasyāmavamasyāmuta sthaḥ

ataḥ...


yadindrāghnī divi ṣṭho yat pṛthivyāṃ yat parvateṣvoṣadhīṣvapsu

ataḥ...


yadindrāghnī uditā sūryasya madhye divaḥ svadhayā mādayethe

ataḥ...


evendrāghnī papivāṃsā sutasya viśvāsmabhyaṃ saṃ jayatandhanāni

tan no...
carmina gadelica| buy carmina gadelica vol 1
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 108