Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 132

Rig Veda Book 1. Hymn 132

Rig Veda Book 1 Hymn 132

तवया वयं मघवन पूर्व्ये धन इन्द्रत्वोताः सासह्याम पर्तन्यतो वनुयाम वनुष्यतः नेदिष्ठे अस्मिन्नहन्यधि वोचा नु सुन्वते

अस्मिन यज्ञे वि चयेमा भरे कर्तं वाजयन्तो भरे कर्तम

सवर्जेषे भर आप्रस्य वक्मन्युषर्बुधः सवस्मिन्नञ्जसिक्राणस्य सवस्मिन्नञ्जसि अहन्निन्द्रो यथा विदे शीर्ष्णा-शीर्ष्णोपवाच्यः

अस्मत्रा ते सध्र्यक सन्तु रातयो भद्रा भद्रस्य रातयः

तत तु परयः परत्नथा ते शुशुक्वनं यस्मिन यज्ञे वारमक्र्ण्वत कषयं रतस्य वारसि कषयम वि तद वोचेरध दवितान्तः पश्यन्ति रश्मिभिः

स घा विदे अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः

नू इत्था ते पूर्वथा च परवाच्यं यदङगिरोभ्यो.अव्र्णोरप वरजमिन्द्र शिक्षन्नप वरजम ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च

सुन्वद्भ्यो रन्धया कं चिदव्रतं हर्णायन्तं चिदव्रतम

सं यज्जनान करतुभिः शूर ईक्षयद धने हिते तरुषन्त शरवस्यवः पर यक्षन्त शरवस्यवः तस्मा आयुः परजावदिद बाधे अर्चन्त्योजसा

इन्द्र ओक्यं दिधिषन्त धीतयो देवानछा न धीतयः

युवं तमिन्द्रापर्वता पुरोयुधा यो नः पर्तन्यादप तं-तमिद धतं वज्रेअ तं-तमिद धतम दूरे चत्ताय छन्त्सद गहनं यदिनक्षत

अस्माकं शत्रून परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः


tvayā vayaṃ maghavan pūrvye dhana indratvotāḥ sāsahyāma pṛtanyato vanuyāma vanuṣyataḥ nediṣṭhe asminnahanyadhi vocā nu sunvate

asmin yajñe vi cayemā bhare kṛtaṃ vājayanto bhare kṛtam

svarjeṣe bhara āprasya vakmanyuṣarbudhaḥ svasminnañjasikrāṇasya svasminnañjasi ahannindro yathā vide śīrṣṇā-śrṣṇopavācyaḥ

asmatrā te sadhryak santu rātayo bhadrā bhadrasya rātaya


tat tu prayaḥ pratnathā te śuśukvanaṃ yasmin yajñe vāramakṛṇvata kṣayaṃ ṛtasya vārasi kṣayam vi tad voceradha dvitāntaḥ paśyanti raśmibhiḥ

sa ghā vide anvindro ghaveṣaṇo bandhukṣidbhyo ghaveṣaṇa


nū itthā te pūrvathā ca pravācyaṃ yadaṅghirobhyo.avṛṇorapa vrajamindra śikṣannapa vrajam aibhyaḥ samānyā diśāsmabhyaṃ jeṣi yotsi ca

sunvadbhyo randhayā kaṃ cidavrataṃ hṛṇāyantaṃ cidavratam

saṃ yajjanān kratubhiḥ śūra īkṣayad dhane hite taruṣanta śravasyavaḥ pra yakṣanta śravasyavaḥ tasmā āyuḥ prajāvadid bādhe arcantyojasā

indra okyaṃ didhiṣanta dhītayo devānachā na dhītaya


yuvaṃ tamindrāparvatā puroyudhā yo naḥ pṛtanyādapa taṃ-tamid dhataṃ vajrea taṃ-tamid dhatam dūre cattāya chantsad ghahanaṃ yadinakṣat

asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣa viśvataḥ
ashby ashby leicestershire parva parva| ashby ashby leicestershire parva parva
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 132