Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 122

Rig Veda Book 1. Hymn 122

Rig Veda Book 1 Hymn 122

पर वः पान्तं रघुमन्यवो.अन्धो यज्ञं रुद्राय मीळ्हुषे भरद्वम

दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः

पत्नीव पूर्वहूतिं वाव्र्धध्या उषासानक्ता पुरुधा विदाने

सतरीर नात्कं वयुतं वसाना सूर्यस्य शरिया सुद्र्शी हिरण्यैः

ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वर्षण्वान

शिशीतमिन्द्रापर्वता युवं नस्तन नो विश्वे वरिवस्यन्तुदेवाः

उत तया मे यशसा शवेतनायै वयन्ता पान्तौशिजो हुवध्यै

पर वो नपातमपां कर्णुध्वं पर मातरा रास्पिनस्यायोः

आ वो रुवण्युमौशिजो हुवध्यै घोषेव शंसमर्जुनस्य नंशे

पर वः पूष्णे दावन आनछा वोचेय वसुतातिमग्नेः

शरुतं मे मित्रावरुणा हवेमोत शरुतं सदने विश्वतः सीम

शरोतु नः शरोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुरद्भिः

सतुषे सा वां वरुण मित्र रातिर्गवां शता पर्क्षयामेषु पज्रे

शरुतरथे परियरथे दधानाः सद्यः पुष्टिंनिरुन्धानासो अग्मन

अस्य सतुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः

जनो यः पज्रेभ्यो वाजिनीवानश्वावतो रथिनो मह्यं सूरिः

जनो यो मित्रावरुणावभिध्रुगपो न वां सुनोत्यक्ष्णयाध्रुक

सवयं स यक्ष्मं हर्दये नि धत्त आप यदीं होत्राभिर्र्तावा

स वराधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः

विस्र्ष्टरातिर्याति बाळ्हस्र्त्वा विश्वासु पर्त्सु सदमिच्छूरः

अध गमन्ता नहुषो हवं सूरेः शरोता राजानो अम्र्तस्य मन्द्राः

नभोजुवो यन निरवस्य राधः परशस्तये महिनारथवते

एतं शर्धं धाम यस्य सूरेरित्यवोचन दशतयस्य नंशे

दयुम्नानि येषु वसुताती रारन विश्वे सन्वन्तु परभ्र्थेषु वाजम

मन्दामहे दशतयस्य धासेर्द्विर्यत पञ्च बिभ्रतो यन्त्यन्ना

किमिष्टाश्व इष्टरश्मिरेत ईशानासस्तरुषर्ञ्जते नॄन

हिरण्यकर्णं मणिग्रीवमर्णस्तन नो विश्वे वरिवस्यन्तु देवाः

अर्यो गिरः सद्य आ जग्मुषीरोस्राश्चाकन्तूभयेष्वस्मे

चत्वारो मा मशर्शारस्य शिश्वस्त्रयो राज्ञ आयवसस्यजिष्णोः

रथो वां मित्रावरुणा दीर्घा]पसाः सयूमगभस्तिः सूरो नाद्यौत


pra vaḥ pāntaṃ raghumanyavo.andho yajñaṃ rudrāya mīḷhuṣe bharadvam

divo astoṣyasurasya vīrairiṣudhyeva maruto rodasyo


patnīva pūrvahūtiṃ vāvṛdhadhyā uṣāsānaktā purudhā vidāne

starīr nātkaṃ vyutaṃ vasānā sūryasya śriyā sudṛśī hiraṇyai


mamattu naḥ parijmā vasarhā mamattu vāto apāṃ vṛṣaṇvān

śiśītamindrāparvatā yuvaṃ nastan no viśve varivasyantudevāḥ


uta tyā me yaśasā śvetanāyai vyantā pāntauśijo huvadhyai

pra vo napātamapāṃ kṛṇudhvaṃ pra mātarā rāspinasyāyo

ā
vo ruvaṇyumauśijo huvadhyai ghoṣeva śaṃsamarjunasya naṃśe

pra vaḥ pūṣṇe dāvana ānachā voceya vasutātimaghne

rutaṃ me mitrāvaruṇā havemota śrutaṃ sadane viśvataḥ sīm

śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhuradbhi


stuṣe sā vāṃ varuṇa mitra rātirghavāṃ śatā pṛkṣayāmeṣu pajre

śrutarathe priyarathe dadhānāḥ sadyaḥ puṣṭiṃnirundhānāso aghman

asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ


jano yaḥ pajrebhyo vājinīvānaśvāvato rathino mahyaṃ sūri


jano yo mitrāvaruṇāvabhidhrughapo na vāṃ sunotyakṣṇayādhruk

svayaṃ sa yakṣmaṃ hṛdaye ni dhatta āpa yadīṃ hotrābhirṛtāvā

sa vrādhato nahuṣo daṃsujūtaḥ śardhastaro narāṃ ghūrtaśravāḥ


visṛṣṭarātiryāti bāḷhasṛtvā viśvāsu pṛtsu sadamicchūra


adha ghmantā nahuṣo havaṃ sūreḥ śrotā rājāno amṛtasya mandrāḥ


nabhojuvo yan niravasya rādhaḥ praśastaye mahinārathavate

etaṃ śardhaṃ dhāma yasya sūrerityavocan daśatayasya naṃśe

dyumnāni yeṣu vasutātī rāran viśve sanvantu prabhṛtheṣu vājam

mandāmahe daśatayasya dhāserdviryat pañca bibhrato yantyannā

kimiṣṭāśva iṣṭaraśmireta īśānāsastaruṣaṛñjate nṝn

hiraṇyakarṇaṃ maṇighrīvamarṇastan no viśve varivasyantu devāḥ


aryo ghiraḥ sadya ā jaghmuṣīrosrāścākantūbhayeṣvasme

catvāro mā maśarśārasya śiśvastrayo rājña āyavasasyajiṣṇoḥ

ratho vāṃ mitrāvaruṇā dīrghā]psāḥ syūmaghabhastiḥ sūro nādyaut
polyglot bible american bible society| polyglot bible american bible society
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 122