Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 135

Rig Veda Book 1. Hymn 135

Rig Veda Book 1 Hymn 135

सतीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे

पर ते सुतासो मधुमन्तो अस्थिरन मदाय करत्वे अस्थिरन

तुभ्यायं सोमः परिपूतो अद्रिभि सपार्हा वसानः परि कोशमर्षति शुक्रा वसानो अर्षति तवायं भाग आयुषुसोमो देवेषु हूयते

वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः

आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये तवायं भाग रत्वियः सरश्मिः सूर्ये सचा

अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत

आ वां रथो नियुत्वान वक्षदवसे.अभि परयांसि सुधितानि वीतये वायो हव्यानि वीतये पिबतं मध्वो अन्धसः पूर्वपेयं हि वां हितम

वायवा चन्द्रेण राधसा गतमिन्द्रश्च राधसा गतम

आ वां धियो वव्र्त्युरध्वरानुपेममिन्दुं मर्म्र्जन्त वाजिनमाशुमत्यं न वाजिनम तेषां पिबतमस्मयू आ नो गन्तमिहोत्या

इन्द्रवायू सुतानामद्रिभिर्युवं मदाय वाजदा युवम

इमे वां सोमा अप्स्वा सुता इहाध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत एते वामभ्यस्र्क्षत तिरः पवित्रमाशवः

युवायवो.अति रोमाण्यव्यया सोमासो अत्यव्यया

अति वायो ससतो याहि शश्वतो यत्र गरावा वदति तत्र गछतं गर्हमिन्द्रश्च गछतम

वि सून्र्ता दद्र्शे रीयते घर्तमा पूर्णया नियुता याथो अध्वरमिन्द्रश्च याथो अध्वरम

अत्राह तद वहेथे मध्व आहुतिं यमश्वत्थमुपतिष्ठन्त जायवो.अस्मे ते सन्तु जायवः

साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः

इमे ये ते सु वायो बाह्वोजसो.अन्तर्नदी ते पतयन्त्युक्षणो महि वराधन्त उक्षणः धन्वञ्चिद ये अनाशवो जीराश्चिदगिरौकसः

सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर्दुर्नियन्तवः


stīrṇaṃ barhirupa no yāhi vītaye sahasreṇa niyutā niyutvate śatinībhirniyutvate tubhyaṃ hi pūrvapītaye devā devāya yemire

pra te sutāso madhumanto asthiran madāya kratve asthiran

tubhyāyaṃ somaḥ paripūto adribhi spārhā vasānaḥ pari kośamarṣati śukrā vasāno arṣati tavāyaṃ bhāgha āyuṣusomo deveṣu hūyate

vaha vāyo niyuto yāhyasmayurjuṣāṇo yāhyasmayu

ā
no niyudbhiḥ śatinībhiradhvaraṃ sahasriṇībhirupa yāhi vītaye vāyo havyāni vītaye tavāyaṃ bhāgha ṛtviyaḥ saraśmiḥ sūrye sacā

adhvaryubhirbharamāṇā ayaṃsata vāyo śukrā ayaṃsata

ā
vāṃ ratho niyutvān vakṣadavase.abhi prayāṃsi sudhitāni vītaye vāyo havyāni vītaye pibataṃ madhvo andhasaḥ pūrvapeyaṃ hi vāṃ hitam

vāyavā candreṇa rādhasā ghatamindraśca rādhasā ghatam

ā
vāṃ dhiyo vavṛtyuradhvarānupemaminduṃ marmṛjanta vājinamāśumatyaṃ na vājinam teṣāṃ pibatamasmayū ā no ghantamihotyā

indravāyū sutānāmadribhiryuvaṃ madāya vājadā yuvam

ime vāṃ somā apsvā sutā ihādhvaryubhirbharamāṇā ayaṃsata vāyo śukrā ayaṃsata ete vāmabhyasṛkṣata tiraḥ pavitramāśavaḥ

yuvāyavo.ati romāṇyavyayā somāso atyavyayā

ati vāyo sasato yāhi śaśvato yatra ghrāvā vadati tatra ghachataṃ ghṛhamindraśca ghachatam

vi sūnṛtā dadṛśe rīyate ghṛtamā pūrṇayā niyutā yātho adhvaramindraśca yātho adhvaram

atrāha tad vahethe madhva āhutiṃ yamaśvatthamupatiṣṭhanta jāyavo.asme te santu jāyavaḥ

sākaṃ ghāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenava


ime ye te su vāyo bāhvojaso.antarnadī te patayantyukṣaṇo mahi vrādhanta ukṣaṇaḥ dhanvañcid ye anāśavo jīrāścidaghiraukasaḥ

sūryasyeva raśmayo durniyantavo hastayordurniyantavaḥ
mother kali image| mother kali jewelry
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 135