Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 112

Rig Veda Book 1. Hymn 112

Rig Veda Book 1 Hymn 112

ईळे दयावाप्र्थिवी पूर्वचित्तये.अग्निं घर्मं सुरुचं यामन्निष्टये

याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम

युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे

याभिर्धियो.अवथःकर्मन्निष्टये ताभिर...

युवं तासां दिव्यस्य परशासने विशां कषयथो अम्र्तस्यमज्मना

याभिर्धेनुमस्वं पिन्वथो नरा ताभिर...

याभिः परिज्मा तनयस्य मज्मना दविमाता तूर्षु तरणिर्विभूषति

याभिस्त्रिमन्तुरभवद विचक्षणस्ताभिर...

याभी रेभं निव्र्तं सितमद्भ्य उद वन्दनमैरयतं सवर्द्र्शे

याभिः कण्वं पर सिषासन्तमावतं ताभिर...

याभिरन्तकं जसमानमारणे भुज्यं याभिरव्यथिभिर्जिजिन्वथुः

याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिर...

याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये

याभिः पर्ष्निगुं पुरुकुत्समावतं ताभिर...

याभिः शचीभिर्व्र्षणा पराव्र्जं परान्धं शरोणं चक्षस एतवे कर्थः

याभिर्वर्तिकां गरसिताममुञ्चतन्ताभिर...

याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम

याभिः कुत्सं शरुतर्यं नर्यमावतं ताभिर...

याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतम

याभिर्वशमश्व्यं परेणिमावतं ताभिर...

याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशोक्षरत

कक्षीवन्तं सतोतारं याभिरावतं ताभिर...

याभी रसां कषोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे

याभिस्त्रिशोक उस्रिया उदाजत ताभिर...

याभिः सूर्यं परियाथः परावति मन्धातारं कषैत्रपत्येष्वावतम

याभिर्विप्रं पर भरद्वाजमावतं ताभिर...

याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्यावतम

याभिः पूर्भिद्ये तरसदस्युमावतं ताभिर...

याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः

याभिर्व्यश्वमुत पर्थिमावतं ताभिर...

याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः

याभिः शारीराजतं सयूमरश्मये ताभिर...

याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना

याभिः शर्यातमवथो महाधने ताभिर...

याभिरङगिरो मनसा निरण्यथो.अग्रं गछथो विवरे गोर्णसः

याभिर्मनुं शूरमिषा समावतं ताभिर...

याभिः पत्नीर्विमदाय नयूहथुरा घ वा याभिररुणीरशिक्षतम

याभिः सुदास ऊहथुः सुदेव्यं ताभिर...

याभिः शन्ताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुम

ओम्यावतीं सुभरां रतस्तुभं ताभिर...

याभिः कर्शानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम

मधु परियं भरथो यत सरड्भ्यस्ताभिर...

याभिर्नरं गोषुयुधं नर्षाह्ये कषेत्रस्य साता तनयस्य जिन्वथः

याभी रथानवथो याभिरर्वतस्ताभिर...

याभिः कुत्समार्जुनेयं शतक्रतू पर तुर्वीतिं पर च दभीतिमावतम

याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिर...

अप्नस्वतीमश्विना वाचमस्मे कर्तं नो दस्रा वर्षणा मनीषाम

अद्यूत्ये.अवसे नि हवये वां वर्धे च नो भवतं वाजसातौ

दयुभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः

तन नो...

ī
e dyāvāpṛthivī pūrvacittaye.aghniṃ gharmaṃ surucaṃ yāmanniṣṭaye

yābhirbhare kāramaṃśāya jinvathastābhirū ṣu ūtibhiraśvinā ghatam

yuvordānāya subharā asaścato rathamā tasthurvacasaṃ na mantave

yābhirdhiyo.avathaḥkarmanniṣṭaye tābhir...


yuvaṃ tāsāṃ divyasya praśāsane viśāṃ kṣayatho amṛtasyamajmanā

yābhirdhenumasvaṃ pinvatho narā tābhir...


yābhiḥ parijmā tanayasya majmanā dvimātā tūrṣu taraṇirvibhūṣati

yābhistrimanturabhavad vicakṣaṇastābhir...


yābhī rebhaṃ nivṛtaṃ sitamadbhya ud vandanamairayataṃ svardṛśe

yābhiḥ kaṇvaṃ pra siṣāsantamāvataṃ tābhir...


yābhirantakaṃ jasamānamāraṇe bhujyaṃ yābhiravyathibhirjijinvathuḥ

yābhiḥ karkandhuṃ vayyaṃ ca jinvathastābhir...


yābhiḥ śucantiṃ dhanasāṃ suṣaṃsadaṃ taptaṃ gharmamomyāvantamatraye

yābhiḥ pṛṣnighuṃ purukutsamāvataṃ tābhir...


yābhiḥ śacībhirvṛṣaṇā parāvṛjaṃ prāndhaṃ śroṇaṃ cakṣasa etave kṛthaḥ

yābhirvartikāṃ ghrasitāmamuñcatantābhir...


yābhiḥ sindhuṃ madhumantamasaścataṃ vasiṣṭhaṃ yābhirajarāvajinvatam

yābhiḥ kutsaṃ śrutaryaṃ naryamāvataṃ tābhir...


yābhirviśpalāṃ dhanasāmatharvyaṃ sahasramīḷha ājāvajinvatam

yābhirvaśamaśvyaṃ preṇimāvataṃ tābhir...


yābhiḥ sudānū auśijāya vaṇije dīrghaśravase madhu kośoakṣarat

kakṣīvantaṃ stotāraṃ yābhirāvataṃ tābhir...


yābhī rasāṃ kṣodasodnaḥ pipinvathuranaśvaṃ yābhī rathamāvataṃ jiṣe

yābhistriśoka usriyā udājata tābhir...


yābhiḥ sūryaṃ pariyāthaḥ parāvati mandhātāraṃ kṣaitrapatyeṣvāvatam

yābhirvipraṃ pra bharadvājamāvataṃ tābhir...


yābhirmahāmatithighvaṃ kaśojuvaṃ divodāsaṃ śambarahatyaāvatam

yābhiḥ pūrbhidye trasadasyumāvataṃ tābhir...


yābhirvamraṃ vipipānamupastutaṃ kaliṃ yābhirvittajāniṃ duvasyathaḥ

yābhirvyaśvamuta pṛthimāvataṃ tābhir...


yābhirnarā śayave yābhiratraye yābhiḥ purā manave ghātumīṣathuḥ

yābhiḥ śārīrājataṃ syūmaraśmaye tābhir...


yābhiḥ paṭharvā jaṭharasya majmanāghnirnādīdeccita iddho ajmannā

yābhiḥ śaryātamavatho mahādhane tābhir...


yābhiraṅghiro manasā niraṇyatho.aghraṃ ghachatho vivare ghoarṇasaḥ

yābhirmanuṃ śūramiṣā samāvataṃ tābhir...


yābhiḥ patnīrvimadāya nyūhathurā gha vā yābhiraruṇīraśikṣatam

yābhiḥ sudāsa ūhathuḥ sudevyaṃ tābhir...


yābhiḥ śantātī bhavatho dadāśuṣe bhujyuṃ yābhiravatho yābhiradhrighum

omyāvatīṃ subharāṃ ṛtastubhaṃ tābhir...


yābhiḥ kṛśānumasane duvasyatho jave yābhiryūno arvantamāvatam

madhu priyaṃ bharatho yat saraḍbhyastābhir...


yābhirnaraṃ ghoṣuyudhaṃ nṛṣāhye kṣetrasya sātā tanayasya jinvathaḥ

yābhī rathānavatho yābhirarvatastābhir...


yābhiḥ kutsamārjuneyaṃ śatakratū pra turvītiṃ pra ca dabhītimāvatam

yābhirdhvasantiṃ puruṣantimāvataṃ tābhir...


apnasvatīmaśvinā vācamasme kṛtaṃ no dasrā vṛṣaṇā manīṣām

adyūtye.avase ni hvaye vāṃ vṛdhe ca no bhavataṃ vājasātau

dyubhiraktubhiḥ pari pātamasmānariṣṭebhiraśvinā saubhaghebhiḥ

tan no...
anti parva| anti parva
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 112