Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 127

Rig Veda Book 1. Hymn 127

Rig Veda Book 1 Hymn 127

अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम य ऊर्ध्वया सवध्वरो देवो देवाच्या कर्पा

घर्तस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः

यजिष्ठं तवा यजमाना हुवेम जयेष्ठमङगिरसां विप्रमन्मभिर्विप्रेभिः शुक्र मन्मभिः परिज्मानमिव दयां होतारं चर्षणीनाम

शोचिष्केशं वर्षणं यमिमा विशः परावन्तु जूतये विशः

स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति दरुहन्तरः परशुर्न दरुहन्तरः वीळु चिद यस्य सम्र्तौ शरुवद वनेव यत सथिरम

निःषहमाणो यमते नायते धन्वासहा नायते

दर्लःा चिदस्मा अनु दुर्यथा विदे तेजिष्ठाभिररणिभिर्दाष्ट्यवसे.अग्नये दाष्ट्यवसे पर यः पुरूणि गाहते तक्षद वनेव शोचिषा

सथिरा चिदन्ना नि रिणात्योजसा नि सथिराणि चिदोजसा

तमस्य पर्क्षमुपरासु धीमहि नक्तं यः सुदर्शतरो दिवातरादप्रायुषे दिवातरात आदस्यायुर्ग्रभणवद वीळु शर्म न सूनवे

भक्तमभक्तमवो वयन्तो अजरा अग्नयो वयन्तो अजराः

स हि शर्धो न मारुतं तुविष्वणिरप्नस्वतीषूर्वरास्विष्टनिरार्तनास्विष्टनिः आदद धव्यान्याददिर्यज्ञस्य केतुरर्हणा

अध समास्य हर्षतो हर्षीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम

दविता यदीं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भर्गवो मथ्नन्तो दासा भर्गवः अग्निरीशे वसूनां शुचिर्यो धर्णिरेषाम

परियानपिधीन्र्वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरह

विश्वासां तवा विशां पतिं हवामहे सर्वासां समानन्दम्पतिं भुजे सत्यगिर्वाहसं भुजे अतिथिं मानुषाणां पितुर्न यस्यासया

अमी च विश्वे अम्र्तास आ वयो हव्यादेवेष्वा वयः

तवमग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर्न देवतातये शुष्मिन्तमो हि ते मदो दयुम्निन्तम उत करतुः

अध समा ते परि चरन्त्यजर शरुष्टीवानो नाजर

पर वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये सतोमो बभूत्वग्नये परति यदीं हविष्मान विश्वासु कषासु जोगुवे

अग्रे रेभो न जरत रषूणां जूर्णिर्होत रषूणाम

स नो नेदिष्ठं दद्र्शान आ भराग्ने देवेभिः सचनाःसुचेतुना महो रायाः सुचेतुना महि शविष्ठ नस कर्धि संचक्षे भुजे अस्यै

महि सतोत्र्भ्यो मघवन सुवीर्यं मथीरुग्रो न शवसा


aghniṃ hotāraṃ manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam ya ūrdhvayā svadhvaro devo devācyā kṛpā

ghṛtasya vibhrāṣṭimanu vaṣṭi śociṣājuhvānasya sarpiṣa


yajiṣṭhaṃ tvā yajamānā huvema jyeṣṭhamaṅghirasāṃ vipramanmabhirviprebhiḥ śukra manmabhiḥ parijmānamiva dyāṃ hotāraṃ carṣaṇīnām

śociṣkeśaṃ vṛṣaṇaṃ yamimā viśaḥ prāvantu jūtaye viśa


sa hi purū cidojasā virukmatā dīdyāno bhavati druhantaraḥ paraśurna druhantaraḥ vīḷu cid yasya samṛtau śruvad vaneva yat sthiram

niḥṣahamāṇo yamate nāyate dhanvāsahā nāyate

dṛlḥā cidasmā anu duryathā vide tejiṣṭhābhiraraṇibhirdāṣṭyavase.aghnaye dāṣṭyavase pra yaḥ purūṇi ghāhate takṣad vaneva śociṣā


sthirā cidannā ni riṇātyojasā ni sthirāṇi cidojasā

tamasya pṛkṣamuparāsu dhīmahi naktaṃ yaḥ sudarśataro divātarādaprāyuṣe divātarāt ādasyāyurghrabhaṇavad vīḷu śarma na sūnave

bhaktamabhaktamavo vyanto ajarā aghnayo vyanto ajarāḥ


sa hi śardho na mārutaṃ tuviṣvaṇirapnasvatīṣūrvarāsviṣṭanirārtanāsviṣṭaniḥ ādad dhavyānyādadiryajñasya keturarhaṇā


adha smāsya harṣato hṛṣīvato viśve juṣanta panthāṃ naraḥ śubhe na panthām

dvitā yadīṃ kīstāso abhidyavo namasyanta upavocanta bhṛghavo mathnanto dāsā bhṛghavaḥ aghnirīśe vasūnāṃ śuciryo dharṇireṣām

priyānapidhīnrvaniṣīṣa medhira ā vaniṣīṣa medhirah

viśvāsāṃ tvā viśāṃ patiṃ havāmahe sarvāsāṃ samānandampatiṃ bhuje satyaghirvāhasaṃ bhuje atithiṃ mānuṣāṇāṃ piturna yasyāsayā

amī ca viśve amṛtāsa ā vayo havyādeveṣvā vaya


tvamaghne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayirna devatātaye śuṣmintamo hi te mado dyumnintama uta kratuḥ

adha smā te pari carantyajara śruṣṭīvāno nājara

pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāghnaye stomo babhūtvaghnaye prati yadīṃ haviṣmān viśvāsu kṣāsu joghuve

aghre rebho na jarata ṛṣūṇāṃ jūrṇirhota ṛṣūṇm

sa no nediṣṭhaṃ dadṛśāna ā bharāghne devebhiḥ sacanāḥsucetunā maho rāyāḥ sucetunā mahi śaviṣṭha nas kṛdhi saṃcakṣe bhuje asyai

mahi stotṛbhyo maghavan suvīryaṃ mathīrughro na śavasā
polyglot bible bagster| london polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 127