Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 136

Rig Veda Book 1. Hymn 136

Rig Veda Book 1 Hymn 136

पर सु जयेष्ठं निचिराभ्यां बर्हन नमो हव्यं मतिं भरता मर्ळयद्भ्यां सवादिष्ठं मर्ळयद्भ्याम ता सम्राजाघ्र्तासुती यज्ञे-यज्ञ उपस्तुता

अथैनोः कषत्रं न कुतश्चनाध्र्षे देवत्वं नू चिदाध्र्षे

अद्रशि गातुरुरवे वरीयसी पन्था रतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः दयुक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च

अथा दधाते बर्हदुक्त्य्हं वयौपस्तुत्यं बर्हद वयः

जयोतिष्मतीमदितिं धारयत्क्षितिं सवर्वतीमा सचेते दिवे-दिवे जाग्र्वांसा दिवे-दिवे जयोतिष्मत कषत्रमाशाते आदित्या दानुनस पती

मित्रस्तयोर्वरुणो यातयज्जनो.अर्यमा यातयज्जनः

अयं मित्राय वरुणाय शन्तमः सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः तं देवासो जुषेरत विश्वे अद्य सजोषसः

तथा राजाना करथो यदिमह रतावाना यदीमहे

यो मित्राय वरुणायाविधज्जनो.अनर्वाणं तं परि पातोंहसो दाश्वांसं मर्तमंहसः तमर्यमाभि रक्षत्य रजूयन्तमनु वरतम

उक्थैर्य एनोः परिभूषति वरतं सतोमैराभूषति वरतम

नमो दिवे बर्हते रोदसीभ्यां मित्राय वोचं वरुणाय मीळ्हुषे सुम्र्ळीकाय मीळ्हुषे इन्द्रमग्निमुप सतुहि दयुक्षमर्यमणं भगम

जयोग जीवन्तः परजया सचेमहि सोमस्योती सचेमहि

ऊती देवानां वयमिन्द्रवन्तो मंसीमहि सवयशसो मरुद्भिः

अग्निर्मित्रो वरुणः शर्म यंसन तदश्याम मघवानो वयं च


pra su jyeṣṭhaṃ nicirābhyāṃ bṛhan namo havyaṃ matiṃ bharatā mṛḷayadbhyāṃ svādiṣṭhaṃ mṛḷayadbhyām tā samrājāghṛtāsutī yajñe-yajña upastutā

athainoḥ kṣatraṃ na kutaścanādhṛṣe devatvaṃ nū cidādhṛṣe

adraśi ghātururave varīyasī panthā ṛtasya samayaṃsta raśmibhiścakṣurbhaghasya raśmibhiḥ dyukṣaṃ mitrasya sādanamaryamṇo varuṇasya ca

athā dadhāte bṛhaduktyhaṃ vayaupastutyaṃ bṛhad vaya


jyotiṣmatīmaditiṃ dhārayatkṣitiṃ svarvatīmā sacete dive-dive jāghṛvāṃsā dive-dive jyotiṣmat kṣatramāśāte ādityā dānunas patī

mitrastayorvaruṇo yātayajjano.aryamā yātayajjana


ayaṃ mitrāya varuṇāya śantamaḥ somo bhūtvavapāneṣvābhagho devo deveṣvābhaghaḥ taṃ devāso juṣerata viśve adya sajoṣasaḥ

tathā rājānā karatho yadimaha ṛtāvānā yadīmahe

yo mitrāya varuṇāyāvidhajjano.anarvāṇaṃ taṃ pari pātoaṃhaso dāśvāṃsaṃ martamaṃhasaḥ tamaryamābhi rakṣaty ṛjūyantamanu vratam

ukthairya enoḥ paribhūṣati vrataṃ stomairābhūṣati vratam

namo dive bṛhate rodasībhyāṃ mitrāya vocaṃ varuṇāya mīḷhuṣe sumṛḷīkāya mīḷhuṣe indramaghnimupa stuhi dyukṣamaryamaṇaṃ bhagham

jyogh jīvantaḥ prajayā sacemahi somasyotī sacemahi

ūtī devānāṃ vayamindravanto maṃsīmahi svayaśaso marudbhiḥ

aghnirmitro varuṇaḥ śarma yaṃsan tadaśyāma maghavāno vayaṃ ca
apostolic bible polyglot| apostolic bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 136