Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 126

Rig Veda Book 1. Hymn 126

Rig Veda Book 1 Hymn 126

अमन्दान सतोमान पर भरे मनीषा सिन्धावधि कषियतो भाव्यस्य

यो मे सहस्रममिमीत सवानतूर्तो राजा शरवैछमानः

शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान परयतान सद्य आदम

शतं कक्षीवानसुरस्य गोनां दिवि शरवो.अजरमा ततान

उप मा शयावाः सवनयेन दत्ता वधूमन्तो दश रथासोस्थुः

षष्टिः सहस्रमनु गव्यमागात सनत कक्षीवानभिपित्वे अह्नाम

चत्वारिंशद दशरथस्य शोणाः सहस्रस्याग्रे शरेणिंनयन्ति

मदच्युतः कर्शनावतो अत्यान कक्षीवन्त उदम्र्क्षन्त पज्राः

पूर्वामनु परयतिमा ददे वस्त्रीन युक्तानष्टावरिधायसो गाः

सुबन्धवो ये विश्या इव वरा अनस्वन्तः शरव ऐषन्त पज्राः

आगधिता परिगधिता या कशीकेव जङगहे

ददाति मह्यं यादुरि याशूनां भोज्या शता

उपोप मे परा मर्श मा मे दभ्राणि मन्यथाः

सर्वाहमस्मि रोमशा गन्धारीणामिवाविका


amandān stomān pra bhare manīṣā sindhāvadhi kṣiyato bhāvyasya

yo me sahasramamimīta savānatūrto rājā śravaichamāna

ataṃ rājño nādhamānasya niṣkāñchatamaśvān prayatān sadya ādam

śataṃ kakṣīvānasurasya ghonāṃ divi śravo.ajaramā tatāna

upa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāsoasthu

aṣṭiḥ sahasramanu ghavyamāghāt sanat kakṣīvānabhipitve ahnām

catvāriṃśad daśarathasya śoṇāḥ sahasrasyāghre śreṇiṃnayanti

madacyutaḥ kṛśanāvato atyān kakṣīvanta udamṛkṣanta pajrāḥ


pūrvāmanu prayatimā dade vastrīn yuktānaṣṭāvaridhāyaso ghāḥ


subandhavo ye viśyā iva vrā anasvantaḥ śrava aiṣanta pajrāḥ

ghadhitā parighadhitā yā kaśīkeva jaṅghahe

dadāti mahyaṃ yāduri yāśūnāṃ bhojyā śatā

upopa me parā mṛśa mā me dabhrāṇi manyathāḥ


sarvāhamasmi romaśā ghandhārīṇāmivāvikā
ankaracharya pdf| ankaracharya pdf
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 126