Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 11

Rig Veda Book 1. Hymn 11

Rig Veda Book 1 Hymn 11

इन्द्रं विश्वा अवीव्र्धन समुद्रव्यचसं गिरः

रथीतमंरथीनां वाजानां सत्पतिं पतिम

सख्ये त इन्द्र वाजिनो मा भेम शवसस पते

तवामभि परणोनुमो जेतारमपराजितम

पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः

यदी वाजस्य गोमत सतोत्र्भ्यो मंहते मघम

पुरां भिन्दुर्युवा कविरमितौजा अजायत

इन्द्रो विश्वस्यकर्मणो धर्ता वज्री पुरुष्टुतः

तवं वलस्य गोमतो.अपावरद्रिवो बिलम

तवां देवा अबिभ्युषस्तुज्यमानास आविषुः

तवाहं शूर रातिभिः परत्यायं सिन्धुमावदन

उपातिष्ठन्त गिर्वणो विदुष टे तस्य कारवः

मायाभिरिन्द्र मायिनं तवं शुष्णमवातिरः

विदुष टे तस्य मेधिरास्तेषां शरवांस्युत तिर

इन्द्रमीशानमोजसाभि सतोमा अनूषत

सहस्रं यस्य रातय उत वा सन्ति भूयसीः


indraṃ viśvā avīvṛdhan samudravyacasaṃ ghiraḥ

rathītamaṃrathīnāṃ vājānāṃ satpatiṃ patim

sakhye ta indra vājino mā bhema śavasas pate

tvāmabhi praṇonumo jetāramaparājitam

pūrvīrindrasya rātayo na vi dasyantyūtayaḥ

yadī vājasya ghomata stotṛbhyo maṃhate magham

purāṃ bhinduryuvā kaviramitaujā ajāyata

indro viśvasyakarmaṇo dhartā vajrī puruṣṭuta


tvaṃ valasya ghomato.apāvaradrivo bilam

tvāṃ devā abibhyuṣastujyamānāsa āviṣu


tavāhaṃ śūra rātibhiḥ pratyāyaṃ sindhumāvadan

upātiṣṭhanta ghirvaṇo viduṣ ṭe tasya kārava


māyābhirindra māyinaṃ tvaṃ śuṣṇamavātiraḥ

viduṣ ṭe tasya medhirāsteṣāṃ ravāṃsyut tira

indramīśānamojasābhi stomā anūṣata

sahasraṃ yasya rātaya uta vā santi bhūyasīḥ
the babylonian talmud| the babylonian talmud
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 11