Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 113

Rig Veda Book 1. Hymn 113

Rig Veda Book 1 Hymn 113

इदं शरेष्ठं जयोतिषां जयोतिरागाच्चित्रः परकेतो अजनिष्ट विभ्वा

यथा परसूता सवितुः सवयमेवा रात्र्युषसे योनिमारैक

रुशद्वत्सा रुशती शवेत्यागादारैगु कर्ष्णा सदनान्यस्याः

समानबन्धू अम्र्ते अनुची दयावा वर्णं चरत आमिनाने

समानो अध्वा सवस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे

न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे

भास्वती नेत्री सून्र्तानामचेति चित्रा वि दुरो न आवः

परार्प्या जगद वयु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा

जिह्मश्ये चरितवे मघोन्याभोगय इष्टये राय उ तवम

दभ्रं पश्यद्भ्य उर्विया विचक्ष उषा

कषत्राय तवं शरवसे तवं महीया इष्टये तवमर्थमिवत्वमित्यै

विसद्र्शा जीविताभिप्रचक्ष उषा...

एषा दिवो दुहिता परत्यदर्शि वयुछन्ती युवतिः शुक्रवासाः

विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगेव्युछ

परायतीनामन्वेति पाथ आयतीनां परथमा शश्वतीनाम

वयुछन्ती जीवमुदीरयन्त्युषा मर्तं कं चन बोधयन्ती

उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य

यन मानुषान यक्ष्यमाणानजीगस्तद देवेषु चक्र्षे भद्रमप्नः

कियात्या यत समया भवाति या वयूषुर्याश्च नूनंव्युछान

अनु पूर्वाः कर्पते वावशाना परदीध्याना जोषमन्याभिरेति

ईयुष टे ये पूर्वतरामपश्यन वयुछन्तीमुषसं मर्त्यासः

अस्माभिरू नु परतिचक्ष्याभूदो ते यन्ति ये अपरीषु पश्यान

यावयद्द्वेषा रतपा रतेजाः सुम्नावरी सून्र्ता ईरयन्ती

सुमङगलीर्बिभ्रती देववीतिमिहाद्योषः शरेष्ठतमाव्युछ

शश्वत पुरोषा वयुवास देव्यथो अद्येदं वयावो मघोनी

अथो वयुछादुत्तराननु दयूनजराम्र्ता चरति सवधाभिः

वयञ्जिभिर्दिव आतास्वद्यौदप कर्ष्णां निर्णिजं देव्यावः

परबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन

आवहन्ती पोष्या वार्याणि चित्रं केतुं कर्णुते चेकिताना

ईयुषीणामुपमा शश्वतीनां विभातीनां परथमोषा वयश्वैत

उदीर्ध्वं जीवो असुर्न आगादप परागात तम आ जयोतिरेति

आरैक पन्थां यातवे सूर्यायागन्म यत्र परतिरन्त आयुः

सयूमना वाच उदियर्ति वह्नि सतवानो रेभ उषसो विभातीः

अद्या तदुछ गर्णते मघोन्यस्मे आयुर्नि दिदीहि परजावत

या गोमतीरुषसः सर्ववीरा वयुछन्ति दाशुषे मर्त्याय

वायोरिव सून्र्तानामुदर्के ता अश्वदा अश्नवत सोमसुत्वा

माता देवानामदितेरनीकं यज्ञस्य केतुर्ब्र्हती वि भाहि

परशस्तिक्र्द बरह्मणे नो वयुछा नो जने जनय विश्ववारे

यच्चित्रमप्न उषसो वहन्तीजानाय शशमानाय भद्रम

तन नो...


idaṃ śreṣṭhaṃ jyotiṣāṃ jyotirāghāccitraḥ praketo ajaniṣṭa vibhvā

yathā prasūtā savituḥ savayamevā rātryuṣase yonimāraik

ruśadvatsā ruśatī śvetyāghādāraighu kṛṣṇā sadanānyasyāḥ


samānabandhū amṛte anucī dyāvā varṇaṃ carata āmināne

samāno adhvā svasroranantastamanyānyā carato devaśiṣṭe

na methete na tasthatuḥ sumeke naktoṣāsā samanasā virūpe

bhāsvatī netrī sūnṛtānāmaceti citrā vi duro na āvaḥ

prārpyā jaghad vyu no rāyo akhyaduṣā ajīgharbhuvanāni viśvā

jihmaśye caritave maghonyābhoghaya iṣṭaye rāya u tvam

dabhraṃ paśyadbhya urviyā vicakṣa uṣā


kṣatrāya tvaṃ śravase tvaṃ mahīyā iṣṭaye tvamarthamivatvamityai

visadṛśā jīvitābhipracakṣa uṣā...


eṣā divo duhitā pratyadarśi vyuchantī yuvatiḥ śukravāsāḥ


viśvasyeśānā pārthivasya vasva uṣo adyeha subhaghevyucha

parāyatīnāmanveti pātha āyatīnāṃ prathamā śaśvatīnām

vyuchantī jīvamudīrayantyuṣā mṛtaṃ kaṃ cana bodhayantī

uṣo yadaghniṃ samidhe cakartha vi yadāvaścakṣasā sūryasya

yan mānuṣān yakṣyamāṇānajīghastad deveṣu cakṛṣe bhadramapna


kiyātyā yat samayā bhavāti yā vyūṣuryāśca nūnaṃvyuchān

anu pūrvāḥ kṛpate vāvaśānā pradīdhyānā joṣamanyābhireti

īyuṣ ṭe ye pūrvatarāmapaśyan vyuchantīmuṣasaṃ martyāsaḥ

asmābhirū nu praticakṣyābhūdo te yanti ye aparīṣu paśyān

yāvayaddveṣā ṛtapā ṛtejāḥ sumnāvarī sūnṛtā īrayantī

sumaṅghalīrbibhratī devavītimihādyoṣaḥ śreṣṭhatamāvyucha

śaśvat puroṣā vyuvāsa devyatho adyedaṃ vyāvo maghonī

atho vyuchāduttarānanu dyūnajarāmṛtā carati svadhābhi


vyañjibhirdiva ātāsvadyaudapa kṛṣṇāṃ nirṇijaṃ devyāvaḥ

prabodhayantyaruṇebhiraśvairoṣā yāti suyujā rathena

āvahantī poṣyā vāryāṇi citraṃ ketuṃ kṛṇute cekitānā

yuṣīṇāmupamā śaśvatīnāṃ vibhātīnāṃ prathamoṣā vyaśvait

udīrdhvaṃ jīvo asurna āghādapa prāghāt tama ā jyotireti

āraik panthāṃ yātave sūryāyāghanma yatra pratiranta āyu


syūmanā vāca udiyarti vahni stavāno rebha uṣaso vibhātīḥ


adyā taducha ghṛṇate maghonyasme āyurni didīhi prajāvat

yā ghomatīruṣasaḥ sarvavīrā vyuchanti dāśuṣe martyāya

vāyoriva sūnṛtānāmudarke tā aśvadā aśnavat somasutvā

mātā devānāmaditeranīkaṃ yajñasya keturbṛhatī vi bhāhi

praśastikṛd brahmaṇe no vyuchā no jane janaya viśvavāre

yaccitramapna uṣaso vahantījānāya śaśamānāya bhadram

tan no...
leonardo di vinci botany| leonardo di vinci botany
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 113