Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 121

Rig Veda Book 1. Hymn 121

Rig Veda Book 1 Hymn 121

कदित्था नॄनः पात्रं देवयतां शरवद गिरो अङगिरसां तुरण्यन

पर यदानड विश आ हर्म्यस्योरु करंसते अध्वरे यजत्रः

सतम्भीद ध दयां स धरुणं परुषायद रभुर्वाजाय दरविणं नरो गोः

अनु सवाजां महिषश्चक्षत वरां मेनामश्वस्य परि मातरं गोः

नक्षद धवमरुणीः पूर्व्यं राट तुरो विशामङगिरसामनु दयून

तक्षद वज्रं नियुतं तस्तम्भद दयां चतुष्पदे नर्याय दविपादे

अस्य मदे सवर्यं दा रतायापीव्र्तमुस्रियाणामनीकम

यद ध परसर्गे तरिककुं निवर्तदप दरुहो मानुषस्य दुरो वः

तुभ्यं पयो यत पितरावनीतां राधः सुरेतस्तुरणे भुरण्यू

शुचि यत ते रेक्ण आयजन्त सबर्दुघायाः पयौस्रियायाः

अध पर जज्ञे तरणिर्ममत्तु पर रोच्यस्या उषसो न सूरः

इन्दुर्येभिराष्ट सवेदुहव्यैः सरुवेण सिञ्चञ जरणाभि धाम

सविध्मा यद वनधितिरपस्यात सूरो अध्वरे परि रोधना गोः

यद ध परभासि कर्त्व्याननु दयूननर्विशे पश्विषेतुराय

अष्टा महो दिव आदो हरी इह दयुम्नासाहमभि योधानौत्सम

हरिं यत ते मन्दिनं दुक्षन वर्धे गोरभसमद्रिभिर्वाताप्यम

तवमायसं परति वर्तयो गोर्दिवो अश्मानमुपनीतं रभ्वा

कुत्साय यत्र पुरुहूत वन्वञ्छुष्णमनन्तैः परियासि वधैः

पुरा यत सूरस्तमसो अपीतेस्तमद्रिवः फलिगं हेतिमस्य

शुष्णस्य चित परिहितं यदोजो दिवस परि सुग्रथितं तदादः

अनु तवा मही पाजसी अचक्रे दयावाक्षामा मदतामिन्द्र कर्मन

तवं वर्त्रमाशयानं सिरासु महो वज्रेण सिष्वपोवराहुम

तवमिन्द्र नर्यो यानवो नॄन तिष्ठा वातस्य सुयुजो वहिष्ठान

यं ते काव्य उशना मन्दिनं दाद वर्त्रहणं पार्यं ततक्ष वज्रम

तवं सूरो हरितो रामयो नॄन भरच्चक्रमेतशो नायमिन्द्र

परास्य पारं नवतिं नाव्यानामपि कर्तमवर्तयोऽयज्यून

तवं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरितादभीके

पर नो वाजान रथ्यो अश्वबुध्यानिषे यन्धि शरवसे सून्र्तायै

मा सा ते अस्मत सुमतिर्वि दसद वाजप्रमहः समिषो वरन्त

आ नो भज मघवन गोष्वर्यो मंहिष्ठास्ते सधमादः सयाम


kaditthā nṝnḥ pātraṃ devayatāṃ śravad ghiro aṅghirasāṃ turaṇyan

pra yadānaḍ viśa ā harmyasyoru kraṃsate adhvare yajatra


stambhīd dha dyāṃ sa dharuṇaṃ pruṣāyad ṛbhurvājāya draviṇaṃ naro ghoḥ

anu svājāṃ mahiṣaścakṣata vrāṃ menāmaśvasya pari mātaraṃ gho


nakṣad dhavamaruṇīḥ pūrvyaṃ rāṭ turo viśāmaṅghirasāmanu dyūn

takṣad vajraṃ niyutaṃ tastambhad dyāṃ catuṣpade naryāya dvipāde

asya made svaryaṃ dā ṛtāyāpīvṛtamusriyāṇāmanīkam

yad dha prasarghe trikakuṃ nivartadapa druho mānuṣasya duro va


tubhyaṃ payo yat pitarāvanītāṃ rādhaḥ suretasturaṇe bhuraṇyū

uci yat te rekṇa āyajanta sabardughāyāḥ payausriyāyāḥ


adha pra jajñe taraṇirmamattu pra rocyasyā uṣaso na sūraḥ

induryebhirāṣṭa sveduhavyaiḥ sruveṇa siñcañ jaraṇābhi dhāma

svidhmā yad vanadhitirapasyāt sūro adhvare pari rodhanā ghoḥ

yad dha prabhāsi kṛtvyānanu dyūnanarviśe paśviṣeturāya

aṣṭā maho diva ādo harī iha dyumnāsāhamabhi yodhānautsam

hariṃ yat te mandinaṃ dukṣan vṛdhe ghorabhasamadribhirvātāpyam

tvamāyasaṃ prati vartayo ghordivo aśmānamupanītaṃ ṛbhvā

kutsāya yatra puruhūta vanvañchuṣṇamanantaiḥ pariyāsi vadhai


purā yat sūrastamaso apītestamadrivaḥ phalighaṃ hetimasya

śuṣṇasya cit parihitaṃ yadojo divas pari sughrathitaṃ tadāda


anu tvā mahī pājasī acakre dyāvākṣāmā madatāmindra karman

tvaṃ vṛtramāśayānaṃ sirāsu maho vajreṇa siṣvapovarāhum

tvamindra naryo yānavo nṝn tiṣṭhā vātasya suyujo vahiṣṭhān

yaṃ te kāvya uśanā mandinaṃ dād vṛtrahaṇaṃ pāryaṃ tatakṣa vajram

tvaṃ sūro harito rāmayo nṝn bharaccakrametaśo nāyamindra

prāsya pāraṃ navatiṃ nāvyānāmapi kartamavartayo'yajyūn

tvaṃ no asyā indra durhaṇāyāḥ pāhi vajrivo duritādabhīke

pra no vājān rathyo aśvabudhyāniṣe yandhi śravase sūnṛtāyai

mā sā te asmat sumatirvi dasad vājapramahaḥ samiṣo varanta

ā no bhaja maghavan ghoṣvaryo maṃhiṣṭhāste sadhamādaḥ syāma
is a jataka| jataka for
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 121