Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 12

Rig Veda Book 1. Hymn 12

Rig Veda Book 1 Hymn 12

अग्निं दूतं वर्णीमहे होतारं विश्ववेदसम

अस्य यज्ञस्य सुक्रतुम

अग्निम-अग्निं हवीमभिः सदा हवन्त विश्पतिम

हव्यवाहं पुरुप्रियम

अग्ने देवानिहा वह जज्ञानो वर्क्तबर्हिषे

असि होता न ईड्यः

तानुशतो वि बोधय यदग्ने यासि दूत्यम

देवैरा सत्सि बर्हिषि

घर्ताहवन दीदिवः परति षम रिषतो दह

अग्ने तवं रक्षस्विनः

अग्निनाग्निः समिध्यते कविर्ग्र्हपतिर्युवा

हव्यवाड जुह्वास्यः

कविमग्निमुप सतुहि सत्यधर्माणमध्वरे

देवममीवचातनम

यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति

तस्य सम पराविता भव

यो अग्निं देववीतये हविष्मानाविवासति

तस्मै पावक मर्ळय

स नः पावक दीदिवो.अग्ने देवानिहा वह

उप यज्ञं हविश्च नः

स न सतवान आ भर गायत्रेण नवीयसा

रयिं वीरवतीमिषम

अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः

इमं सतोमं जुषस्व नः


aghniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam

asya yajñasya sukratum

aghnim-aghniṃ havīmabhiḥ sadā havanta viśpatim

havyavāhaṃ purupriyam

aghne devānihā vaha jajñāno vṛktabarhiṣe

asi hotā na īḍya


tānuśato vi bodhaya yadaghne yāsi dūtyam

devairā satsi barhiṣi

ghṛtāhavana dīdivaḥ prati ṣma riṣato daha

aghne tvaṃ rakṣasvina


aghnināghniḥ samidhyate kavirghṛhapatiryuvā

havyavāḍ juhvāsya


kavimaghnimupa stuhi satyadharmāṇamadhvare

devamamīvacātanam

yastvāmaghne haviṣpatirdūtaṃ deva saparyati

tasya sma prāvitā bhava

yo aghniṃ devavītaye haviṣmānāvivāsati

tasmai pāvaka mṛḷaya

sa naḥ pāvaka dīdivo.aghne devānihā vaha

upa yajñaṃ haviśca na


sa na stavāna ā bhara ghāyatreṇa navīyasā

rayiṃ vīravatīmiṣam

aghne śukreṇa śociṣā viśvābhirdevahūtibhiḥ

imaṃ stomaṃ juṣasva naḥ
the great controversy chapter 42| the time of jacob's trouble
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 12