Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 130

Rig Veda Book 1. Hymn 130

Rig Veda Book 1 Hymn 130

एन्द्र याह्युप नः परावतो नायमछा विदथानीव सत्पतिरस्तं राजेव सत्पतिः हवामहे तवा वयं परयस्वन्तः सुते सचा

पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये

पिबा सोममिन्द्र सुवानमद्रिभिः कोशेन सिक्तमवतं नवंसगस्तात्र्षाणो न वंसगः मदाय हर्यतय ते तुविष्टमाय धायसे

आ तवा यछन्तु हरितो न सूर्यमहाविश्वेव सूर्यम

अविन्दद दिवो निहितं गुहा निधिं वेर्न गर्भं परिवीतमश्मन्यनन्ते अन्तरश्मनि वरजं वज्रि गवामिव सिषासन्नङगिरस्तमः

अपाव्र्णोदिष इन्द्रः परीव्र्ता दवार इषः परीव्र्ताः

दाद्र्हाणो वज्रमिन्द्रो गभस्त्योः कषद्मेव तिग्ममसनायसं शयदहिहत्याय सं शयत संविव्यान ओजसा शवोभिरिन्द्र मज्मना

तष्टेव वर्क्षं वनिनो नि वर्श्चसि परश्वेव नि वर्श्चसि

तवं वर्था नद्य इन्द्र सर्तवे.अछा समुद्रमस्र्जो रथानिव वाजयतो रथानिव इत ऊतीरयुञ्जत समानमर्थमक्षितम

धेनूरिव मनवे विश्वदोहसो जनाय विश्वदोहसः

इमां ते वाचं वसूयन्त आयवो रथं न धीरः सवपातक्षिषुः सुम्नाय तवामतक्षिषुः शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम

अत्यमिव शवसे सातये धना विश्वा धनानि सातये

भिनत पुरो नवतिमिन्द्र पूरवे दिवोदासाय महि दाशुषे नर्तो वज्रेण दाशुषे नर्तो अतिथिग्वाय शम्बरं गिरेरुग्रोवाभरत

महो धनानि दयमान ओजसा विश्वा धनान्योजसा

इन्द्रः समत्सु यजमानमार्यं परावद विश्वेषु शतमूतिराजिषु सवर्मीळ्हेष्वाजिषु मनवे शासदव्रतान तवचं कर्ष्णामरन्धयत

दक्षन न विश्वं तत्र्षाणमोषतिन्यर्शसानमोषति

सूरश्चक्रं पर वर्हज्जात ओजसा परपित्वे वाचमरुणो मुषायतीशान आ मुषायति उशना यत परावतो.अजगन्नूतये कवे

सुम्नानि विश्वा मनुषेव तुर्वणिरहा विश्वेवतुर्वणिः

स नो नव्येभिर्व्र्षकर्मन्नुक्थैः पुरां दर्तः पायुभिःपाहि शग्मैः

दिवोदासेभिरिन्द्र सतवानो वाव्र्धीथा अहोभिरिव दयौः


endra yāhyupa naḥ parāvato nāyamachā vidathānīva satpatirastaṃ rājeva satpatiḥ havāmahe tvā vayaṃ prayasvantaḥ sute sacā

putrāso na pitaraṃ vājasātaye maṃhiṣṭhaṃ vājasātaye

pibā somamindra suvānamadribhiḥ kośena siktamavataṃ navaṃsaghastātṛṣāo na vaṃsaghaḥ madāya haryataya te tuviṣṭamāya dhāyase

ā tvā yachantu harito na sūryamahāviśveva sūryam

avindad divo nihitaṃ ghuhā nidhiṃ verna gharbhaṃ parivītamaśmanyanante antaraśmani vrajaṃ vajri ghavāmiva siṣāsannaṅghirastamaḥ

apāvṛṇodiṣa indraḥ parīvṛtā dvāra iṣaḥ parīvṛtāḥ


dādṛhāṇo vajramindro ghabhastyoḥ kṣadmeva tighmamasanāyasaṃ śyadahihatyāya saṃ śyat saṃvivyāna ojasā śavobhirindra majmanā

taṣṭeva vṛkṣaṃ vanino ni vṛścasi paraśveva ni vṛścasi

tvaṃ vṛthā nadya indra sartave.achā samudramasṛjo rathāniva vājayato rathāniva ita ūtīrayuñjata samānamarthamakṣitam

dhenūriva manave viśvadohaso janāya viśvadohasa


imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapāatakṣiṣuḥ sumnāya tvāmatakṣiṣuḥ śumbhanto jenyaṃ yathā vājeṣu vipra vājinam

atyamiva śavase sātaye dhanā viśvā dhanāni sātaye

bhinat puro navatimindra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto atithighvāya śambaraṃ ghirerughroavābharat

maho dhanāni dayamāna ojasā viśvā dhanānyojasā

indraḥ samatsu yajamānamāryaṃ prāvad viśveṣu śatamūtirājiṣu svarmīḷheṣvājiṣu manave śāsadavratān tvacaṃ kṛṣṇmarandhayat

dakṣan na viśvaṃ tatṛṣāamoṣatinyarśasānamoṣati

sūraścakraṃ pra vṛhajjāta ojasā prapitve vācamaruṇo muṣāyatīśāna ā muṣāyati uśanā yat parāvato.ajaghannūtaye kave

sumnāni viśvā manuṣeva turvaṇirahā viśvevaturvaṇi


sa no navyebhirvṛṣakarmannukthaiḥ purāṃ dartaḥ pāyubhiḥpāhi śaghmaiḥ

divodāsebhirindra stavāno vāvṛdhīthā ahobhiriva dyauḥ
naz begum| anansi stories from
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 130