Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 118

Rig Veda Book 1. Hymn 118

Rig Veda Book 1 Hymn 118

आ वां रथो अश्विना शयेनपत्वा सुम्र्ळीकः सववान यात्वर्वां

यो मर्त्यस्य मनसो जवीयान तरिवन्धुरो वर्षणा वातरंहाः

तरिवन्धुरेण तरिव्र्ता रथेन तरिचक्रेण सुव्र्ता यातमर्वाक

पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे

परवद्यामना सुव्र्ता रथेन दस्राविमं शर्णुतं शलोकमद्रेः

किमङग वां परत्यवर्तिं गमिष्ठाहुर्विप्रासोश्विना पुराजाः

आ वां शयेनासो अश्विना वहन्तु रथे युक्तास आशवः पतंगाः

ये अप्तुरो दिव्यासो न गर्ध्रा अभि परयो नासत्या वहन्ति

आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहितासूर्यस्य

परि वामश्वा वपुषः पतंगा वयो वहन्त्वरुषा अभीके

उद वन्दनमैरतं दंसनाभिरुद रेभं दस्रा वर्षणा शचीभिः

निष टौग्र्यं पारयथः समुद्रात पुनश्च्यवानं चक्रथुर्युवानम

युवमत्रये.अवनीताय तप्तमूर्जमोमानमश्विनावधत्तम

युवं कण्वायापिरिप्ताय चक्षुः परत्यधत्तं सुष्टुतिं जुजुषाणा

युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय

अमुञ्चतं वर्तिकामंहसो निः परति जङघां विश्पलाया अधत्तम

युवं शवेतं पेदव इन्द्रजूतमहिहनमश्विनादत्तमश्वम

जोहूत्रमर्यो अभिभूतिमुग्रं सहस्रसां वर्षणं वीड्वङगम

ता वां नरा सववसे सुजाता हवामहे अश्विना नाधमानाः

आ न उप वसुमता रथेन गिरो जुसाना सुविताय यातम

आ शयेनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः

हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो वयुष्टौ

ā
vāṃ ratho aśvinā śyenapatvā sumṛḷīkaḥ svavān yātvarvāṃ


yo martyasya manaso javīyān trivandhuro vṛṣaṇā vātaraṃhāḥ


trivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātamarvāk

pinvataṃ ghā jinvatamarvato no vardhayatamaśvinā vīramasme

pravadyāmanā suvṛtā rathena dasrāvimaṃ śṛutaṃ ślokamadreḥ

kimaṅgha vāṃ pratyavartiṃ ghamiṣṭhāhurviprāsoaśvinā purājāḥ

ā
vāṃ śyenāso aśvinā vahantu rathe yuktāsa āśavaḥ pataṃghāḥ


ye apturo divyāso na ghṛdhrā abhi prayo nāsatyā vahanti

ā
vāṃ rathaṃ yuvatistiṣṭhadatra juṣṭvī narā duhitāsūryasya

pari vāmaśvā vapuṣaḥ pataṃghā vayo vahantvaruṣā abhīke

ud vandanamairataṃ daṃsanābhirud rebhaṃ dasrā vṛṣaṇā śacībhiḥ

niṣ ṭaughryaṃ pārayathaḥ samudrāt punaścyavānaṃ cakrathuryuvānam

yuvamatraye.avanītāya taptamūrjamomānamaśvināvadhattam

yuvaṃ kaṇvāyāpiriptāya cakṣuḥ pratyadhattaṃ suṣṭutiṃ jujuṣāṇā


yuvaṃ dhenuṃ śayave nādhitāyāpinvatamaśvinā pūrvyāya

amuñcataṃ vartikāmaṃhaso niḥ prati jaṅghāṃ viśpalāyā adhattam

yuvaṃ śvetaṃ pedava indrajūtamahihanamaśvinādattamaśvam

johūtramaryo abhibhūtimughraṃ sahasrasāṃ vṛṣaṇaṃ vīḍvaṅgham

tā vāṃ narā svavase sujātā havāmahe aśvinā nādhamānāḥ

ā
na upa vasumatā rathena ghiro jusānā suvitāya yātam

ā
yenasya javasā nūtanenāsme yātaṃ nāsatyā sajoṣāḥ


have hi vāmaśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau
hanti parva mahabharata| hanti parva of mahabharata
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 118