Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 128

Rig Veda Book 1. Hymn 128

Rig Veda Book 1 Hymn 128

अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनुव्रतमग्निः सवमनु वरतम विश्वश्रुष्टिः सखीयते रयिरिव शरवस्यते

अदब्धो होता नि षददिळस पदे परिवीत इळस पदे

तं यज्ञसाधमपि वातयामस्य रतस्य पथा नमसा हविष्मता देवताता हविष्मता स न ऊर्जामुपाभ्र्त्यया कर्पा न जूर्यति

यं मातरिश्वा मनवे परावतो देवं भाः परावतः

एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वर्षभः कनिक्रदद दधद रेतह कनिक्रदत शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः

सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु

स सुक्रतुः पुरोहितो दमे दमे.अग्निर्यज्ञस्याध्वरस्य चेतति करत्वा यज्ञस्य चेतति करत्वा वेधा इषूयते विश्वा जातानि पस्पशे

यतो घर्तश्रीरतिथिरजायत वह्निर्वेधा अजायत

करत्वा यदस्य तविषीषु पर्ञ्चते.अग्नेरवेण मरुतां न भोज्येषिराय न भोज्या स हि षमा दानमिन्वति वसूनां च मज्मना

स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः

विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्नशिश्रथच्छ्रवस्यया न शिश्रथत विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे

विश्वस्मा इत सुक्र्ते वारं रण्वत्यग्निर्द्वारा वय रण्वति

स मानुषे वर्जने शन्तमो हितो.अग्निर्यज्ञेषु जेन्यो न विश्पतिः परियो यज्ञेषु विश्पतिः स हव्या मानुषाणामिळा कर्तानि पत्यते

स नस्त्रासते वरुणस्य धूर्तेर्महोदेवस्य धूर्तेः

अग्निं होतारमीळते वसुधितिं परियं चेतिष्ठमरतिं नयेरिरे हव्यवाहं नयेरिरे विश्वायुं विश्ववेदसं होतारं यजतं कविम

देवासो रण्वमवसे वसूयवो गीर्भीरण्वं वसूयवः


ayaṃ jāyata manuṣo dharīmaṇi hotā yajiṣṭha uśijāmanuvratamaghniḥ svamanu vratam viśvaśruṣṭiḥ sakhīyate rayiriva śravasyate

adabdho hotā ni ṣadadiḷas pade parivīta iḷas pade

taṃ yajñasādhamapi vātayāmasy ṛtasya pathā namasā haviṣmatā devatātā haviṣmatā sa na ūrjāmupābhṛtyayā kṛpā na jūryati

yaṃ mātariśvā manave parāvato devaṃ bhāḥ parāvata


evena sadyaḥ paryeti pārthivaṃ muhurghī reto vṛṣabhaḥ kanikradad dadhad retah kanikradat śataṃ cakṣāṇo akṣabhirdevo vaneṣu turvaṇiḥ

sado dadhāna upareṣu sānuṣvaghniḥ pareṣu sānuṣu

sa sukratuḥ purohito dame dame.aghniryajñasyādhvarasya cetati kratvā yajñasya cetati kratvā vedhā iṣūyate viśvā jātāni paspaśe

yato ghṛtaśrīratithirajāyata vahnirvedhā ajāyata

kratvā yadasya taviṣīṣu pṛñcate.aghneraveṇa marutāṃ na bhojyeṣirāya na bhojyā sa hi ṣmā dānaminvati vasūnāṃ ca majmanā

sa nastrāsate duritādabhihrutaḥ śaṃsādaghādabhihruta


viśvo vihāyā aratirvasurdadhe haste dakṣiṇe taraṇirnaśiśrathacchravasyayā na śiśrathat viśvasmā idiṣudhyate devatrā havyamohiṣe

viśvasmā it sukṛte vāraṃ ṛṇvatyaghnirdvārā vy ṛṇvati

sa mānuṣe vṛjane śantamo hito.aghniryajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ sa havyā mānuṣāṇāmiḷā kṛtāni patyate

sa nastrāsate varuṇasya dhūrtermahodevasya dhūrte


aghniṃ hotāramīḷate vasudhitiṃ priyaṃ cetiṣṭhamaratiṃ nyerire havyavāhaṃ nyerire viśvāyuṃ viśvavedasaṃ hotāraṃ yajataṃ kavim

devāso raṇvamavase vasūyavo ghīrbhīraṇvaṃ vasūyavaḥ
ann taylor buried hymn| of eleusinian mysterie
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 128