Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 119

Rig Veda Book 1. Hymn 119

Rig Veda Book 1 Hymn 119

आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे

सहस्रकेतुं वनिनं शतद्वसुं शरुष्टीवानं वरिवोधामभि परयः

ऊर्ध्वा धीतिः परत्यस्य परयामन्यधायि शस्मन समयन्त आ दिशः

सवदामि घर्मं परति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत

सं यन मिथः पस्प्र्धानासो अग्मत शुभे मखा अमिता जायवो रणे

युवोरह परवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम

युवं भुज्युं भुरमाणं विभिर्गतं सवयुक्तिभिर्निवहन्ता पित्र्भ्य आ

यासिष्टं वर्तिर्व्र्षणा विजेन्यं दिवोदासाय महि चेति वामवः

युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम

आ वां पतित्वं सख्याय जग्मुषी योषाव्र्णीतजेन्या युवां पती

युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये

युवं शयोरवसं पिप्यथुर्गवि पर दीर्घेण वन्दनस्तार्यायुषा

युवं वन्दनं निर्र्तं जरण्यया रथं न दस्रा करणा समिन्वथः

कषेत्रादा विप्रं जनथो विपन्यया पर वामत्र विधते दंसना भुवत

अगछतं कर्पमाणं परावति पितुः सवस्य तयजसा निबाधितम

सवर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः

उत सया वां मधुमन मक्षिकारपन मदे सोमस्यौशिजो हुवन्यति

युवं दधीचो मन आ विवासथो.अथा शिरः परति वामश्व्यं वदत

युवं पेदवे पुरुवारमश्विना सप्र्धां शवेतं तरुतारन्दुवस्यथः

शर्यैरभिद्युं पर्तनासु दुष्टरं चर्क्र्त्यमिन्द्रमिव चर्षणीसहम

ā
vāṃ rathaṃ purumāyaṃ manojuvaṃ jīrāśvaṃ yajñiyaṃ jīvase huve

sahasraketuṃ vaninaṃ śatadvasuṃ śruṣṭīvānaṃ varivodhāmabhi praya

rdhvā dhītiḥ pratyasya prayāmanyadhāyi śasman samayanta ā diśaḥ

svadāmi gharmaṃ prati yantyūtaya ā vāmūrjānī rathamaśvināruhat

saṃ yan mithaḥ paspṛdhānāso aghmata śubhe makhā amitā jāyavo raṇe

yuvoraha pravaṇe cekite ratho yadaśvinā vahathaḥ sūrimā varam

yuvaṃ bhujyuṃ bhuramāṇaṃ vibhirghataṃ svayuktibhirnivahantā pitṛbhya ā

yāsiṣṭaṃ vartirvṛṣaṇā vijenyaṃ divodāsāya mahi ceti vāmava


yuvoraśvinā vapuṣe yuvāyujaṃ rathaṃ vāṇī yematurasya śardhyam

ā vāṃ patitvaṃ sakhyāya jaghmuṣī yoṣāvṛṇītajenyā yuvāṃ patī

yuvaṃ rebhaṃ pariṣūteruruṣyatho himena gharmaṃ paritaptamatraye

yuvaṃ śayoravasaṃ pipyathurghavi pra dīrgheṇa vandanastāryāyuṣā


yuvaṃ vandanaṃ nirṛtaṃ jaraṇyayā rathaṃ na dasrā karaṇā saminvathaḥ

kṣetrādā vipraṃ janatho vipanyayā pra vāmatra vidhate daṃsanā bhuvat

aghachataṃ kṛpamāṇaṃ parāvati pituḥ svasya tyajasā nibādhitam

svarvatīrita ūtīryuvoraha citrā abhīke abhavannabhiṣṭaya


uta syā vāṃ madhuman makṣikārapan made somasyauśijo huvanyati

yuvaṃ dadhīco mana ā vivāsatho.athā śiraḥ prati vāmaśvyaṃ vadat

yuvaṃ pedave puruvāramaśvinā spṛdhāṃ śvetaṃ tarutāranduvasyatha

aryairabhidyuṃ pṛtanāsu duṣṭaraṃ carkṛtyamindramiva carṣaṇīsaham
veda hymn 129 10th book| hymn 129 10th book rig veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 119