Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 131

Rig Veda Book 1. Hymn 131

Rig Veda Book 1 Hymn 131

इन्द्राय हि दयौरसुरो अनम्नतेन्द्राय मही पर्थिवी वरीमभिर्द्युम्नसाता वरीमभिः इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः

इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा

विश्वेषु हि तवा सवनेषु तुञ्जते समानमेकं वर्षमण्यवः पर्थक सवः सनिष्यवः पर्थक तं तवा नावं न पर्षणिं शूषस्य धुरि धीमहि

इन्द्रं न यज्ञैश्चितयन्त आयव सतोमेभिरिन्द्रमायवः

वि तवा ततस्रे मिथुना अवस्यवो वरजस्य साता गव्यस्य निःस्र्जः सक्षन्त इन्द्र निःस्र्जः यद गव्यन्ता दवा जना सवर्यन्ता समूहसि

आविष करिक्रद वर्षणं सचाभुवं वज्रमिन्द्र सचाभुवम

विदुष टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः शासस्तमिन्द्र मर्त्यमयज्युं शवसस पते

महीममुष्णाः पर्थिवीमिमा अपो मन्दसान इमा अपः

आदित ते अस्य वीर्यस्य चर्किरन मदेषु वर्षन्नुशिजो यदाविथ सखीयतो यदाविथ चकर्थ कारमेभ्यः पर्तनासु परवन्तव

ते अन्याम-अन्यां नद्यं सनिष्णत शरवस्यन्तः सनिष्णत

उतो नो अस्या उषसो जुषेत हयर्कस्य बोधि हविषो हवीमभिः सवर्षाता हवीमभिः यदिन्द्र हन्तवे मर्धो वर्षा वज्रिञ्चिकेतसि

आ मे अस्य वेधसो नवीयसो मन्म शरुधि नवीयसः

तवं तमिन्द्र वाव्र्धानो अस्मयुरमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम जहि यो नो अघायति शर्णुष्व सुश्रवस्तमः

रिष्टं न यामन्नप भूतु दुर्मतिर्विश्वाप भूतु दुर्मतिः


indrāya hi dyaurasuro anamnatendrāya mahī pṛthivī varīmabhirdyumnasātā varīmabhiḥ indraṃ viśve sajoṣaso devāso dadhire puraḥ

indrāya viśvā savanāni mānuṣā rātāni santu mānuṣā


viśveṣu hi tvā savaneṣu tuñjate samānamekaṃ vṛṣamaṇyavaḥ pṛthak svaḥ saniṣyavaḥ pṛthak taṃ tvā nāvaṃ na parṣaṇiṃ śūasya dhuri dhīmahi

indraṃ na yajñaiścitayanta āyava stomebhirindramāyava


vi tvā tatasre mithunā avasyavo vrajasya sātā ghavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ yad ghavyantā dvā janā svaryantā samūhasi

āviṣ karikrad vṛṣaṇaṃ sacābhuvaṃ vajramindra sacābhuvam

viduṣ ṭe asya vīryasya pūravaḥ puro yadindra śāradīravātiraḥ sāsahāno avātiraḥ śāsastamindra martyamayajyuṃ śavasas pate

mahīmamuṣṇāḥ pṛthivīmimā apo mandasāna imā apa

dit te asya vīryasya carkiran madeṣu vṛṣannuśijo yadāvitha sakhīyato yadāvitha cakartha kāramebhyaḥ pṛtanāsu pravantava

te anyām-anyāṃ nadyaṃ saniṣṇata śravasyantaḥ saniṣṇata

uto no asyā uṣaso juṣeta hyarkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ yadindra hantave mṛdho vṛṣā vajriñciketasi

ā me asya vedhaso navīyaso manma śrudhi navīyasa


tvaṃ tamindra vāvṛdhāno asmayuramitrayantaṃ tuvijāta martyaṃ vajreṇa śūra martyam jahi yo no aghāyati śṛṇuṣva suśravastamaḥ

riṣṭaṃ na yāmannapa bhūtu durmatirviśvāpa bhūtu durmatiḥ
polyglot bible| polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 131